ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [351]  Seyyathāpi  bhikkhave  yavakalāpi 5- cātummahāpathe nikkhittā
assa   atha   cha   purisā   āgaccheyyuṃ  byābhaṅgihatthā  te  yena  6-
yavakalāpiṃ   chahi   byābhaṅgīhi  haneyyuṃ  evaṃ  hi  sā  bhikkhave  yavakalāpi
suhatā   assa   chahi   byābhaṅgīhi   haññamānā   atha   sattamo   puriso
āgaccheyya     byābhaṅgihattho     so    taṃ    yavakalāpiṃ    sattamāya
byābhaṅgiyā  haneyya  evaṃ  hi  sā  bhikkhave  yavakalāpi  suhatatarā  assa
sattamāya    byābhaṅgiyā    haññamānā   .   evameva   kho   bhikkhave
assutvā    puthujjano    cakkhusmiṃ    haññati    manāpāmanāpehi   rūpehi
.pe.    jivhāya   haññati   manāpāmanāpehi   rasehi   .pe.   manasmiṃ
@Footnote: 1 Yu. ayaṃ pāṭho natthi .  2 Yu. khīle vā thambhe vā .   3 Ma. Yu. vo.
@4 Ma. Yu. kho. 5 Ma. Yu. yavakalāpī. evamuparipi.
@6 Ma. ayaṃ pāṭho natthi. Yu. taṃ.
Haññati   manāpāmanāpehi   dhammehi   .   sace  so  bhikkhave  assutavā
puthujjano  āyatiṃ  punabbhavāya  ceteti  .  evaṃ hi so bhikkhave moghapuriso
suhatataro  hoti  seyyathāpi  [1]-  sā  yavakalāpi  sattamāya byābhaṅgiyā
haññamānāti. Ekādasamaṃ.
     [352]  Bhūtapubbaṃ  bhikkhave  devāsurasaṅgāmo  samupabyūḷho ahosi.
Atha  kho  bhikkhave  vepacitti  asurindo  asure  āmantesi  sace mārisā
devāsurasaṅgāme   samupabyūḷhe   asurā   jineyyuṃ   devā  parājineyyuṃ
yena    naṃ   sakkaṃ   devānamindaṃ   kaṇṭhapañcamehi   bandhanehi   bandhitvā
mama   santike   āneyyātha   asurapuranti   .   sakkopi   kho  bhikkhave
devānamindo     deve    tāvatiṃse    āmantesi    sace    mārisā
devāsurasaṅgāme   samupabyūḷhe   devā   jineyyuṃ   asurā  parājineyyuṃ
yena   naṃ   vepacittiasurindaṃ   kaṇṭhapañcamehi   bandhanehi   bandhitvā  mama
santike   āneyyātha   sudhammaṃ  devasabhanti  .  tasmiṃ  kho  pana  bhikkhave
saṅgāme  devā  jiniṃsu  .  [2]-  atha  kho  bhikkhave  devā  tāvatiṃsā
vepacittiasurindaṃ     kaṇṭhapañcamehi     bandhanehi    bandhitvā    sakkassa
devānamindassa santike ānesuṃ sudhammaṃ devasabhaṃ.
     [353]   Tatra   sudaṃ  bhikkhave  vepacitti  asurindo  kaṇṭhapañcamehi
bandhanehi   bandho   hoti   .   yadā   ca   kho  bhikkhave  vepacittissa
asurindassa   evaṃ   hoti   dhammikā   kho   devā   adhammikā   asurā
@Footnote: 1 Yu. bhikkhave .  2 Ma. Yu. asurā parājiniṃsu.
Idānāhaṃ   1-   devapuraṃ   gacchāmīti   .  atha  kaṇṭhapañcamehi  bandhanehi
muttaṃ   attānaṃ   samanupassati   dibbehi  ca  pañcahi  kāmaguṇehi  samappito
samaṅgībhūto  paricāreti  .  yadā  ca  kho  bhikkhave vepacittissa asurindassa
evaṃ  hoti  dhammikā  kho  asurā  adhammikā devā tatthevadānāhaṃ asurapuraṃ
gamissāmīti   .  atha  kaṇṭhapañcamehi  bandhanehi  bandhaṃ  attānaṃ  samanupassati
dibbehi  ca  pañcahi  kāmaguṇehi  parihāyati  .  evaṃ  sukhumaṃ  kho  bhikkhave
vepacittibandhanaṃ   tato  sukhumataraṃ  mārabandhanaṃ  .  maññamāno  kho  bhikkhave
bandho mārassa amaññamāno mutto pāpimato.
     [354]   Asmīti   bhikkhave   maññitametaṃ   ayamahamasmīti  maññitametaṃ
bhavissanti    maññitametaṃ    na   bhavissanti   maññitametaṃ   rūpī   bhavissanti
maññitametaṃ     arūpī     bhavissanti     maññitametaṃ    saññī    bhavissanti
maññitametaṃ     asaññī     bhavissanti     maññitametaṃ     nevasaññināsaññī
bhavissanti   maññitametaṃ   .   maññitaṃ   bhikkhave   rogo   maññitaṃ  gaṇḍo
maññitaṃ  sallaṃ  tasmātiha  bhikkhave  amaññamānena  cetasā  viharissāmīti .
Evañhi vo bhikkhave sikkhitabbaṃ.
     [355]   Asmīti   bhikkhave   iñjitametaṃ   ayamahamasmīti  iñjitametaṃ
bhavissanti    iñjitametaṃ    na   bhavissanti   iñjitametaṃ   rūpī   bhavissanti
iñjitametaṃ     arūpī     bhavissanti     iñjitametaṃ    saññī    bhavissanti
iñjitametaṃ     asaññī     bhavissanti     iñjitametaṃ     nevasaññināsaññī
@Footnote: 1 Ma. idhevadānāhaṃ.
Bhavissanti   iñjitametaṃ   .   iñjitaṃ   bhikkhave   rogo   iñjitaṃ  gaṇḍo
iñjitaṃ     sallaṃ     tasmātiha    bhikkhave    aniñjiyamānena    cetasā
viharissāmāti. Evañhi vo bhikkhave sikkhitabbaṃ.
     [356]   Asmīti   bhikkhave   phanditametaṃ   ayamahamasmīti  phanditametaṃ
bhavissanti  .pe.  na  bhavissanti  .  rūpī  bhavissanti  .  arūpī bhavissanti.
Saññī   bhavissanti   .   asaññī  bhavissanti  .  nevasaññināsaññī  bhavissanti
phanditametaṃ  .  phanditaṃ  bhikkhave  rogo  phanditaṃ  gaṇḍo  phanditaṃ  sallaṃ .
Tasmātiha  bhikkhave  aphandiyamānena  2-  cetasā  viharissāmāti. Evañhi
vo bhikkhave sikkhitabbaṃ.
     [357]   Asmīti   bhikkhave  papañcitametaṃ  ayamahamasmīti  papañcitametaṃ
bhavissanti  .pe.  na  bhavissanti  .  rūpī  bhavissanti  .  arūpī bhavissanti.
Saññī    bhavissanti    .    asaññī    bhavissanti    .   nevasaññināsaññī
bhavissanti   papañcitametaṃ   .   papañcitaṃ  bhikkhave  rogo  papañcitaṃ  gaṇḍo
papañcitaṃ  sallaṃ  .  tasmātiha  bhikkhave nippapañcena cetasā viharissāmāti.
Evañhi vo bhikkhave sikkhitabbaṃ.
     [358]   Asmīti   bhikkhave  mānagatametaṃ  ayamahamasmīti  mānagatametaṃ
bhavissanti   mānagatametaṃ   na   bhavissanti   mānagatametaṃ   rūpī   bhavissanti
mānagatametaṃ     arūpī    bhavissanti    mānagatametaṃ    saññī    bhavissanti
mānagatametaṃ     asaññī     bhavissanti    mānagatametaṃ    nevasaññināsaññī
@Footnote: 1 Ma. Yu. aniñjamānena .  2 Ma. Yu. aphandamānena.
Bhavissanti   mānagatametaṃ   .   mānagatametaṃ  bhikkhave  rogo  mānagatametaṃ
gaṇḍo   mānagatametaṃ  sallaṃ  .  tasmātiha  bhikkhave  nihatamānena  cetasā
viharissāmāti. Evañhi vo bhikkhave sikkhitabbanti. Dvādasamaṃ.
                   Āsīvisavaggo catuttho.
                        Tassuddānaṃ
         āsīviso ratho kummo          dvedārukkhandhena 1- avassuto
         dukkhadhammā kiṃsukā vīṇā      chappāṇā yavakalāpikena 2- cāti.
                  Catupaṇṇāsake vaggassuddānaṃ
         nandikkhayā saṭṭhinayā 3-     samuddo udakena 4- ca
         catupaṇṇāsakā ete           nipātesu pakāsitāti.
                     -------------
@Footnote: 1 Ma. Yu. dve dārukkhandhā .... 2 Ma. Yu. yavakalāpiti. 3 Ma. nandikkhayo
@saṭṭhinayo .  4 Ma. Yu. uragena ca.



             The Pali Tipitaka in Roman Character Volume 18 page 249-253. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=351&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=351&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=351&items=8              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=351&items=8              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=351              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=2913              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=2913              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :