ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
                    Avijjāvaggo paṭhamo
     [56]  Sāvatthiyaṃ  .pe.  atha  kho  aññataro  bhikkhu  yena  bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinno   kho  so  bhikkhu  bhagavantaṃ  etadavoca  kathaṃ  nu  kho
bhante   jānato   kathaṃ  passato  avijjā  pahīyati  vijjā  uppajjatīti .
Cakkhuṃ    kho   bhikkhu   aniccato   jānato   passato   avijjā   pahīyati
vijjā    uppajjati    rūpe    aniccato   jānato   passato   avijjā
pahīyati     vijjā    uppajjati    cakkhuviññāṇaṃ    cakkhusamphassaṃ    yampidaṃ
cakkhusamphassapaccayā   uppajjati  vedayitaṃ  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ
vā   tampi   aniccato   jānato   passato   avijjā   pahīyati   vijjā
uppajjati   .   sotaṃ   ghānaṃ   jivhaṃ   kāyaṃ   manaṃ   aniccato  jānato
passato    avijjā   pahīyati   vijjā   uppajjati   dhamme   manoviññāṇaṃ
manosamphassaṃ    yampidaṃ    manosamphassapaccayā   uppajjati   vedayitaṃ   sukhaṃ
vā    dukkhaṃ   adukkhamasukhaṃ   vā   tampi   aniccato   jānato   passato
avijjā   pahīyati   vijjā   uppajjati   .   evaṃ   kho  bhikkhu  jānato
evaṃ passato avijjā pahīyati vijjā uppajjatīti. Paṭhamaṃ.
     [57]   Kathaṃ   nu  kho  bhante  jānato  kathaṃ  passato  saññojanā
pahīyantīti   .   cakkhuṃ   kho   bhikkhave  1-  aniccato  jānato  passato
saññojanā   pahīyanti   rūpe   aniccato   jānato   passato  saññojanā
@Footnote: 1 Ma. Yu. bhikkhu. evamuparipi.
Pahīyanti    cakkhuviññāṇaṃ    aniccato    jānato    passato   saññojanā
pahīyanti    cakkhusamphassaṃ    aniccato    jānato    passato   saññojanā
pahīyanti    .pe.    yampidaṃ    manosamphassapaccayā   uppajjati   vedayitaṃ
sukhaṃ   vā   dukkhaṃ   vā   adukkhamasukhaṃ   vā   tampi   aniccato  jānato
passato  saññojanā  pahīyanti  .  evaṃ  kho  bhikkhave  1-  jānato evaṃ
passato saññojanā pahīyantīti. Dutiyaṃ.
     [58]   Kathaṃ   nu  kho  bhante  jānato  kathaṃ  passato  saññojanā
samugghātaṃ   gacchantīti   .   cakkhuṃ   kho   bhikkhave   anattato   jānato
passato     saññojanā    samugghātaṃ    gacchanti    rūpe    cakkhuviññāṇaṃ
cakkhusamphassaṃ    yampidaṃ    cakkhusamphassapaccayā   uppajjati   vedayitaṃ   sukhaṃ
vā   dukkhaṃ   vā   adukkhamasukhaṃ   vā  tampi  anattato  jānato  passato
saññojanā    samugghātaṃ    gacchanti    .   sotaṃ   ghānaṃ   jivhaṃ   kāyaṃ
manaṃ    dhamme   manoviññāṇaṃ   manosamphassaṃ   yampidaṃ   manosamphassapaccayā
uppajjati    vedayitaṃ    sukhaṃ    vā    dukkhaṃ    vā   adukkhamasukhaṃ   vā
tampi   anattato   jānato   passato  saññojanā  samugghātaṃ  gacchanti .
Evaṃ   kho   bhikkhave   jānato   evaṃ   passato  saññojanā  samugghātaṃ
gacchantīti. Tatiyaṃ.
     [59]  Kathaṃ  nu  kho  bhante  jānato kathaṃ passato āsavā pahīyantīti
.pe. Catutthaṃ.
     [60] .pe. Āsavā samugghātaṃ gacchantīti .pe. Pañcamaṃ.
@Footnote: 1 Ma. Yu. bhikkhu.
     [61] .pe. Anusayā pahīyantīti .pe. Chaṭṭhaṃ.
     [62]   .pe.   Anusayā   samugghātaṃ   gacchantīti   .  cakkhuṃ  kho
bhikkhave   anattato   jānato   passato   anusayā   samugghātaṃ   gacchanti
.pe.    sotaṃ    ghānaṃ    jivhaṃ    kāyaṃ   manaṃ   dhamme   manoviññāṇaṃ
manosamphassaṃ    yampidaṃ    manosamphassapaccayā   uppajjati   vedayitaṃ   sukhaṃ
vā   dukkhaṃ   vā   adukkhamasukhaṃ   vā  tampi  anattato  jānato  passato
anusayā   samugghātaṃ   gacchanti   .   evaṃ  kho  bhikkhave  jānato  evaṃ
passato anusayā samugghātaṃ gacchantīti. Sattamaṃ.
     [63]   Sabbūpādānapariññāya   vo  bhikkhave  dhammaṃ  desissāmi  taṃ
suṇātha   .   katamo   ca   bhikkhave   sabbūpādānapariññāya   dhammo  .
Cakkhuñca     paṭicca    rūpe    ca    uppajjati    cakkhuviññāṇaṃ    tiṇṇaṃ
saṅgati    phasso   phassapaccayā   vedanā   .   evaṃ   passaṃ   bhikkhave
sutavā    ariyasāvako    cakkhusmiṃpi    nibbindati    rūpesupi    nibbindati
cakkhuviññāṇepi    nibbindati    cakkhusamphassepi    nibbindati    vedanāyapi
nibbindati   nibbindaṃ   virajjati   virāgā   vimuccati  vimokkhapariññātaṃ  1-
me   upādānanti   pajānāti   .   sotañca   paṭicca   sadde   ca .
Ghānañca   paṭicca   gandhe   ca   .   jivhañca   paṭicca   rase   ca .
Kāyañca   paṭicca   phoṭṭhabbe   ca   .   manañca   paṭicca   dhamme   ca
uppajjati     manoviññāṇaṃ     tiṇṇaṃ    saṅgati    phasso    phassapaccayā
vedanā   .   evaṃ   passaṃ   bhikkhave   sutavā   ariyasāvako   manasmiṃpi
@Footnote: 1 Ma. Yu. vimokkhā pariññātaṃ. evamuparipi.
Nibbindati      dhammesupi     nibbindati     manoviññāṇepi     nibbindati
manosamphassepi    nibbindati   vedanāyapi   nibbindati   nibbindaṃ   virajjati
virāgā   vimuccati   vimokkhapariññātaṃ   me   upādānanti   pajānāti .
Ayaṃ kho bhikkhave sabbūpādānapariññāya dhammoti. Aṭṭhamaṃ.
     [64]  Sabbūpādānapariyādānāya  vo  bhikkhave  dhammaṃ  desissāmi taṃ
suṇātha   .   katamo   ca   bhikkhave  sabbūpādānapariyādānāya  dhammo .
Cakkhuñca     paṭicca    rūpe    ca    uppajjati    cakkhuviññāṇaṃ    tiṇṇaṃ
saṅgati    phasso   phassapaccayā   vedanā   .   evaṃ   passaṃ   bhikkhave
sutavā    ariyasāvako    cakkhusmiṃpi    nibbindati    rūpesupi    nibbindati
cakkhuviññāṇepi    nibbindati    cakkhusamphassepi    nibbandati    vedanāyapi
nibbindati    nibbindaṃ    virajjati   virāgā   vimuccati   vimokkhapariyādinnaṃ
me    upādānanti   pajānāti   .pe.   jivhañca   paṭicca   rase   ca
uppajjati    jivhāviññāṇaṃ    .pe.    manañca    paṭicca    dhamme   ca
uppajjati     manoviññāṇaṃ     tiṇṇaṃ    saṅgati    phasso    phassapaccayā
vedanā   .   evaṃ   passaṃ   bhikkhave   sutavā   ariyasāvako   manasmiṃpi
nibbindati      dhammesupi     nibbindati     manoviññāṇepi     nibbindati
manosamphassepi    nibbindati   vedanāyapi   nibbindati   nibbindaṃ   virajjati
virāgā   vimuccati   vimokkhapariyādinnaṃ   me   upādānanti  pajānāti .
Ayaṃ kho bhikkhave sabbūpādānapariyādānāya dhammoti. Navamaṃ.
     [65]  Sabbūpādānapariyādānāya  vo  bhikkhave  dhammaṃ  desissāmi taṃ
Suṇātha   .   katamo   ca   bhikkhave  sabbūpādānapariyādānāya  dhammo .
Taṃ   kiṃ   maññatha   bhikkhave   cakkhuṃ  niccaṃ  vā  aniccaṃ  vāti  .  aniccaṃ
bhante  .  yaṃ  panāniccaṃ  dukkhaṃ  vā  taṃ  sukhaṃ  vāti  .  dukkhaṃ  bhante.
Yaṃ    panāniccaṃ    dukkhaṃ    vipariṇāmadhammaṃ   kallaṃ   nu   taṃ   samanupassituṃ
etaṃ  mama  esohamasmi  eso  me  attāti . No hetaṃ bhante. Rūpā
.pe.   cakkhuviññāṇaṃ   niccaṃ   vā  aniccaṃ  vāti  .  aniccaṃ  bhante .
Cakkhusamphasso   nicco   vā   anicco   vāti   .  anicco  bhante .
Yampidaṃ   cakkhusamphassapaccayā   uppajjati   vedayitaṃ   sukhaṃ  vā  dukkhaṃ  vā
adukkhamasukhaṃ    vā    tampi   niccaṃ   vā   aniccaṃ   vāti   .   aniccaṃ
bhante   .   sotaṃ   ghānaṃ   jivhā   kāyo  mano  dhammā  manoviññāṇaṃ
manosamphasso        yampidaṃ        manosamphassapaccayā       uppajjati
vedayitaṃ   sukhaṃ   vā   dukkhaṃ   vā   adukkhamasukhaṃ   vā  tampi  niccaṃ  vā
aniccaṃ   vāti   .   aniccaṃ   bhante   .  yaṃ  panāniccaṃ  dukkhaṃ  vā  taṃ
sukhaṃ   vāti   .   dukkhaṃ   bhante  .  yaṃ  panāniccaṃ  dukkhaṃ  vipariṇāmadhammaṃ
kallaṃ   nu   taṃ   samanupassituṃ   etaṃ   mama   esohamasmi   eso   me
attāti. No hetaṃ bhante.
     {65.1}   Evaṃ   passaṃ   bhikkhave  sutavā  ariyasāvako  cakkhusmiṃpi
nibbindati      rūpesupi      nibbindati     cakkhuviññāṇepi     nibbindati
cakkhusamphassepi        nibbindati       yampidaṃ       cakkhusamphassapaccayā
uppajjati   vedayitaṃ   sukhaṃ   vā   dukkhaṃ   vā   adukkhamasukhaṃ  vā  tasmiṃpi
nibbindati     .pe.     jivhāyapi    nibbindati    rasesupi    nibbindati
Jivhāviññāṇepi     jivhāsamphassepi     yampidaṃ     jivhāsamphassapaccayā
uppajjati     .pe.     manasmiṃpi    nibbindati    dhammesupi    nibbindati
manoviññāṇepi   nibbindati   manosamphassepi   yampidaṃ   manosamphassapaccayā
uppajjati  vedayitaṃ  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ  vā tasmiṃpi nibbindati
nibbindaṃ  virajjati  virāgā  vimuccati  .  vimuttasmiṃ vimuttamiti ñāṇaṃ hoti.
Khīṇā  jāti  vusitaṃ  brahmacariyaṃ  kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti.
Ayaṃ kho bhikkhave sabbūpādānapariyādānāya dhammoti. Dasamaṃ.
                   Avijjāvaggo paṭhamo.
                        Tassuddānaṃ
        avijjā saññojanā dve    āsavena dve vuttā
        anusayā apare dve              pariññā dve pariyādinnā 1-.
                   Vaggo tena pavuccatīti.
                       ---------
@Footnote: 1 Ma. Yu. pariyādinnaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 37-42. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=56&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=56&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=56&items=10              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=56&items=10              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=56              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=293              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=293              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :