ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [596]  Atha  kho  assāroho  gāmaṇī  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā    ekamantaṃ    nisīdi    .    ekamantaṃ    nisinno   kho
assāroho     gāmaṇī    bhagavantaṃ    etadavoca    sutammetaṃ    bhante
pubbakānaṃ     ācariyapācariyānaṃ     assārohānaṃ    bhāsamānānaṃ    yo
so    assāroho   saṅgāme   ussahati   vāyamati   tamenaṃ   ussahantaṃ
vāyamantaṃ    pare    hananti    pariyāpādenti   so   kāyassa   bhedā
paraṃ     maraṇā    sarajitānaṃ    devānaṃ    sahabyataṃ    upapajjatīti   .
Idha   bhagavā   kimāhāti   .   alaṃ   gāmaṇi   tiṭṭhatetaṃ  mā  maṃ  etaṃ
pucchīti    .    dutiyampi    kho   .pe.   tatiyampi   kho   assāroho
gāmaṇī     bhagavantaṃ     etadavoca     sutammetaṃ    bhante    pubbakānaṃ
ācariyapācariyānaṃ      assārohānaṃ      bhāsamānānaṃ     yo     so
assāroho     saṅgāme    ussahati    vāyamati    tamenaṃ    ussahantaṃ
Vāyamantaṃ   pare   hananti   pariyāpādenti   so   kāyassa  bhedā  paraṃ
maraṇā   sarajitānaṃ   devānaṃ   sahabyataṃ   upapajjatīti   .   idha   bhagavā
kimāhāti.
     {596.1}   Addhā   kho   tyāhaṃ   gāmaṇi  nālatthaṃ  alaṃ  gāmaṇi
tiṭṭhatetaṃ  mā  maṃ  etaṃ  pucchīti  .  apica  kho  tyāhaṃ  byākarissāmi.
Yo   so   gāmaṇi   assāroho   saṅgāme   ussahati   vāyamati  tassa
taṃ   cittaṃ   pubbe   gahitaṃ   dukkaṭaṃ   duppaṇihitaṃ   ime  sattā  haññantu
vā   vajjhantu   vā   ucchijjantu  vā  vinassantu  vā  mā  vā  ahesuṃ
iti  vāti  .  tamenaṃ  ussahantaṃ  vāyamantaṃ  pare  hananti  pariyāpādenti
so   kāyassa   bhedā   paraṃ   maraṇā   sarajito   nāma   nirayo  tattha
upapajjati  .  sace  kho  panassa  evaṃ  diṭṭhi  hoti  yo so assāroho
saṅgāme    ussahati    vāyamati   tamenaṃ   ussahantaṃ   vāyamantaṃ   pare
hananti    pariyāpādenti    so    kāyassa    bhedā    paraṃ    maraṇā
sarajitānaṃ    devānaṃ    sahabyataṃ    upapajjatīti    .    sāssa    hoti
micchādiṭṭhi   .   micchādiṭṭhikassa   kho   panāhaṃ   gāmaṇi   purisapuggalassa
dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi nirayaṃ vā tiracchānayoniṃ vāti.



             The Pali Tipitaka in Roman Character Volume 18 page 382-383. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=596&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=596&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=596&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=596&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=596              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :