ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [598]  Ekaṃ  samayaṃ  bhagavā  nāḷandāyaṃ  viharati pāvārikambavane.
Atha    kho    asibandhakaputto    gāmaṇī    yena   bhagavā   tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho   asibandhakaputto   gāmaṇī  bhagavantaṃ  etadavoca  brāhmaṇā
bhante    pacchābhūmakā    kāmaṇḍalukā    sevālamālikā    udakorohakā
aggiparicārakā   te   mataṃ   kālakataṃ   uyyāpenti   nāma  saññāpenti
nāma   saggaṃ   nāma   okkāpenti   .   bhagavā   pana   bhante  arahaṃ
sammāsambuddho   pahoti   tathā   kātuṃ   yathā   sabbo  loko  kāyassa
bhedā   paraṃ   maraṇā   sugatiṃ   saggaṃ   lokaṃ  upapajjeyyāti  .  tenahi
gāmaṇi   taññevettha   paṭipucchissāmi   .   yathā   te   khameyya  tathā
naṃ   byākareyyāsīti   .   taṃ   kiṃ   maññasi   gāmaṇi   idhassa   puriso
pāṇātipātī      adinnādāyī     kāmesu     micchācārī     musāvādī
pisuṇavāco     pharusavāco    samphappalāpī    abhijjhālu    byāpannacitto
micchādiṭṭhiko   tamenaṃ   mahājanakāyo   saṅgamma   samāgamma  āyāceyya
thomeyya   pañjaliko   anuparisakkeyya   ayaṃ   puriso   kāyassa   bhedā
paraṃ   maraṇā   sugatiṃ   saggaṃ   lokaṃ   upapajjatūti   .   taṃ   kiṃ  maññasi
Gāmaṇi   api   nu   so   puriso  mahato  janakāyassa  āyācanahetu  vā
thomanahetu   vā   pañjalikāanuparisakkanahetu   vā   kāyassa  bhedā  paraṃ
maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyyāti. No hetaṃ bhante.



             The Pali Tipitaka in Roman Character Volume 18 page 384-385. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=598&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=598&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=598&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=598&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=598              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3619              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3619              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :