ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [598]  Ekaṃ  samayaṃ  bhagavā  nāḷandāyaṃ  viharati pāvārikambavane.
Atha    kho    asibandhakaputto    gāmaṇī    yena   bhagavā   tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho   asibandhakaputto   gāmaṇī  bhagavantaṃ  etadavoca  brāhmaṇā
bhante    pacchābhūmakā    kāmaṇḍalukā    sevālamālikā    udakorohakā
aggiparicārakā   te   mataṃ   kālakataṃ   uyyāpenti   nāma  saññāpenti
nāma   saggaṃ   nāma   okkāpenti   .   bhagavā   pana   bhante  arahaṃ
sammāsambuddho   pahoti   tathā   kātuṃ   yathā   sabbo  loko  kāyassa
bhedā   paraṃ   maraṇā   sugatiṃ   saggaṃ   lokaṃ  upapajjeyyāti  .  tenahi
gāmaṇi   taññevettha   paṭipucchissāmi   .   yathā   te   khameyya  tathā
naṃ   byākareyyāsīti   .   taṃ   kiṃ   maññasi   gāmaṇi   idhassa   puriso
pāṇātipātī      adinnādāyī     kāmesu     micchācārī     musāvādī
pisuṇavāco     pharusavāco    samphappalāpī    abhijjhālu    byāpannacitto
micchādiṭṭhiko   tamenaṃ   mahājanakāyo   saṅgamma   samāgamma  āyāceyya
thomeyya   pañjaliko   anuparisakkeyya   ayaṃ   puriso   kāyassa   bhedā
paraṃ   maraṇā   sugatiṃ   saggaṃ   lokaṃ   upapajjatūti   .   taṃ   kiṃ  maññasi
Gāmaṇi   api   nu   so   puriso  mahato  janakāyassa  āyācanahetu  vā
thomanahetu   vā   pañjalikāanuparisakkanahetu   vā   kāyassa  bhedā  paraṃ
maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyyāti. No hetaṃ bhante.
     [599]   Seyyathāpi  gāmaṇi  puriso  mahantaṃ  1-  puthusilaṃ  gambhīre
udakarahade    pakkhipeyya    tamenaṃ   mahājanakāyo   saṅgamma   samāgamma
āyāceyya    thomeyya    pañjaliko    anuparisakkeyya   ummujja   bho
puthusile    uplava    bho    puthusile   thalamuplava   bho   puthusileti  .
Taṃ   kiṃ   maññasi   gāmaṇi   api   nu   sā  puthusilā  mahato  janakāyassa
āyācanahetu    vā   thomanahetu   vā   pañjalikāanuparisakkanahetu   vā
ummujjeyya   vā   uplaveyya   vā   thalaṃ  vā  uplaveyyāti  .  no
hetaṃ   bhante  .  evameva  kho  gāmaṇi  yo  so  puriso  pāṇātipātī
adinnādāyī   kāmesu   micchācārī   musāvādī   pisuṇavāco   pharusavāco
samphappalāpī    abhijjhālu   byāpannacitto   micchādiṭṭhiko   .   kiñcāpi
taṃ   mahājanakāyo   saṅgamma  samāgamma  āyāceyya  thomeyya  pañjaliko
anuparisakkeyya   ayaṃ   puriso   kāyassa   bhedā   paraṃ   maraṇā   sugatiṃ
saggaṃ   lokaṃ   upapajjatūti   .   atha  kho  so  puriso  kāyassa  bhedā
paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya.
     [600]   Taṃ   kiṃ   maññasi   gāmaṇi  idhassa  puriso  pāṇātipātā
paṭivirato   adinnādānā   paṭivirato   kāmesu   micchācārā   paṭivirato
musāvādā   paṭivirato   pisuṇāya   vācāya   paṭivirato  pharusāya  vācāya
@Footnote: 1 Ma. Yu. mahatiṃ.
Paṭivirato    samphappalāpā    paṭivirato    anabhijjhālu    abyāpannacitto
sammādiṭṭhiko   tamenaṃ   mahājanakāyo   saṅgamma   samāgamma  āyāceyya
thomeyya   pañjaliko   anuparisakkeyya   ayaṃ   puriso   kāyassa   bhedā
paraṃ   maraṇā   apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ  upapajjatūti  .  taṃ  kiṃ
maññasi   gāmaṇi   api  nu  so  puriso  mahato  janakāyassa  āyācanahetu
vā   thomanahetu   vā   pañjalikāanuparisakkanahetu   vā  kāyassa  bhedā
paraṃ   maraṇā   apāyaṃ   duggatiṃ   vinipātaṃ  nirayaṃ  upapajjeyyāti  .  no
hetaṃ bhante.
     [601]   Seyyathāpi   gāmaṇi   puriso   sappikumbhaṃ  vā  telakumbhaṃ
vā  gambhīraṃ  udakarahadaṃ  1-  ogāhitvā  2-  bhindeyya  tatra  yassa 3-
sakkharā  vā  kaṭhalā  vā  sā  adhogāmī  assa  yañca  khvassa tatra sappi
vā   telaṃ   vā   taṃ  uddhaṅgāmi  assa  tamenaṃ  mahājanakāyo  saṅgamma
samāgamma   āyāceyya   thomeyya   pañjaliko   anuparisakkeyya   osīda
bho   sappitela  saṃsīda  bho  sappitela  adho  gaccha  bho  sappitelāti .
Taṃ   kiṃ   maññasi   gāmaṇi   api   nu   taṃ  sappitelaṃ  mahato  janakāyassa
āyācanahetu    vā   thomanahetu   vā   pañjalikāanuparisakkanahetu   vā
osīdeyya   vā  saṃsīdeyya  vā  adho  vā  gaccheyyāti  .  no  hetaṃ
bhante.
     {601.1}  Evameva  kho  gāmaṇi  yo  so  puriso  pāṇātipātā
paṭivirato   adinnādānā   paṭivirato   kāmesu   micchācārā   paṭivirato
musāvādā   paṭivirato   pisuṇāya   vācāya   paṭivirato  pharusāya  vācāya
@Footnote: 1 Ma. udakarahade. 2 Ma. Yu. ogāhetvā. 3 Ma. tatra yāssa. Yu.
@tatrassa yā.
Paṭivirato    samphappalāpā    paṭivirato    anabhijjhālu    abyāpannacitto
sammādiṭṭhiko    kiñcāpi    taṃ    mahājanakāyo    saṅgamma    samāgamma
āyāceyya   thomeyya   pañjaliko  anuparisakkeyya  ayaṃ  puriso  kāyassa
bhedā   paraṃ   maraṇā   apāyaṃ   duggatiṃ   vinipātaṃ  nirayaṃ  upapajjatūti .
Atha   kho   so   puriso   kāyassa   bhedā   paraṃ  maraṇā  sugatiṃ  saggaṃ
lokaṃ upapajjeyyāti.
     [602]  Evaṃ  vutte  asibandhakaputto  gāmaṇī  bhagavantaṃ  etadavoca
abhikkantaṃ    bhante   .pe.   ajjatagge   pāṇupetaṃ   saraṇaṅgatanti  .
Chaṭṭhaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 384-387. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=598&items=5&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=598&items=5              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=598&items=5&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=598&items=5&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=598              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3619              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3619              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :