ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [598]  Ekaṃ  samayaṃ  bhagavā  nāḷandāyaṃ  viharati pāvārikambavane.
Atha    kho    asibandhakaputto    gāmaṇī    yena   bhagavā   tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho   asibandhakaputto   gāmaṇī  bhagavantaṃ  etadavoca  brāhmaṇā
bhante    pacchābhūmakā    kāmaṇḍalukā    sevālamālikā    udakorohakā
aggiparicārakā   te   mataṃ   kālakataṃ   uyyāpenti   nāma  saññāpenti
nāma   saggaṃ   nāma   okkāpenti   .   bhagavā   pana   bhante  arahaṃ
sammāsambuddho   pahoti   tathā   kātuṃ   yathā   sabbo  loko  kāyassa
bhedā   paraṃ   maraṇā   sugatiṃ   saggaṃ   lokaṃ  upapajjeyyāti  .  tenahi
gāmaṇi   taññevettha   paṭipucchissāmi   .   yathā   te   khameyya  tathā
naṃ   byākareyyāsīti   .   taṃ   kiṃ   maññasi   gāmaṇi   idhassa   puriso
pāṇātipātī      adinnādāyī     kāmesu     micchācārī     musāvādī
pisuṇavāco     pharusavāco    samphappalāpī    abhijjhālu    byāpannacitto
micchādiṭṭhiko   tamenaṃ   mahājanakāyo   saṅgamma   samāgamma  āyāceyya
thomeyya   pañjaliko   anuparisakkeyya   ayaṃ   puriso   kāyassa   bhedā
paraṃ   maraṇā   sugatiṃ   saggaṃ   lokaṃ   upapajjatūti   .   taṃ   kiṃ  maññasi

--------------------------------------------------------------------------------------------- page385.

Gāmaṇi api nu so puriso mahato janakāyassa āyācanahetu vā thomanahetu vā pañjalikāanuparisakkanahetu vā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyyāti. No hetaṃ bhante. [599] Seyyathāpi gāmaṇi puriso mahantaṃ 1- puthusilaṃ gambhīre udakarahade pakkhipeyya tamenaṃ mahājanakāyo saṅgamma samāgamma āyāceyya thomeyya pañjaliko anuparisakkeyya ummujja bho puthusile uplava bho puthusile thalamuplava bho puthusileti . Taṃ kiṃ maññasi gāmaṇi api nu sā puthusilā mahato janakāyassa āyācanahetu vā thomanahetu vā pañjalikāanuparisakkanahetu vā ummujjeyya vā uplaveyya vā thalaṃ vā uplaveyyāti . no hetaṃ bhante . evameva kho gāmaṇi yo so puriso pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisuṇavāco pharusavāco samphappalāpī abhijjhālu byāpannacitto micchādiṭṭhiko . kiñcāpi taṃ mahājanakāyo saṅgamma samāgamma āyāceyya thomeyya pañjaliko anuparisakkeyya ayaṃ puriso kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjatūti . atha kho so puriso kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. [600] Taṃ kiṃ maññasi gāmaṇi idhassa puriso pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisuṇāya vācāya paṭivirato pharusāya vācāya @Footnote: 1 Ma. Yu. mahatiṃ.

--------------------------------------------------------------------------------------------- page386.

Paṭivirato samphappalāpā paṭivirato anabhijjhālu abyāpannacitto sammādiṭṭhiko tamenaṃ mahājanakāyo saṅgamma samāgamma āyāceyya thomeyya pañjaliko anuparisakkeyya ayaṃ puriso kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatūti . taṃ kiṃ maññasi gāmaṇi api nu so puriso mahato janakāyassa āyācanahetu vā thomanahetu vā pañjalikāanuparisakkanahetu vā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyyāti . no hetaṃ bhante. [601] Seyyathāpi gāmaṇi puriso sappikumbhaṃ vā telakumbhaṃ vā gambhīraṃ udakarahadaṃ 1- ogāhitvā 2- bhindeyya tatra yassa 3- sakkharā vā kaṭhalā vā sā adhogāmī assa yañca khvassa tatra sappi vā telaṃ vā taṃ uddhaṅgāmi assa tamenaṃ mahājanakāyo saṅgamma samāgamma āyāceyya thomeyya pañjaliko anuparisakkeyya osīda bho sappitela saṃsīda bho sappitela adho gaccha bho sappitelāti . Taṃ kiṃ maññasi gāmaṇi api nu taṃ sappitelaṃ mahato janakāyassa āyācanahetu vā thomanahetu vā pañjalikāanuparisakkanahetu vā osīdeyya vā saṃsīdeyya vā adho vā gaccheyyāti . no hetaṃ bhante. {601.1} Evameva kho gāmaṇi yo so puriso pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisuṇāya vācāya paṭivirato pharusāya vācāya @Footnote: 1 Ma. udakarahade. 2 Ma. Yu. ogāhetvā. 3 Ma. tatra yāssa. Yu. @tatrassa yā.

--------------------------------------------------------------------------------------------- page387.

Paṭivirato samphappalāpā paṭivirato anabhijjhālu abyāpannacitto sammādiṭṭhiko kiñcāpi taṃ mahājanakāyo saṅgamma samāgamma āyāceyya thomeyya pañjaliko anuparisakkeyya ayaṃ puriso kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatūti . Atha kho so puriso kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyyāti. [602] Evaṃ vutte asibandhakaputto gāmaṇī bhagavantaṃ etadavoca abhikkantaṃ bhante .pe. ajjatagge pāṇupetaṃ saraṇaṅgatanti . Chaṭṭhaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 384-387. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=598&items=5&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=598&items=5&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=598&items=5&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=598&items=5&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=598              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3619              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3619              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :