ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [603]  Ekaṃ  samayaṃ  bhagavā  nāḷandāyaṃ  viharati pāvārikambavane.
Atha    kho    asibandhakaputto    gāmaṇī    yena   bhagavā   tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno    kho    asibandhakaputto   gāmaṇī   bhagavantaṃ   etadavoca   nanu
bhante    bhagavā   sabbapāṇabhūtahitānukampī   viharatīti   .   evaṃ   gāmaṇi
tathāgato   sabbapāṇabhūtahitānukampī   viharatīti   .   atha   kiñcarahi  bhante
bhagavā   ekaccānaṃ   sakkaccaṃ   dhammaṃ   deseti   ekaccānaṃ  no  tathā
sakkaccaṃ    dhammaṃ    desetīti    .    tenahi    gāmaṇi    taññevettha
paṭipucchissāmi   .  yathā  te  khameyya  tathā  naṃ  byākareyyāsi  .  taṃ
kiṃ    maññasi    gāmaṇi    idha   kassakassa   gahapatino   tīṇi   khettāni
ekaṃ   khettaṃ   aggaṃ   ekaṃ  khettaṃ  majjhimaṃ  ekaṃ  khettaṃ  hīnaṃ  jaṅgalaṃ
Osaraṃ 1- pāpabhūmi.
     {603.1}   Taṃ   kiṃ  maññasi  gāmaṇi  asu  kassako  gahapati  vījāni
patiṭṭhapetukāmo   kattha   paṭhamaṃ  patiṭṭhapeyya  yaṃ  vā  aduṃ  khettaṃ  aggaṃ
yaṃ   vā  aduṃ  khettaṃ  majjhimaṃ  yaṃ  vā  aduṃ  khettaṃ  hīnaṃ  jaṅgalaṃ  osaraṃ
pāpabhūminti   .   asu   bhante  kassako  gahapati  bījāni  patiṭṭhapetukāmo
yaṃ   aduṃ   khettaṃ   aggaṃ   tattha   patiṭṭhapeyya  tattha  patiṭṭhapetvā  yaṃ
aduṃ   khettaṃ   majjhimaṃ   tattha   patiṭṭhapeyya   tattha   patiṭṭhapetvā   yaṃ
aduṃ    khettaṃ   hīnaṃ   jaṅgalaṃ   osaraṃ   pāpabhūmi   tattha   patiṭṭhapeyyapi
nopi   patiṭṭhapeyya   .   taṃ   kissa   hetu   .   antamaso  gobhattaṃpi
bhavissatīti.



             The Pali Tipitaka in Roman Character Volume 18 page 387-388. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=603&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=603&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=603&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=603&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=603              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3630              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3630              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :