ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [63]   Sabbūpādānapariññāya   vo  bhikkhave  dhammaṃ  desissāmi  taṃ
suṇātha   .   katamo   ca   bhikkhave   sabbūpādānapariññāya   dhammo  .
Cakkhuñca     paṭicca    rūpe    ca    uppajjati    cakkhuviññāṇaṃ    tiṇṇaṃ
saṅgati    phasso   phassapaccayā   vedanā   .   evaṃ   passaṃ   bhikkhave
sutavā    ariyasāvako    cakkhusmiṃpi    nibbindati    rūpesupi    nibbindati
cakkhuviññāṇepi    nibbindati    cakkhusamphassepi    nibbindati    vedanāyapi
nibbindati   nibbindaṃ   virajjati   virāgā   vimuccati  vimokkhapariññātaṃ  1-
me   upādānanti   pajānāti   .   sotañca   paṭicca   sadde   ca .
Ghānañca   paṭicca   gandhe   ca   .   jivhañca   paṭicca   rase   ca .
Kāyañca   paṭicca   phoṭṭhabbe   ca   .   manañca   paṭicca   dhamme   ca
uppajjati     manoviññāṇaṃ     tiṇṇaṃ    saṅgati    phasso    phassapaccayā
vedanā   .   evaṃ   passaṃ   bhikkhave   sutavā   ariyasāvako   manasmiṃpi
@Footnote: 1 Ma. Yu. vimokkhā pariññātaṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page40.

Nibbindati dhammesupi nibbindati manoviññāṇepi nibbindati manosamphassepi nibbindati vedanāyapi nibbindati nibbindaṃ virajjati virāgā vimuccati vimokkhapariññātaṃ me upādānanti pajānāti . Ayaṃ kho bhikkhave sabbūpādānapariññāya dhammoti. Aṭṭhamaṃ. [64] Sabbūpādānapariyādānāya vo bhikkhave dhammaṃ desissāmi taṃ suṇātha . katamo ca bhikkhave sabbūpādānapariyādānāya dhammo . Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ tiṇṇaṃ saṅgati phasso phassapaccayā vedanā . evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmiṃpi nibbindati rūpesupi nibbindati cakkhuviññāṇepi nibbindati cakkhusamphassepi nibbandati vedanāyapi nibbindati nibbindaṃ virajjati virāgā vimuccati vimokkhapariyādinnaṃ me upādānanti pajānāti .pe. jivhañca paṭicca rase ca uppajjati jivhāviññāṇaṃ .pe. manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ tiṇṇaṃ saṅgati phasso phassapaccayā vedanā . evaṃ passaṃ bhikkhave sutavā ariyasāvako manasmiṃpi nibbindati dhammesupi nibbindati manoviññāṇepi nibbindati manosamphassepi nibbindati vedanāyapi nibbindati nibbindaṃ virajjati virāgā vimuccati vimokkhapariyādinnaṃ me upādānanti pajānāti . Ayaṃ kho bhikkhave sabbūpādānapariyādānāya dhammoti. Navamaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 39-40. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=63&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=63&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=63&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=63&items=2&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=63              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :