ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
                      Abyākatasaṃyuttaṃ
     [752]  Ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme  .  tena  kho  pana  samayena  khemā  bhikkhunī  kosalesu  cārikaṃ
caramānā   antarā   ca   sāvatthiṃ   antarā  ca  sāketaṃ  toraṇavatthusmiṃ
vāsaṃ   upagatā   hoti   .  atha  kho  rājā  pasenadikosalo  sāketā
sāvatthiṃ   gacchanto   antarā   ca   sāvatthiṃ  antarā  ca  sāketaṃ  1-
toraṇavatthusmiṃ   ekarattivāsaṃ   upagacchati   2-   .   atha   kho  rājā
pasenadikosalo    aññataraṃ    purisaṃ    āmantesi   ehi   tvaṃ   ambho
purisa    toraṇavatthusmiṃ   tathārūpaṃ   samaṇaṃ   vā   brāhmaṇaṃ   vā   jāna
yamahaṃ   ajja   payirupāseyyanti   .   evaṃ   devāti  kho  so  puriso
rañño    pasenadikosalassa    paṭissutvā   kevalakappaṃ   toraṇavatthuṃ   3-
āhiṇḍanto    nāddasa    tathārūpaṃ   samaṇaṃ   vā   brāhmaṇaṃ   vā   yaṃ
rājā pasenadikosalo payirupāseyya.
     [753]   Addasā   kho  so  puriso  khemaṃ  bhikkhuniṃ  toraṇavatthusmiṃ
vāsaṃ   upagataṃ   disvāna   yena   rājā   pasenadikosalo   tenupasaṅkami
upasaṅkamitvā   rājānaṃ   pasenadikosalaṃ   etadavoca   natthi   kho  deva
toraṇavatthusmiṃ   tathārūpo   samaṇo   vā   brāhmaṇo   vā   yaṃ  devo
payirupāseyya   .   atthi   ca   kho  deva  khemā  nāma  bhikkhunī  tassa
bhagavato   sāvikā   arahato   sammāsambuddhassa   .   tassā   kho  pana
@Footnote: 1 Ma. Yu. antarā ca sāketaṃ antarā ca sāvatthiṃ. 2 Ma. Yu. upagacchi.
@3 Yu. toraṇavatthusmiṃ.
Ayyāya      evaṃkalyāṇo      kittisaddo     abbhuggato     paṇḍitā
byattā   medhāvinī   bahussutā   cittakathī   1-   kalyāṇapaṭibhāṇāti  .
Taṃ devo payirupāsatūti.
     [754]   Atha   kho  rājā  pasenadikosalo  yena  khemā  bhikkhunī
tenupasaṅkami    upasaṅkamitvā   khemaṃ   bhikkhuniṃ   abhivādetvā   ekamantaṃ
nisīdi   .  ekamantaṃ  nisinno  kho  rājā  pasenadikosalo  khemaṃ  bhikkhuniṃ
etadavoca   kiṃ   nu   kho   ayye   hoti  tathāgato  paraṃ  maraṇāti .
Abyākataṃ  kho  etaṃ  mahārāja  bhagavatā  hoti  tathāgato  paraṃ maraṇāti.
Kiṃ  panayye  na  hoti  tathāgato  paraṃ  maraṇāti  .  etampi kho mahārāja
abyākataṃ   bhagavatā   na   hoti   tathāgato   paraṃ   maraṇāti  .  kiṃ  nu
kho   ayye   hoti   ca   na   ca   hoti  tathāgato  paraṃ  maraṇāti .
Abyākataṃ  kho  etaṃ  mahārāja  bhagavatā  hoti  ca  na  ca hoti tathāgato
paraṃ   maraṇāti   .   kiṃ   panayye  neva  hoti  na  na  hoti  tathāgato
paraṃ   maraṇāti   .   etampi   kho  mahārāja  abyākataṃ  bhagavatā  neva
hoti na na hoti tathāgato paraṃ maraṇāti.
     [755]   Kiṃ  nu  kho  ayye  hoti  tathāgato  paraṃ  maraṇāti  iti
puṭṭhā  samānā  abyākataṃ  kho  etaṃ  mahārāja  bhagavatā  hoti tathāgato
paraṃ  maraṇāti  vadesi  .  kiṃ  panayye  na  hoti  tathāgato  paraṃ  maraṇāti
iti   puṭṭhā   samānā   etampi  kho  mahārāja  abyākataṃ  bhagavatā  na
hoti   tathāgato   paraṃ   maraṇāti  vadesi  .  kiṃ  nu  kho  ayye  hoti
@Footnote: 1 Ma. cittakathā.
Ca   na   ca   hoti   tathāgato   paraṃ   maraṇāti   iti  puṭṭhā  samānā
abyākataṃ   kho   etaṃ   mahārāja   bhagavatā   hoti   ca  na  ca  hoti
tathāgato   paraṃ   maraṇāti   vadesi  .  kiṃ  panayye  neva  hoti  na  na
hoti   tathāgato   paraṃ   maraṇāti   iti   puṭṭhā  samānā  etampi  kho
mahārāja   abyākataṃ  bhagavatā  neva  hoti  na  na  hoti  tathāgato  paraṃ
maraṇāti   vadesi  .  ko  nu  kho  ayye  hetu  ko  paccayo  yenetaṃ
abyākataṃ bhagavatāti.
     [756]   Tenahi  mahārāja  taññevettha  paṭipucchissāmi  yathā  te
khameyya  tathā  naṃ  byākareyyāsi  .  taṃ  kiṃ  maññasi  mahārāja atthi te
koci   gaṇako  vā  muddiko  vā  saṅkhāyako  vā  yo  pahoti  gaṅgāya
vālikaṃ   gaṇetuṃ   ettakā   vālikā  iti  vā  ettakāni  vālikasatāni
iti    vā    ettakāni    vālikasahassāni    iti    vā   ettakāni
vālikasatasahassāni  iti  vāti  .  no  hetaṃ  ayye  .  atthi  pana  te
koci  gaṇako  vā  muddiko  vā  saṅkhāyako  vā  yo pahoti mahāsamudde
udakaṃ    gaṇetuṃ    ettakāni    udakāḷhakāni   iti   vā   ettakāni
udakāḷhakasatāni    iti    vā    ettakāni   udakāḷhakasahassāni   iti
vā   ettakāni   udakāḷhakasatasahassāni   iti   vāti   .   no  hetaṃ
ayye   .  taṃ  kissa  hetu  .  mahayye  samuddo  gambhīro  appameyyo
duppariyogāhoti 1-.
     [757]    Evameva   kho   mahārāja   yena   rūpena   tathāgataṃ
@Footnote: 1 duppariyogāḷhoti vā pāṭho.
Paññāpayamāno    paññapeyya    1-    taṃ    rūpaṃ    tathāgatassa   pahīnaṃ
ucchinnamūlaṃ    tālāvatthukataṃ    anabhāvaṅgataṃ   āyatiṃ   anuppādadhammaṃ  .
Rūpasaṅkhyā   vimutto   kho   mahārāja   tathāgato  gambhīro  appameyyo
duppariyogāho   seyyathāpi   mahārāja   2-   mahāsamuddo   .   hoti
tathāgato  paraṃ  maraṇātipi  na  upeti  na  hoti  tathāgato  paraṃ  maraṇātipi
na  upeti  hoti  ca  na  ca  hoti  tathāgato  paraṃ  maraṇātipi  na  upeti
neva hoti na na hoti tathāgato paraṃ maraṇātipi na upeti.
     {757.1}     Yāya     vedanāya     tathāgataṃ    paññāpayamāno
paññapeyya     sā     vedanā    tathāgatassa    pahīnā    ucchinnamūlā
tālāvatthukatā      anabhāvaṅgatā     āyatiṃ     anuppādadhammā    .
Vedanāsaṅkhyā     vimutto    kho    mahārāja    tathāgato    gambhīro
appameyyo   duppariyogāho   seyyathāpi   mahārāja   mahāsamuddo  .
Hoti   tathāgato   paraṃ   maraṇātipi  na  upeti  na  hoti  tathāgato  paraṃ
maraṇātipi   na  upeti  hoti  ca  na  ca  hoti  tathāgato  paraṃ  maraṇātipi
na upeti neva hoti na na hoti tathāgato paraṃ maraṇātipi na upeti.
     {757.2}   Yāya   saññāya   tathāgataṃ   .pe.  yehi  saṅkhārehi
tathāgataṃ    paññāpayamāno    paññapeyya    te   saṅkhārā   tathāgatassa
pahīnā     ucchinnamūlā     tālāvatthukatā     anabhāvaṅgatā     āyatiṃ
anuppādadhammā     .    saṅkhārasaṅkhyā    vimutto    kho    mahārāja
tathāgato         gambhīro         appameyyo        duppariyogāho
seyyathāpi    mahārāja    mahāsamuddo    .    hoti   tathāgato   paraṃ
maraṇātipi   na   upeti   na   hoti   tathāgato   paraṃ   maraṇātipi   na
@Footnote: 1 Ma. Yu. paññāpeyya. evamuparipi. 2 Ma. Yu. ayaṃ pāṭho natthi. evamuparipi.
Upeti   hoti   ca   na  ca  hoti  tathāgato  paraṃ  maraṇātipi  na  upeti
neva   hoti   na   na   hoti  tathāgato  paraṃ  maraṇātipi  na  upeti .
Yena      viññāṇena      tathāgataṃ      paññāpayamāno     paññapeyya
taṃ     viññāṇaṃ     tathāgatassa     pahīnaṃ    ucchinnamūlaṃ    tālāvatthukataṃ
anabhāvaṅgataṃ      āyatiṃ      anuppādadhammaṃ      .     viññāṇasaṅkhyā
vimutto     kho     mahārāja     tathāgato    gambhīro    appameyyo
duppariyogāho    seyyathāpi    mahārāja    mahāsamuddo    .    hoti
tathāgato   paraṃ   maraṇātipi   na   upeti   na   hoti   tathāgato   paraṃ
maraṇātipi   na   upeti   hoti   ca   na   ca   hoti   tathāgato   paraṃ
maraṇātipi    na   upeti   neva   hoti   na   na  hoti  tathāgato  paraṃ
maraṇātipi    na    upetīti    .   atha   kho   rājā   pasenadikosalo
khemāya      bhikkhuniyā      bhāsitaṃ      abhinanditvā      anumoditvā
uṭṭhāyāsanā    khemaṃ    bhikkhuniṃ     abhivādetvā    padakkhiṇaṃ    katvā
pakkāmi.
     [758]  Atha  kho  rājā  pasenadikosalo  aparena  samayena  yena
bhagavā     tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ     abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno  kho  rājā  pasenadikosalo
bhagavantaṃ  etadavoca  kiṃ  nu  kho  bhante  hoti  tathāgato  paraṃ maraṇāti.
Abyākataṃ  kho  etaṃ  mahārāja  mayā  hoti  tathāgato  paraṃ  maraṇāti .
Kiṃ   pana   bhante   na  hoti  tathāgato  paraṃ  maraṇāti  .  etampi  kho
mahārāja   abyākataṃ   mayā   na   hoti   tathāgato   paraṃ  maraṇāti .
Kiṃ   nu   kho   bhante   hoti   ca   na   ca   hoti   tathāgato   paraṃ
Maraṇāti   .   abyākataṃ   kho   etaṃ   mahārāja   mayā  hoti  ca  na
ca   hoti   tathāgato   paraṃ   māṇāti  .  kiṃ  pana  bhante  neva  hoti
na   na   hoti   tathāgato   paraṃ   maraṇāti  .  etampi  kho  mahārāja
abyākataṃ   mayā  neva  hoti  na  na  hoti  tathāgato  paraṃ  maraṇāti .
Kiṃ   nu   kho   bhante   hoti   tathāgato   paraṃ   maraṇāti  iti  puṭṭho
samāno   abyākataṃ   kho   etaṃ   mahārāja   mayā   hoti   tathāgato
paraṃ   maraṇāti   vadesi   .pe.   kiṃ   pana  bhante  neva  hoti  na  na
hoti   tathāgato   paraṃ   maraṇāti   iti   puṭṭho  samāno  etampi  kho
mahārāja   abyākataṃ   mayā   neva   hoti   na   na   hoti  tathāgato
paraṃ   maraṇāti   vadesi   .   ko  nu  kho  bhante  hetu  ko  paccayo
yenetaṃ abyākataṃ bhagavatāti.
     [759]   Tenahi   mahārāja   taññevettha   paṭipucchissāmi   yathā
te   khameyya   tathā   naṃ  byākareyyāsi  .  taṃ  kiṃ  maññasi  mahārāja
atthi   te   koci   gaṇako   vā   muddiko  vā  saṅkhāyako  vā  yo
pahoti   gaṅgāya   vālikaṃ   gaṇetuṃ  ettakā  vālikā  iti  vā  .pe.
Ettakāni   vālikasatasahassāni   iti   vāti   .  no  hetaṃ  bhante .
Atthi   pana   te   koci   gaṇako   vā  muddiko  vā  saṅkhāyako  vā
yo   pahoti   mahāsamudde   udakaṃ   gaṇetuṃ   ettakāni   udakāḷhakāni
iti   vā   .pe.   ettakāni   udakāḷhakasatasahassāni   iti  vāti .
No  hetaṃ  bhante  .  taṃ  kissa  hetu  .  mahā  hi  1- bhante samuddo
@Footnote: 1 Ma. Yu. hisaddo na dissati.
Gambhīro appameyyo duppariyogāhoti.
     [760]    Evameva   kho   mahārāja   yena   rūpena   tathāgataṃ
paññāpayamāno     paññapeyya     taṃ     rūpaṃ     tathāgatassa     pahīnaṃ
ucchinnamūlaṃ    tālāvatthukataṃ    anabhāvaṅgataṃ   āyatiṃ   anuppādadhammaṃ  .
Rūpasaṅkhyā   vimutto   kho   mahārāja   tathāgato  gambhīro  appameyyo
duppariyogāho   seyyathāpi   mahārāja   samuddo   .   hoti  tathāgato
paraṃ   maraṇātipi   na   upeti   .   na  hoti  tathāgato  paraṃ  maraṇātipi
na  upeti  hoti  ca  na  ca  hoti  tathāgato  paraṃ  maraṇātipi  na  upeti
neva  hoti  na  na  hoti  tathāgato  paraṃ  maraṇātipi  na  upeti . Yāya
vedanāya. Yāya saññāya. Yehi saṅkhārehi.
     {760.1}     Yena     viññāṇena    tathāgataṃ    paññāpayamāno
paññapeyya     taṃ     viññāṇaṃ     tathāgatassa     pahīnaṃ     ucchinnamūlaṃ
tālāvatthukataṃ      anabhāvaṅgataṃ      āyatiṃ      anuppādadhammaṃ     .
Viññāṇasaṅkhyā     vimutto    kho    mahārāja    tathāgato    gambhīro
appameyyo   duppariyogāho   seyyathāpi   mahārāja   mahāsamuddo  .
Hoti   tathāgato   paraṃ   maraṇātipi   na   upeti   na   hoti  tathāgato
paraṃ   maraṇātipi   na   upeti   hoti   ca  na  ca  hoti  tathāgato  paraṃ
maraṇātipi   na   upeti   neva   hoti   na   na   hoti  tathāgato  paraṃ
maraṇātipi na upetīti.
     [761]   Acchariyaṃ   bhante  abbhutaṃ  bhante  yatra  hi  nāma  satthu
ceva    sāvikāya    ca    atthena    attho    byañjanena    byañjanaṃ
Saṃsandissati   samessati   na   vihāyissati   1-   yadidaṃ   aggapadasmiṃ  .
Ekamidāhaṃ    bhante   samayaṃ   khemaṃ   bhikkhuniṃ   upasaṅkamitvā   etamatthaṃ
apucchiṃ   .   sāpi   me   ayyā  etehi  padehi  etehi  byañjanehi
etamatthaṃ   byākāsi   seyyathāpi   bhagavā   .  acchariyaṃ  bhante  abbhutaṃ
bhante   yatra   hi   nāma   satthu  ceva  sāvikāya  ca  atthena  attho
byañjanena     byañjanaṃ     saṃsandissati    samessati    na    vihāyissati
yadidaṃ   aggapadasmiṃ   .   handadāni   mayaṃ   bhante   gacchāma   bahukiccā
mayaṃ   bahukaraṇīyāti   .   yassadāni   tvaṃ   mahārāja  kālaṃ  maññasīti .
Atha    kho    rājā   pasenadikosalo   bhagavato   bhāsitaṃ   abhinanditvā
anumoditvā     uṭṭhāyāsanā     bhagavantaṃ     abhivādetvā    padakkhiṇaṃ
katvā pakkāmīti. Paṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 455-462. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=752&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=752&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=752&items=10              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=752&items=10              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=752              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3815              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3815              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :