ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [773]   Ekaṃ   samayaṃ   āyasmā   ca  sārīputto  āyasmā  ca
mahākoṭṭhito    bārāṇasiyaṃ    viharanti    isipatane   migadāye   .pe.
Sāyeva  pucchā  .  ko  nu  kho  āvuso  hetu  ko  paccayo  yenetaṃ
abyākataṃ bhagavatāti.
     [774]  Rūpaṃ  kho  āvuso  ajānato  apassato  yathābhūtaṃ rūpasamudayaṃ
ajānato    apassato    yathābhūtaṃ    rūpanirodhaṃ    ajānato    apassato
yathābhūtaṃ    rūpanirodhagāminīpaṭipadaṃ   ajānato   apassato   yathābhūtaṃ   hoti
tathāgato   paraṃ   maraṇātipissa   hoti   .   na   hoti   tathāgato  paraṃ
maraṇātipissa  hoti  .  hoti  ca  na  ca  hoti  tathāgato paraṃ maraṇātipissa
hoti   .   neva   hoti   na   na   hoti  tathāgato  paraṃ  maraṇātipissa
hoti  .  vedanaṃ  .  saññaṃ  .  saṅkhāre  .  viññāṇaṃ ajānato apassato
yathābhūtaṃ   viññāṇasamudayaṃ   ajānato   apassato   yathābhūtaṃ   viññāṇanirodhaṃ
ajānato       apassato       yathābhūtaṃ       viññāṇanirodhagāminīpaṭipadaṃ
ajānato    apassato   yathābhūtaṃ   hoti   tathāgato   paraṃ   maraṇātipissa
hoti   .   na   hoti   tathāgato   paraṃ   maraṇātipissa  hoti  .  hoti
ca   na   ca   hoti  tathāgato  paraṃ  maraṇātipissa  hoti  .  neva  hoti
na na hoti tathāgato paraṃ maraṇātipissa hoti.
     [775]  Rūpañca  kho  āvuso  jānato  passato  yathābhūtaṃ rūpasamudayaṃ
jānato    passato   yathābhūtaṃ   rūpanirodhaṃ   jānato   passato   yathābhūtaṃ
rūpanirodhagāminīpaṭipadaṃ    jānato    passato   yathābhūtaṃ   hoti   tathāgato
Paraṃ  maraṇātipissa  na  hoti  .pe.  neva  hoti  na  na  hoti  tathāgato
paraṃ   maraṇātipissa   na   hoti   na  vedanaṃ  .  saññaṃ  .  saṅkhāre .
Viññāṇaṃ     jānato    passato    yathābhūtaṃ    viññāṇasamudayaṃ    jānato
passato     yathābhūtaṃ    viññāṇanirodhaṃ    jānato    passato    yathābhūtaṃ
viññāṇanirodhagāminīpaṭipadaṃ   jānato   passato   yathābhūtaṃ   hoti  tathāgato
paraṃ   maraṇātipissa   na  hoti  .  na  hoti  tathāgato  paraṃ  maraṇātipissa
na   hoti   .   hoti   ca   na  ca  hoti  tathāgato  paraṃ  maraṇātipissa
na   hoti   .   neva  hoti  na  na  hoti  tathāgato  paraṃ  maraṇātipissa
na  hoti  .  ayaṃ  kho  āvuso  hetu  ayaṃ  paccayo  yenetaṃ  abyākataṃ
bhagavatāti. Catutthaṃ.
     [776]   Ekaṃ   samayaṃ   āyasmā   ca  sārīputto  āyasmā  ca
mahākoṭṭhito    bārāṇasiyaṃ    viharanti    isipatane   migadāye   .pe.
Sāyeva  pucchā  .  ko  nu  kho  āvuso  hetu  ko  paccayo  yenetaṃ
abyākataṃ bhagavatāti.
     [777]    Rūpe   kho   āvuso   avigatarāgassa   avigatacchandassa
avigatapemassa      avigatapipāsassa     avigatapariḷāhassa     avigatataṇhassa
hoti  tathāgato  paraṃ  maraṇātipissa  hoti  .pe.  neva  hoti  na na hoti
tathāgato   paraṃ   maraṇātipissa   hoti   .   vedanāya   .  saññāya .
Saṅkhāresu   .   viññāṇe   avigatarāgassa  avigatacchandassa  avigatapemassa
avigatapipāsassa    avigatapariḷāhassa    avigatataṇhassa    hoti    tathāgato
Paraṃ   maraṇātipissa   hoti   .pe.  neva  hoti  na  na  hoti  tathāgato
paraṃ maraṇātipissa hoti.
     [778]  Rūpe  ca  kho  āvuso  vigatarāgassa  .pe.  vedanāya.
Saññāya   .   saṅkhāresu   .   viññāṇe   vigatarāgassa   vigatacchandassa
vigatapemassa     vigatapipāsassa    vigatapariḷāhassa    vigatataṇhassa    hoti
tathāgato   paraṃ   maraṇātipissa   na   hoti   .pe.  neva  hoti  na  na
hoti   tathāgato   paraṃ   maraṇātipissa   na  hoti  .  ayaṃ  kho  āvuso
hetu ayaṃ paccayo yenetaṃ abyākataṃ bhagavatāti. Pañcamaṃ.
     [779]   Ekaṃ   samayaṃ   āyasmā   ca  sārīputto  āyasmā  ca
mahākoṭṭhito   bārāṇasiyaṃ   viharanti   isipatane  migadāye  .  atha  kho
āyasmā      sārīputto     sāyaṇhasamayaṃ     paṭisallānā     vuṭṭhito
yenāyasmā    mahākoṭṭhito    tenupasaṅkami   upasaṅkamitvā   āyasmatā
mahākoṭṭhitena   saddhiṃ  sammodi  sammodanīyaṃ  kathaṃ  sārāṇīyaṃ  vītisāretvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno   kho  āyasmā  sārīputto
āyasmantaṃ    mahākoṭṭhitaṃ    etadavoca    kiṃ    nu    kho    āvuso
mahākoṭṭhitā  hoti  tathāgato  paraṃ  maraṇāti  .pe.  kiṃ  panāvuso  neva
hoti   na   na  hoti  tathāgato  paraṃ  maraṇāti  .  iti  puṭṭho  samāno
etampi   kho   āvuso   abyākataṃ  bhagavatā  neva  hoti  na  na  hoti
tathāgato   paraṃ   maraṇāti  vadesi  .  ko  nu  kho  āvuso  hetu  ko
paccayo yenetaṃ abyākataṃ bhagavatāti.
     [780]   Rūpārāmassa   kho   āvuso   rūparatassa   rūpasammuditassa
rūpanirodhaṃ    ajānato    apassato    yathābhūtaṃ   hoti   tathāgato   paraṃ
maraṇātipissa   hoti  .  na  hoti  tathāgato  paraṃ  maraṇātipissa  hoti .
Hoti  ca  na  ca  hoti  tathāgato  paraṃ  maraṇātipissa  hoti . Neva hoti
na   na   hoti   tathāgato   paraṃ  maraṇātipissa  hoti  .  vedanārāmassa
kho   āvuso   vedanāratassa  vedanāsammuditassa  vedanānirodhaṃ  ajānato
apassato   yathābhūtaṃ   hoti   tathāgato   paraṃ  maraṇātipissa  hoti  .pe.
Saññārāmassa   kho   āvuso   .   saṅkhārārāmassa   kho  āvuso .
Viññāṇārāmassa    kho    āvuso    viññāṇaratassa    viññāṇasammuditassa
viññāṇanirodhaṃ   ajānato   apassato   yathābhūtaṃ   hoti   tathāgato   paraṃ
maraṇātipissa   hoti   .pe.   neva   hoti   na   na   hoti  tathāgato
paraṃ maraṇātipissa hoti.
     [781]  Na  rūpārāmassa  kho  āvuso na rūparatassa na rūpasammuditassa
rūpanirodhaṃ  jānato  passato  yathābhūtaṃ  hoti  tathāgato   paraṃ  maraṇātipissa
na  hoti  .pe. Neva hoti na na hoti tathāgato paraṃ maraṇātipissa na hoti.
Na  vedanārāmassa  kho  āvuso  .  na  saññārāmassa  kho  āvuso .
Na  saṅkhārārāmassa  kho  āvuso  .  na  viññāṇārāmassa  kho  āvuso
na    viññāṇaratassa    na    viññāṇasammuditassa   viññāṇanirodhaṃ   jānato
passato  yathābhūtaṃ  hoti  tathāgato  paraṃ  maraṇātipissa  na  hoti. Na hoti
Tathāgato  .pe.  neva  hoti  na  na  hoti  tathāgato  paraṃ  maraṇātipissa
na   hoti   .   ayampi   1-   kho   āvuso   hetu   ayaṃ   paccayo
yenetaṃ abyākataṃ bhagavatāti.
     [782]  Siyā  panāvuso  aññopi  pariyāyo yena pariyāyenetaṃ 2-
abyākataṃ   bhagavatāti   .  siyā  āvuso  .  bhavārāmassa  kho  āvuso
bhavaratassa    bhavasammuditassa    bhavanirodhaṃ   ajānato   apassato   yathābhūtaṃ
hoti  tathāgato  paraṃ  maraṇātipissa  hoti  .pe.  neva  hoti  na na hoti
tathāgato paraṃ maraṇātipissa hoti.
     [783]  Na  bhavārāmassa  kho  āvuso na bhavaratassa na bhavasammuditassa
bhavanirodhaṃ   jānato  passato  yathābhūtaṃ  hoti  tathāgato  paraṃ  maraṇātipissa
na  hoti  .pe.  neva  hoti  na  na  hoti  tathāgato  paraṃ  maraṇātipissa
na hoti. Ayampi kho āvuso pariyāyo yenetaṃ abyākataṃ bhagavatāti.
     [784]   Siyā   panāvuso  aññopi  pariyāyo  yenetaṃ  abyākataṃ
bhagavatāti   .   siyā   āvuso   .   upādānārāmassa   kho  āvuso
upādānaratassa      upādānasammuditassa     upādānanirodhaṃ     ajānato
apassato   yathābhūtaṃ   hoti   tathāgato   paraṃ  maraṇātipissa  hoti  .pe.
Neva hoti na na hoti tathāgato paraṃ maraṇātipissa hoti.
     [785]   Na   upādānārāmassa  kho  āvuso  na  upādānaratassa
na    upādānasammuditassa   upādānanirodhaṃ   jānato   passato   yathābhūtaṃ
@Footnote: 1 Ma. Yu. ayaṃ kho. 2 Ma. yenetaṃ. Yu. yena etaṃ.
Hoti   tathāgato   paraṃ   maraṇātipissa   na   hoti   .pe.  neva  hoti
na   na   hoti   tathāgato  paraṃ  maraṇātipissa  na  hoti  .  ayampi  kho
āvuso pariyāyo yenetaṃ abyākataṃ bhagavatāti.
     [786]   Siyā   panāvuso  aññopi  pariyāyo  yenetaṃ  abyākataṃ
bhagavatāti  .  siyā  āvuso  .  taṇhārāmassa  kho  āvuso taṇhāratassa
taṇhāsammuditassa     taṇhānirodhaṃ     ajānato     apassato    yathābhūtaṃ
hoti   tathāgato   paraṃ   maraṇātipissa   hoti   .pe.   neva  hoti  na
na hoti tathāgato paraṃ maraṇātipissa hoti.
     [787]   Na   taṇhārāmassa   kho   āvuso  na  taṇhāratassa  na
taṇhāsammuditassa    taṇhānirodhaṃ    jānato    passato   yathābhūtaṃ   hoti
tathāgato   paraṃ   maraṇātipissa   na   hoti   .pe.  neva  hoti  na  na
hoti   tathāgato   paraṃ   maraṇātipissa   na  hoti  .  ayaṃ  kho  āvuso
pariyāyo   yenetaṃ   abyākataṃ   bhagavatāti  .  siyā  panāvuso  aññopi
pariyāyo    yenetaṃ   abyākataṃ   bhagavatāti   .   etthadāni   āvuso
sārīputta   ito   uttariṃ   kiṃ   icchasi   taṇhāsaṅkhayavimuttassa   āvuso
sārīputta bhikkhuno vattaṃ 1- natthi paññāpanāyāti. Chaṭṭhaṃ.
     [788] Atha kho vacchagotto paribbājako yenāyasmā mahāmoggallāno
tenupasaṅkami    upasaṅkamitvā    āyasmatā    mahāmoggallānena   saddhiṃ
sammodi    sammodanīyaṃ    kathaṃ    sārāṇīyaṃ    vītisāretvā    ekamantaṃ
nisīdi    .    ekamantaṃ    nisinno    kho   vacchagotto   paribbājako
@Footnote: 1 Ma. Yu. vaṭṭaṃ.
Āyasmantaṃ   mahāmoggallānaṃ  etadavoca   kiṃ  nu  kho  bho  moggallāna
sassato   lokoti   .   abyākataṃ   kho  etaṃ  vaccha  bhagavatā  sassato
lokoti  .  kiṃ  panāvuso  bho  moggallāna  asassato lokoti. Etampi
kho   vaccha  abyākataṃ  bhagavatā  asassato  lokoti  .  kiṃ  nu  kho  bho
moggallāna   antavā  lokoti  .  abyākataṃ  kho  etaṃ  vaccha  bhagavatā
antavā   lokoti  .  kiṃ  pana  bho  moggallāna  anantavā  lokoti .
Etampi   kho   vaccha   abyākataṃ   bhagavatā   anantavā  lokoti  .  kiṃ
nu  kho  bho  moggallāna  taṃ  jīvaṃ  taṃ  sarīranti  .  abyākataṃ  kho etaṃ
vaccha   bhagavatā   taṃ   jīvaṃ   taṃ  sarīranti  .  kiṃ  pana  bho  moggallāna
aññaṃ    jīvaṃ   aññaṃ   sarīranti   .   etampi   kho   vaccha   abyākataṃ
bhagavatā   aññaṃ   jīvaṃ   aññaṃ   sarīranti   .  kiṃ  pana  bho  moggallāna
hoti   tathāgato  paraṃ  maraṇāti  .  abyākataṃ  kho  etaṃ  vaccha  bhagavatā
hoti   tathāgato   paraṃ   maraṇāti   .   kiṃ   pana  bho  moggallāna  na
hoti   tathāgato   paraṃ   maraṇāti   .   etampi   kho  vaccha  abyākataṃ
bhagavatā   na   hoti   tathāgato   paraṃ   maraṇāti   .  kiṃ  nu  kho  bho
moggallāna   hoti   ca   na   ca   hoti   tathāgato  paraṃ  maraṇāti .
Abyākataṃ   kho  etaṃ  vaccha  bhagavatā  hoti  ca  na  ca  hoti  tathāgato
paraṃ   maraṇāti  .  kiṃ  pana  bho  moggallāna  neva  hoti  na  na  hoti
tathāgato   paraṃ   maraṇāti   .   etampi  kho  vaccha  abyākataṃ  bhagavatā
neva hoti na na hoti tathāgato paraṃ maraṇāti.
     [789]  Ko  nu  kho  bho  moggallāna  hetu  ko  paccayo yena
aññatitthiyānaṃ   paribbājakānaṃ   evaṃ   puṭṭhānaṃ  evaṃ  veyyākaraṇaṃ  hoti
sassato   lokoti   vā  asassato  lokoti  vā  antavā  lokoti  vā
anantavā   lokoti   vā   taṃ  jīvaṃ  taṃ  sarīranti  vā  aññaṃ  jīvaṃ  aññaṃ
sarīranti   vā   hoti  tathāgato  paraṃ  maraṇāti  vā  na  hoti  tathāgato
paraṃ   maraṇāti   vā   hoti   ca  na  ca  hoti  tathāgato  paraṃ  maraṇāti
vā  neva  hoti  na  na  hoti  tathāgato  paraṃ  maraṇāti  vā . Ko pana
bho   moggallāna   hetu  ko  paccayo  yena  samaṇassa  gotamassa  evaṃ
puṭṭhassa   na   evaṃ   veyyākaraṇaṃ   hoti  sassato  lokotipi  asassato
lokotipi  antavā  lokotipi  anantavā  lokotipi  taṃ  jīvaṃ  taṃ  sarīrantipi
aññaṃ   jīvaṃ   aññaṃ   sarīrantipi   hoti   tathāgato   paraṃ   maraṇātipi  na
hoti   tathāgato  paraṃ  maraṇātipi  hoti  ca  na  ca  hoti  tathāgato  paraṃ
maraṇātipi neva hoti na na hoti tathāgato paraṃ maraṇātipīti.
     [790]  Aññatitthiyā  ca  1-  kho  vaccha  paribbājakā  cakkhuṃ etaṃ
mama   esohamasmi   eso   me   attāti   samanupassanti  .pe.  jivhaṃ
etaṃ   mama   esohamasmi   eso   me   attāti  samanupassanti  .pe.
Manaṃ   etaṃ   mama   esohamasmi   eso  me  attāti  samanupassanti .
Tasmā   aññatitthiyānaṃ   paribbājakānaṃ  evaṃ  puṭṭhānaṃ  evaṃ  veyyākaraṇaṃ
hoti  sassato  lokoti  vā  .pe.  neva  hoti  na  na  hoti tathāgato
paraṃ   maraṇāti   vā  .  tathāgato  ca  kho  vaccha  arahaṃ  sammāsambuddho
@Footnote: 1 Ma. casaddo natthi.
Cakkhuṃ   netaṃ   mama  nesohamasmi  na  meso  attāti  samanupassati  .pe.
Jivhaṃ   netaṃ   mama  nesohamasmi  na  meso  attāti  samanupassati  .pe.
Manaṃ   netaṃ   mama   nesohamasmi   na   meso   attāti  samanupassati .
Tasmā  tathāgatassa  evaṃ  puṭṭhassa  na  evaṃ  veyyākaraṇaṃ  hoti  sassato
lokotipi .pe. Neva hoti na na hoti tathāgato paraṃ maraṇātipīti.
     [791]  Atha  kho vacchagotto paribbājako uṭṭhāyāsanā yena bhagavā
tenupasaṅkami    upasaṅkamitvā    bhagavatā    saddhiṃ   sammodi   sammodanīyaṃ
kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ  nisīdi  .  ekamantaṃ  nisinno
kho   vacchagotto   paribbājako   bhagavantaṃ  etadavoca  kiṃ  nu  kho  bho
gotama  sassato  lokoti  .  abyākataṃ  kho  etaṃ  vaccha  mayā  sassato
lokoti   .pe.   kiṃ   pana   bho   gotama   neva  hoti  na  na  hoti
tathāgato   paraṃ  maraṇāti  .  etampi  kho  vaccha  abyākataṃ  mayā  neva
hoti  na  na  hoti  tathāgato  paraṃ  maraṇāti  .   ko  nu kho bho gotama
hetu    ko    paccayo    yena   aññatitthiyānaṃ   paribbājakānaṃ   evaṃ
puṭṭhānaṃ   evaṃ  veyyākaraṇaṃ  hoti  sassato  lokoti  vā  .pe.  neva
hoti  na  na  hoti  tathāgato  paraṃ  maraṇāti  vā  .  ko pana bho gotama
hetu   ko  paccayo  yena  bhoto  gotamassa  evaṃ  puṭṭhassa  na  evaṃ
veyyākaraṇaṃ  hoti  sassato  lokotipi  .pe.  neva  hoti  na  na  hoti
tathāgato paraṃ maraṇātipīti.
     [792]   Aññatitthiyā   kho  vaccha  paribbājakā  cakkhuṃ  etaṃ  mama
Esohamasmi   eso   me   attāti   samanupassanti  .pe.  jivhaṃ  etaṃ
mama   esohamasmi   eso   me   attāti   samanupassanti   .pe.  manaṃ
etaṃ   mama   esohamasmi  eso  me  attāti  samanupassanti  .  tasmā
aññatitthiyānaṃ   paribbājakānaṃ   evaṃ   puṭṭhānaṃ  evaṃ  veyyākaraṇaṃ  hoti
sassato   lokoti   vā   .pe.   neva  hoti  na  na  hoti  tathāgato
paraṃ   maraṇāti   vā  .  tathāgato  ca  kho  vaccha  arahaṃ  sammāsambuddho
cakkhuṃ   netaṃ   mama  nesohamasmi  na  meso  attāti  samanupassati  .pe.
Jivhaṃ   netaṃ   mama  nesohamasmi  na  meso  attāti  samanupassati  .pe.
Manaṃ   netaṃ   mama   nesohamasmi   na   meso   attāti  samanupassati .
Tasmā   tathāgatassa   evaṃ   puṭṭhassa   na   evaṃ   veyyākaraṇaṃ   hoti
sassato   lokotipi   asassato   lokotipi  antavā  lokotipi  anantavā
lokotipi    taṃ   jīvaṃ   taṃ   sarīrantipi   aññaṃ   jīvaṃ   aññaṃ   sarīrantipi
hoti   tathāgato   paraṃ   maraṇātipi   na  hoti  tathāgato  paraṃ  maraṇātipi
hoti   ca   na  ca  hoti  tathāgato  paraṃ  maraṇātipi  neva  hoti  na  na
hoti tathāgato paraṃ maraṇātipīti.
     [793]  Acchariyaṃ  bho  gotama  abbhutaṃ  bho  gotama  yatra  hi nāma
satthu  ca  sāvakassa  ca  atthena  attho  byañjanena  byañjanaṃ  saṃsandissati
samessati    na   vihāyissati   1-   yadidaṃ   aggapadasmiṃ   .   idānāhaṃ
bho    gotama    samaṇaṃ    mahāmoggallānaṃ    upasaṅkamitvā    etamatthaṃ
apucchiṃ   samaṇopi   me   mahāmoggallāno   etehi   padehi   etehi
@Footnote: 1 Ma. na virodhayissati.
Byañjanehi   etamatthaṃ   1-   byākāsi   seyyathāpi   bhavaṃ  gotamo .
Acchariyaṃ   bho   gotama   abbhutaṃ  bho  gotama  yatra  hi  nāma  satthu  ca
sāvakassa    ca    atthena   attho   byañjanena   byañjanaṃ   saṃsandissati
samessati na vihāyissati yadidaṃ aggapadasminti. Sattamaṃ.
     [794]   Atha   kho   vacchagotto   paribbājako   yena   bhagavā
tenupasaṅkami    upasaṅkamitvā    bhagavatā    saddhiṃ   sammodi   sammodanīyaṃ
kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ  nisīdi  .  ekamantaṃ  nisinno
kho   vacchagotto   paribbājako   bhagavantaṃ  etadavoca  kiṃ  nu  kho  bho
gotama  sassato  lokoti  .  abyākataṃ  kho  etaṃ  vaccha  mayā  sassato
lokoti   .pe.   kiṃ   pana   bho   gotama   neva  hoti  na  na  hoti
tathāgato   paraṃ   maraṇāti   .   etampi   kho   vaccha  abyākataṃ  mayā
neva   hoti   na   na  hoti  tathāgato  paraṃ  maraṇāti  .  ko  nu  kho
bho   gotama   hetu   ko   paccayo  yena  aññatitthiyānaṃ  paribbājakānaṃ
evaṃ   puṭṭhānaṃ  evaṃ  veyyākaraṇaṃ  hoti  sassato  lokoti  vā  .pe.
Neva   hoti   na  na  hoti  tathāgato  paraṃ  maraṇāti  vā  .  ko  pana
bho   gotama   hetu   ko   paccayo   yena   bhoto   gotamassa  evaṃ
puṭṭhassa   na   evaṃ   veyyākaraṇaṃ   hoti   sassato   lokotipi  .pe.
Neva hoti na na hoti tathāgato paraṃ maraṇātipīti.
     [795]   Aññatitthiyā   kho   vaccha   paribbājakā   rūpaṃ  attato
samanupassanti   rūpavantaṃ   vā   attānaṃ   attani   vā  rūpaṃ  rūpasmiṃ  vā
@Footnote: 1 Ma. tamatthaṃ.
Attānaṃ   .   vedanaṃ   attato   samanupassanti   .pe.  saññaṃ  saṅkhāre
viññāṇaṃ     attato     samanupassanti    viññāṇavantaṃ    vā    attānaṃ
attani    vā    viññāṇaṃ    viññāṇasmiṃ    vā   attānaṃ   .   tasmā
aññatitthiyānaṃ   paribbājakānaṃ   evaṃ   puṭṭhānaṃ  evaṃ  veyyākaraṇaṃ  hoti
sassato   lokoti   vā   .pe.   neva  hoti  na  na  hoti  tathāgato
paraṃ   maraṇāti   vā  .  tathāgato  ca  kho  vaccha  arahaṃ  sammāsambuddho
na   rūpaṃ   attato   samanupassati   na  rūpavantaṃ  vā  attānaṃ  na  attani
vā  rūpaṃ  na  rūpasmiṃ  vā  attānaṃ  na  vedanaṃ  attato samanupassati .pe.
Na   saññaṃ   .   na   saṅkhāre   .   na  viññāṇaṃ  attato  samanupassati
na    viññāṇavantaṃ    vā   attānaṃ   na   attani   vā   viññāṇaṃ   na
viññāṇasmiṃ   vā   attānaṃ   .   tasmā   tathāgatassa   evaṃ   puṭṭhassa
na   evaṃ   veyyākaraṇaṃ   hoti  sassato  lokotipi  .pe.  neva  hoti
na na hoti tathāgato paraṃ maraṇātipīti.
     [796]    Atha   kho   vacchagotto   paribbājako   uṭṭhāyāsanā
yenāyasmā   mahāmoggallāno   tenupasaṅkami   upasaṅkamitvā  āyasmatā
mahāmoggallānena    saddhiṃ    sammodi    sammodanīyaṃ    kathaṃ   sārāṇīyaṃ
vītisāretvā   ekamantaṃ  nisīdi  .  ekamantaṃ  nisinno  kho  vacchagotto
paribbājako   āyasmantaṃ   mahāmoggallānaṃ   etadavoca   kiṃ   nu   kho
bho   moggallāna   sassato   lokoti   .  abyākataṃ  kho  etaṃ  vaccha
bhagavatā    sassato    lokoti   .pe.   kiṃ   pana   bho   moggallāna
Neva   hoti   na   na  hoti  tathāgato  paraṃ  maraṇāti  .  etampi  kho
vaccha   abyākataṃ   bhagavatā   neva   hoti  na  na  hoti  tathāgato  paraṃ
maraṇāti   .   ko   nu   kho   bho   moggallāna  hetu  ko  paccayo
yena     aññatitthiyānaṃ     paribbājakānaṃ     evaṃ    puṭṭhānaṃ    evaṃ
veyyākaraṇaṃ    hoti   sassato   lokoti   vā   .pe.   neva   hoti
na   na   hoti   tathāgato   paraṃ   maraṇāti   vā   .   ko  pana  bho
moggallāna    hetu    ko    paccayo    yena    samaṇassa   gotamassa
evaṃ   puṭṭhassa   na   evaṃ   veyyākaraṇaṃ   hoti   sassato   lokotipi
.pe. Neva hoti na na hoti tathāgato paraṃ maraṇātipīti.
     [797]   Aññatitthiyā   kho   vaccha   paribbājakā   rūpaṃ  attato
samanupassanti   rūpavantaṃ   vā   attānaṃ   attani   vā  rūpaṃ  rūpasmiṃ  vā
attānaṃ  .  vedanaṃ  attato  samanupassanti  .pe.  saññaṃ  .  saṅkhāre.
Viññāṇaṃ     attato     samanupassanti    viññāṇavantaṃ    vā    attānaṃ
attani    vā    viññāṇaṃ    viññāṇasmiṃ    vā   attānaṃ   .   tasmā
aññatitthiyānaṃ   paribbājakānaṃ   evaṃ   puṭṭhānaṃ  evaṃ  veyyākaraṇaṃ  hoti
sassato  lokoti  vā  .pe.  neva  hoti  na  na  hoti  tathāgato  paraṃ
maraṇāti   vā   .   tathāgato  ca  kho  vaccha  arahaṃ  sammāsambuddho  na
rūpaṃ   attato   samanupassati   na  rūpavantaṃ  vā  attānaṃ  na  attani  vā
rūpaṃ  na  rūpasmiṃ  vā  attānaṃ  .  na  vedanaṃ  attato  samanupassati .pe.
Na   saññaṃ   .   na  saṅkhāre  .  na  viññāṇaṃ  attato  samanupassati  na
Viññāṇavantaṃ   vā   attānaṃ   na   attani  vā  viññāṇaṃ  na  viññāṇasmiṃ
vā   attānaṃ   .   tasmā   tathāgatassa   evaṃ   puṭṭhassa   na   evaṃ
veyyākaraṇaṃ   hoti   sassato   lokotipi   asassato  lokotipi  antavā
lokotipi   anantavā   lokotipi   taṃ   jīvaṃ   taṃ   sarīrantipi  aññaṃ  jīvaṃ
aññaṃ   sarīrantipi   hoti   tathāgato  paraṃ  maraṇātipi  na  hoti  tathāgato
paraṃ   maraṇātipi   hoti   ca   na   ca   hoti  tathāgato  paraṃ  maraṇātipi
neva hoti na na hoti tathāgato paraṃ maraṇātipīti.
     [798]   Acchariyaṃ   bho   moggallāna   abbhutaṃ  bho  moggallāna
yattha   hi  nāma  satthu  ceva  sāvakassa  ca  atthena  attho  byañjanena
byañjanaṃ   saṃsandissati   samessati   na   vihāyissati  yadidaṃ  aggapadasmiṃ .
Idānāhaṃ   bho   moggallāna   samaṇaṃ   gotamaṃ   upasaṅkamitvā  etamatthaṃ
apucchiṃ   samaṇopi   me   gotamo   etehi  padehi  etehi  byañjanehi
etamatthaṃ   byākāsi   seyyathāpi   bhavaṃ  moggallāno  .  acchariyaṃ  bho
moggallāna    abbhutaṃ    bho   moggallāna   yattha   hi   nāma   satthu
ceva   sāvakassa   ca   atthena  attho  byañjanena  byañjanaṃ  saṃsandissati
samessati na vihāyissati yadidaṃ aggapadasminti. Aṭṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 470-483. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=773&items=26              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=773&items=26&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=773&items=26              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=773&items=26              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=773              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3850              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3850              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :