ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

page470.

[773] Ekaṃ samayaṃ āyasmā ca sārīputto āyasmā ca mahākoṭṭhito bārāṇasiyaṃ viharanti isipatane migadāye .pe. Sāyeva pucchā . ko nu kho āvuso hetu ko paccayo yenetaṃ abyākataṃ bhagavatāti. [774] Rūpaṃ kho āvuso ajānato apassato yathābhūtaṃ rūpasamudayaṃ ajānato apassato yathābhūtaṃ rūpanirodhaṃ ajānato apassato yathābhūtaṃ rūpanirodhagāminīpaṭipadaṃ ajānato apassato yathābhūtaṃ hoti tathāgato paraṃ maraṇātipissa hoti . na hoti tathāgato paraṃ maraṇātipissa hoti . hoti ca na ca hoti tathāgato paraṃ maraṇātipissa hoti . neva hoti na na hoti tathāgato paraṃ maraṇātipissa hoti . vedanaṃ . saññaṃ . saṅkhāre . viññāṇaṃ ajānato apassato yathābhūtaṃ viññāṇasamudayaṃ ajānato apassato yathābhūtaṃ viññāṇanirodhaṃ ajānato apassato yathābhūtaṃ viññāṇanirodhagāminīpaṭipadaṃ ajānato apassato yathābhūtaṃ hoti tathāgato paraṃ maraṇātipissa hoti . na hoti tathāgato paraṃ maraṇātipissa hoti . hoti ca na ca hoti tathāgato paraṃ maraṇātipissa hoti . neva hoti na na hoti tathāgato paraṃ maraṇātipissa hoti. [775] Rūpañca kho āvuso jānato passato yathābhūtaṃ rūpasamudayaṃ jānato passato yathābhūtaṃ rūpanirodhaṃ jānato passato yathābhūtaṃ rūpanirodhagāminīpaṭipadaṃ jānato passato yathābhūtaṃ hoti tathāgato

--------------------------------------------------------------------------------------------- page471.

Paraṃ maraṇātipissa na hoti .pe. neva hoti na na hoti tathāgato paraṃ maraṇātipissa na hoti na vedanaṃ . saññaṃ . saṅkhāre . Viññāṇaṃ jānato passato yathābhūtaṃ viññāṇasamudayaṃ jānato passato yathābhūtaṃ viññāṇanirodhaṃ jānato passato yathābhūtaṃ viññāṇanirodhagāminīpaṭipadaṃ jānato passato yathābhūtaṃ hoti tathāgato paraṃ maraṇātipissa na hoti . na hoti tathāgato paraṃ maraṇātipissa na hoti . hoti ca na ca hoti tathāgato paraṃ maraṇātipissa na hoti . neva hoti na na hoti tathāgato paraṃ maraṇātipissa na hoti . ayaṃ kho āvuso hetu ayaṃ paccayo yenetaṃ abyākataṃ bhagavatāti. Catutthaṃ. [776] Ekaṃ samayaṃ āyasmā ca sārīputto āyasmā ca mahākoṭṭhito bārāṇasiyaṃ viharanti isipatane migadāye .pe. Sāyeva pucchā . ko nu kho āvuso hetu ko paccayo yenetaṃ abyākataṃ bhagavatāti. [777] Rūpe kho āvuso avigatarāgassa avigatacchandassa avigatapemassa avigatapipāsassa avigatapariḷāhassa avigatataṇhassa hoti tathāgato paraṃ maraṇātipissa hoti .pe. neva hoti na na hoti tathāgato paraṃ maraṇātipissa hoti . vedanāya . saññāya . Saṅkhāresu . viññāṇe avigatarāgassa avigatacchandassa avigatapemassa avigatapipāsassa avigatapariḷāhassa avigatataṇhassa hoti tathāgato

--------------------------------------------------------------------------------------------- page472.

Paraṃ maraṇātipissa hoti .pe. neva hoti na na hoti tathāgato paraṃ maraṇātipissa hoti. [778] Rūpe ca kho āvuso vigatarāgassa .pe. vedanāya. Saññāya . saṅkhāresu . viññāṇe vigatarāgassa vigatacchandassa vigatapemassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa hoti tathāgato paraṃ maraṇātipissa na hoti .pe. neva hoti na na hoti tathāgato paraṃ maraṇātipissa na hoti . ayaṃ kho āvuso hetu ayaṃ paccayo yenetaṃ abyākataṃ bhagavatāti. Pañcamaṃ. [779] Ekaṃ samayaṃ āyasmā ca sārīputto āyasmā ca mahākoṭṭhito bārāṇasiyaṃ viharanti isipatane migadāye . atha kho āyasmā sārīputto sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā mahākoṭṭhito tenupasaṅkami upasaṅkamitvā āyasmatā mahākoṭṭhitena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā sārīputto āyasmantaṃ mahākoṭṭhitaṃ etadavoca kiṃ nu kho āvuso mahākoṭṭhitā hoti tathāgato paraṃ maraṇāti .pe. kiṃ panāvuso neva hoti na na hoti tathāgato paraṃ maraṇāti . iti puṭṭho samāno etampi kho āvuso abyākataṃ bhagavatā neva hoti na na hoti tathāgato paraṃ maraṇāti vadesi . ko nu kho āvuso hetu ko paccayo yenetaṃ abyākataṃ bhagavatāti.

--------------------------------------------------------------------------------------------- page473.

[780] Rūpārāmassa kho āvuso rūparatassa rūpasammuditassa rūpanirodhaṃ ajānato apassato yathābhūtaṃ hoti tathāgato paraṃ maraṇātipissa hoti . na hoti tathāgato paraṃ maraṇātipissa hoti . Hoti ca na ca hoti tathāgato paraṃ maraṇātipissa hoti . Neva hoti na na hoti tathāgato paraṃ maraṇātipissa hoti . vedanārāmassa kho āvuso vedanāratassa vedanāsammuditassa vedanānirodhaṃ ajānato apassato yathābhūtaṃ hoti tathāgato paraṃ maraṇātipissa hoti .pe. Saññārāmassa kho āvuso . saṅkhārārāmassa kho āvuso . Viññāṇārāmassa kho āvuso viññāṇaratassa viññāṇasammuditassa viññāṇanirodhaṃ ajānato apassato yathābhūtaṃ hoti tathāgato paraṃ maraṇātipissa hoti .pe. neva hoti na na hoti tathāgato paraṃ maraṇātipissa hoti. [781] Na rūpārāmassa kho āvuso na rūparatassa na rūpasammuditassa rūpanirodhaṃ jānato passato yathābhūtaṃ hoti tathāgato paraṃ maraṇātipissa na hoti .pe. Neva hoti na na hoti tathāgato paraṃ maraṇātipissa na hoti. Na vedanārāmassa kho āvuso . na saññārāmassa kho āvuso . Na saṅkhārārāmassa kho āvuso . na viññāṇārāmassa kho āvuso na viññāṇaratassa na viññāṇasammuditassa viññāṇanirodhaṃ jānato passato yathābhūtaṃ hoti tathāgato paraṃ maraṇātipissa na hoti. Na hoti

--------------------------------------------------------------------------------------------- page474.

Tathāgato .pe. neva hoti na na hoti tathāgato paraṃ maraṇātipissa na hoti . ayampi 1- kho āvuso hetu ayaṃ paccayo yenetaṃ abyākataṃ bhagavatāti. [782] Siyā panāvuso aññopi pariyāyo yena pariyāyenetaṃ 2- abyākataṃ bhagavatāti . siyā āvuso . bhavārāmassa kho āvuso bhavaratassa bhavasammuditassa bhavanirodhaṃ ajānato apassato yathābhūtaṃ hoti tathāgato paraṃ maraṇātipissa hoti .pe. neva hoti na na hoti tathāgato paraṃ maraṇātipissa hoti. [783] Na bhavārāmassa kho āvuso na bhavaratassa na bhavasammuditassa bhavanirodhaṃ jānato passato yathābhūtaṃ hoti tathāgato paraṃ maraṇātipissa na hoti .pe. neva hoti na na hoti tathāgato paraṃ maraṇātipissa na hoti. Ayampi kho āvuso pariyāyo yenetaṃ abyākataṃ bhagavatāti. [784] Siyā panāvuso aññopi pariyāyo yenetaṃ abyākataṃ bhagavatāti . siyā āvuso . upādānārāmassa kho āvuso upādānaratassa upādānasammuditassa upādānanirodhaṃ ajānato apassato yathābhūtaṃ hoti tathāgato paraṃ maraṇātipissa hoti .pe. Neva hoti na na hoti tathāgato paraṃ maraṇātipissa hoti. [785] Na upādānārāmassa kho āvuso na upādānaratassa na upādānasammuditassa upādānanirodhaṃ jānato passato yathābhūtaṃ @Footnote: 1 Ma. Yu. ayaṃ kho. 2 Ma. yenetaṃ. Yu. yena etaṃ.

--------------------------------------------------------------------------------------------- page475.

Hoti tathāgato paraṃ maraṇātipissa na hoti .pe. neva hoti na na hoti tathāgato paraṃ maraṇātipissa na hoti . ayampi kho āvuso pariyāyo yenetaṃ abyākataṃ bhagavatāti. [786] Siyā panāvuso aññopi pariyāyo yenetaṃ abyākataṃ bhagavatāti . siyā āvuso . taṇhārāmassa kho āvuso taṇhāratassa taṇhāsammuditassa taṇhānirodhaṃ ajānato apassato yathābhūtaṃ hoti tathāgato paraṃ maraṇātipissa hoti .pe. neva hoti na na hoti tathāgato paraṃ maraṇātipissa hoti. [787] Na taṇhārāmassa kho āvuso na taṇhāratassa na taṇhāsammuditassa taṇhānirodhaṃ jānato passato yathābhūtaṃ hoti tathāgato paraṃ maraṇātipissa na hoti .pe. neva hoti na na hoti tathāgato paraṃ maraṇātipissa na hoti . ayaṃ kho āvuso pariyāyo yenetaṃ abyākataṃ bhagavatāti . siyā panāvuso aññopi pariyāyo yenetaṃ abyākataṃ bhagavatāti . etthadāni āvuso sārīputta ito uttariṃ kiṃ icchasi taṇhāsaṅkhayavimuttassa āvuso sārīputta bhikkhuno vattaṃ 1- natthi paññāpanāyāti. Chaṭṭhaṃ. [788] Atha kho vacchagotto paribbājako yenāyasmā mahāmoggallāno tenupasaṅkami upasaṅkamitvā āyasmatā mahāmoggallānena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho vacchagotto paribbājako @Footnote: 1 Ma. Yu. vaṭṭaṃ.

--------------------------------------------------------------------------------------------- page476.

Āyasmantaṃ mahāmoggallānaṃ etadavoca kiṃ nu kho bho moggallāna sassato lokoti . abyākataṃ kho etaṃ vaccha bhagavatā sassato lokoti . kiṃ panāvuso bho moggallāna asassato lokoti. Etampi kho vaccha abyākataṃ bhagavatā asassato lokoti . kiṃ nu kho bho moggallāna antavā lokoti . abyākataṃ kho etaṃ vaccha bhagavatā antavā lokoti . kiṃ pana bho moggallāna anantavā lokoti . Etampi kho vaccha abyākataṃ bhagavatā anantavā lokoti . kiṃ nu kho bho moggallāna taṃ jīvaṃ taṃ sarīranti . abyākataṃ kho etaṃ vaccha bhagavatā taṃ jīvaṃ taṃ sarīranti . kiṃ pana bho moggallāna aññaṃ jīvaṃ aññaṃ sarīranti . etampi kho vaccha abyākataṃ bhagavatā aññaṃ jīvaṃ aññaṃ sarīranti . kiṃ pana bho moggallāna hoti tathāgato paraṃ maraṇāti . abyākataṃ kho etaṃ vaccha bhagavatā hoti tathāgato paraṃ maraṇāti . kiṃ pana bho moggallāna na hoti tathāgato paraṃ maraṇāti . etampi kho vaccha abyākataṃ bhagavatā na hoti tathāgato paraṃ maraṇāti . kiṃ nu kho bho moggallāna hoti ca na ca hoti tathāgato paraṃ maraṇāti . Abyākataṃ kho etaṃ vaccha bhagavatā hoti ca na ca hoti tathāgato paraṃ maraṇāti . kiṃ pana bho moggallāna neva hoti na na hoti tathāgato paraṃ maraṇāti . etampi kho vaccha abyākataṃ bhagavatā neva hoti na na hoti tathāgato paraṃ maraṇāti.

--------------------------------------------------------------------------------------------- page477.

[789] Ko nu kho bho moggallāna hetu ko paccayo yena aññatitthiyānaṃ paribbājakānaṃ evaṃ puṭṭhānaṃ evaṃ veyyākaraṇaṃ hoti sassato lokoti vā asassato lokoti vā antavā lokoti vā anantavā lokoti vā taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vā hoti tathāgato paraṃ maraṇāti vā na hoti tathāgato paraṃ maraṇāti vā hoti ca na ca hoti tathāgato paraṃ maraṇāti vā neva hoti na na hoti tathāgato paraṃ maraṇāti vā . Ko pana bho moggallāna hetu ko paccayo yena samaṇassa gotamassa evaṃ puṭṭhassa na evaṃ veyyākaraṇaṃ hoti sassato lokotipi asassato lokotipi antavā lokotipi anantavā lokotipi taṃ jīvaṃ taṃ sarīrantipi aññaṃ jīvaṃ aññaṃ sarīrantipi hoti tathāgato paraṃ maraṇātipi na hoti tathāgato paraṃ maraṇātipi hoti ca na ca hoti tathāgato paraṃ maraṇātipi neva hoti na na hoti tathāgato paraṃ maraṇātipīti. [790] Aññatitthiyā ca 1- kho vaccha paribbājakā cakkhuṃ etaṃ mama esohamasmi eso me attāti samanupassanti .pe. jivhaṃ etaṃ mama esohamasmi eso me attāti samanupassanti .pe. Manaṃ etaṃ mama esohamasmi eso me attāti samanupassanti . Tasmā aññatitthiyānaṃ paribbājakānaṃ evaṃ puṭṭhānaṃ evaṃ veyyākaraṇaṃ hoti sassato lokoti vā .pe. neva hoti na na hoti tathāgato paraṃ maraṇāti vā . tathāgato ca kho vaccha arahaṃ sammāsambuddho @Footnote: 1 Ma. casaddo natthi.

--------------------------------------------------------------------------------------------- page478.

Cakkhuṃ netaṃ mama nesohamasmi na meso attāti samanupassati .pe. Jivhaṃ netaṃ mama nesohamasmi na meso attāti samanupassati .pe. Manaṃ netaṃ mama nesohamasmi na meso attāti samanupassati . Tasmā tathāgatassa evaṃ puṭṭhassa na evaṃ veyyākaraṇaṃ hoti sassato lokotipi .pe. Neva hoti na na hoti tathāgato paraṃ maraṇātipīti. [791] Atha kho vacchagotto paribbājako uṭṭhāyāsanā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca kiṃ nu kho bho gotama sassato lokoti . abyākataṃ kho etaṃ vaccha mayā sassato lokoti .pe. kiṃ pana bho gotama neva hoti na na hoti tathāgato paraṃ maraṇāti . etampi kho vaccha abyākataṃ mayā neva hoti na na hoti tathāgato paraṃ maraṇāti . ko nu kho bho gotama hetu ko paccayo yena aññatitthiyānaṃ paribbājakānaṃ evaṃ puṭṭhānaṃ evaṃ veyyākaraṇaṃ hoti sassato lokoti vā .pe. neva hoti na na hoti tathāgato paraṃ maraṇāti vā . ko pana bho gotama hetu ko paccayo yena bhoto gotamassa evaṃ puṭṭhassa na evaṃ veyyākaraṇaṃ hoti sassato lokotipi .pe. neva hoti na na hoti tathāgato paraṃ maraṇātipīti. [792] Aññatitthiyā kho vaccha paribbājakā cakkhuṃ etaṃ mama

--------------------------------------------------------------------------------------------- page479.

Esohamasmi eso me attāti samanupassanti .pe. jivhaṃ etaṃ mama esohamasmi eso me attāti samanupassanti .pe. manaṃ etaṃ mama esohamasmi eso me attāti samanupassanti . tasmā aññatitthiyānaṃ paribbājakānaṃ evaṃ puṭṭhānaṃ evaṃ veyyākaraṇaṃ hoti sassato lokoti vā .pe. neva hoti na na hoti tathāgato paraṃ maraṇāti vā . tathāgato ca kho vaccha arahaṃ sammāsambuddho cakkhuṃ netaṃ mama nesohamasmi na meso attāti samanupassati .pe. Jivhaṃ netaṃ mama nesohamasmi na meso attāti samanupassati .pe. Manaṃ netaṃ mama nesohamasmi na meso attāti samanupassati . Tasmā tathāgatassa evaṃ puṭṭhassa na evaṃ veyyākaraṇaṃ hoti sassato lokotipi asassato lokotipi antavā lokotipi anantavā lokotipi taṃ jīvaṃ taṃ sarīrantipi aññaṃ jīvaṃ aññaṃ sarīrantipi hoti tathāgato paraṃ maraṇātipi na hoti tathāgato paraṃ maraṇātipi hoti ca na ca hoti tathāgato paraṃ maraṇātipi neva hoti na na hoti tathāgato paraṃ maraṇātipīti. [793] Acchariyaṃ bho gotama abbhutaṃ bho gotama yatra hi nāma satthu ca sāvakassa ca atthena attho byañjanena byañjanaṃ saṃsandissati samessati na vihāyissati 1- yadidaṃ aggapadasmiṃ . idānāhaṃ bho gotama samaṇaṃ mahāmoggallānaṃ upasaṅkamitvā etamatthaṃ apucchiṃ samaṇopi me mahāmoggallāno etehi padehi etehi @Footnote: 1 Ma. na virodhayissati.

--------------------------------------------------------------------------------------------- page480.

Byañjanehi etamatthaṃ 1- byākāsi seyyathāpi bhavaṃ gotamo . Acchariyaṃ bho gotama abbhutaṃ bho gotama yatra hi nāma satthu ca sāvakassa ca atthena attho byañjanena byañjanaṃ saṃsandissati samessati na vihāyissati yadidaṃ aggapadasminti. Sattamaṃ. [794] Atha kho vacchagotto paribbājako yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca kiṃ nu kho bho gotama sassato lokoti . abyākataṃ kho etaṃ vaccha mayā sassato lokoti .pe. kiṃ pana bho gotama neva hoti na na hoti tathāgato paraṃ maraṇāti . etampi kho vaccha abyākataṃ mayā neva hoti na na hoti tathāgato paraṃ maraṇāti . ko nu kho bho gotama hetu ko paccayo yena aññatitthiyānaṃ paribbājakānaṃ evaṃ puṭṭhānaṃ evaṃ veyyākaraṇaṃ hoti sassato lokoti vā .pe. Neva hoti na na hoti tathāgato paraṃ maraṇāti vā . ko pana bho gotama hetu ko paccayo yena bhoto gotamassa evaṃ puṭṭhassa na evaṃ veyyākaraṇaṃ hoti sassato lokotipi .pe. Neva hoti na na hoti tathāgato paraṃ maraṇātipīti. [795] Aññatitthiyā kho vaccha paribbājakā rūpaṃ attato samanupassanti rūpavantaṃ vā attānaṃ attani vā rūpaṃ rūpasmiṃ vā @Footnote: 1 Ma. tamatthaṃ.

--------------------------------------------------------------------------------------------- page481.

Attānaṃ . vedanaṃ attato samanupassanti .pe. saññaṃ saṅkhāre viññāṇaṃ attato samanupassanti viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ . tasmā aññatitthiyānaṃ paribbājakānaṃ evaṃ puṭṭhānaṃ evaṃ veyyākaraṇaṃ hoti sassato lokoti vā .pe. neva hoti na na hoti tathāgato paraṃ maraṇāti vā . tathāgato ca kho vaccha arahaṃ sammāsambuddho na rūpaṃ attato samanupassati na rūpavantaṃ vā attānaṃ na attani vā rūpaṃ na rūpasmiṃ vā attānaṃ na vedanaṃ attato samanupassati .pe. Na saññaṃ . na saṅkhāre . na viññāṇaṃ attato samanupassati na viññāṇavantaṃ vā attānaṃ na attani vā viññāṇaṃ na viññāṇasmiṃ vā attānaṃ . tasmā tathāgatassa evaṃ puṭṭhassa na evaṃ veyyākaraṇaṃ hoti sassato lokotipi .pe. neva hoti na na hoti tathāgato paraṃ maraṇātipīti. [796] Atha kho vacchagotto paribbājako uṭṭhāyāsanā yenāyasmā mahāmoggallāno tenupasaṅkami upasaṅkamitvā āyasmatā mahāmoggallānena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho vacchagotto paribbājako āyasmantaṃ mahāmoggallānaṃ etadavoca kiṃ nu kho bho moggallāna sassato lokoti . abyākataṃ kho etaṃ vaccha bhagavatā sassato lokoti .pe. kiṃ pana bho moggallāna

--------------------------------------------------------------------------------------------- page482.

Neva hoti na na hoti tathāgato paraṃ maraṇāti . etampi kho vaccha abyākataṃ bhagavatā neva hoti na na hoti tathāgato paraṃ maraṇāti . ko nu kho bho moggallāna hetu ko paccayo yena aññatitthiyānaṃ paribbājakānaṃ evaṃ puṭṭhānaṃ evaṃ veyyākaraṇaṃ hoti sassato lokoti vā .pe. neva hoti na na hoti tathāgato paraṃ maraṇāti vā . ko pana bho moggallāna hetu ko paccayo yena samaṇassa gotamassa evaṃ puṭṭhassa na evaṃ veyyākaraṇaṃ hoti sassato lokotipi .pe. Neva hoti na na hoti tathāgato paraṃ maraṇātipīti. [797] Aññatitthiyā kho vaccha paribbājakā rūpaṃ attato samanupassanti rūpavantaṃ vā attānaṃ attani vā rūpaṃ rūpasmiṃ vā attānaṃ . vedanaṃ attato samanupassanti .pe. saññaṃ . saṅkhāre. Viññāṇaṃ attato samanupassanti viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ . tasmā aññatitthiyānaṃ paribbājakānaṃ evaṃ puṭṭhānaṃ evaṃ veyyākaraṇaṃ hoti sassato lokoti vā .pe. neva hoti na na hoti tathāgato paraṃ maraṇāti vā . tathāgato ca kho vaccha arahaṃ sammāsambuddho na rūpaṃ attato samanupassati na rūpavantaṃ vā attānaṃ na attani vā rūpaṃ na rūpasmiṃ vā attānaṃ . na vedanaṃ attato samanupassati .pe. Na saññaṃ . na saṅkhāre . na viññāṇaṃ attato samanupassati na

--------------------------------------------------------------------------------------------- page483.

Viññāṇavantaṃ vā attānaṃ na attani vā viññāṇaṃ na viññāṇasmiṃ vā attānaṃ . tasmā tathāgatassa evaṃ puṭṭhassa na evaṃ veyyākaraṇaṃ hoti sassato lokotipi asassato lokotipi antavā lokotipi anantavā lokotipi taṃ jīvaṃ taṃ sarīrantipi aññaṃ jīvaṃ aññaṃ sarīrantipi hoti tathāgato paraṃ maraṇātipi na hoti tathāgato paraṃ maraṇātipi hoti ca na ca hoti tathāgato paraṃ maraṇātipi neva hoti na na hoti tathāgato paraṃ maraṇātipīti. [798] Acchariyaṃ bho moggallāna abbhutaṃ bho moggallāna yattha hi nāma satthu ceva sāvakassa ca atthena attho byañjanena byañjanaṃ saṃsandissati samessati na vihāyissati yadidaṃ aggapadasmiṃ . Idānāhaṃ bho moggallāna samaṇaṃ gotamaṃ upasaṅkamitvā etamatthaṃ apucchiṃ samaṇopi me gotamo etehi padehi etehi byañjanehi etamatthaṃ byākāsi seyyathāpi bhavaṃ moggallāno . acchariyaṃ bho moggallāna abbhutaṃ bho moggallāna yattha hi nāma satthu ceva sāvakassa ca atthena attho byañjanena byañjanaṃ saṃsandissati samessati na vihāyissati yadidaṃ aggapadasminti. Aṭṭhamaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 470-483. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=773&items=26&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=773&items=26&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=773&items=26&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=773&items=26&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=773              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3850              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3850              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :