ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1]  Evamme  sutaṃ  ekaṃ  samayaṃ  bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū  āmantesi
bhikkhavoti   .   bhadanteti   te   bhikkhū  bhagavato  paccassosuṃ  .  bhagavā
etadavoca.
     [2]  Avijjā  bhikkhave  pubbaṅgamā  akusalānaṃ  dhammānaṃ samāpattiyā
anvadeva  1-  ahirikaṃ  anottappaṃ  .  avijjāgatassa  bhikkhave  aviddasuno
micchādiṭṭhi      pahoti     micchādiṭṭhissa     micchāsaṅkappo     pahoti
micchāsaṅkappassa    micchāvācā   pahoti   micchāvācassa   micchākammanto
pahoti    micchākammantassa     micchāājīvo    pahoti    micchāājīvassa
micchāvāyāmo   pahoti   micchāvāyāmassa  micchāsati  pahoti  micchāsatissa
micchāsamādhi pahoti.
     [3]  Vijjā  ca kho bhikkhave pubbaṅgamā kusalānaṃ dhammānaṃ samāpattiyā
anvadeva    2-    hirottappaṃ   .   vijjāgatassa   bhikkhave   viddasuno
@Footnote: 1-2 Yu. anudeva.
Sammādiṭṭhi      pahoti     sammādiṭṭhissa     sammāsaṅkappo     pahoti
sammāsaṅkappassa    sammāvācā   pahoti   sammāvācassa   sammākammanto
pahoti     sammākammantassa    sammāājīvo    pahoti    sammāājīvassa
sammāvāyāmo     pahoti     sammāvāyāmassa     sammāsati     pahoti
sammāsatissa sammāsamādhi pahotīti.
     [4]   Evamme   sutaṃ   ekaṃ   samayaṃ   bhagavā   sakyesu  viharati
sakkaraṃ   nāma   sakyānaṃ   nigamo   .   atha   kho  āyasmā  ānando
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno   kho   āyasmā  ānando
bhagavantaṃ    etadavoca   upaḍḍhamidaṃ   bhante   brahmacarayassa   1-   yadidaṃ
kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatāti.
     [5] Mā hevaṃ ānanda avaca 2- mā hevaṃ ānanda avaca 3- sakalameva 4-
hidaṃ    ānanda    brahmacariyaṃ   yadidaṃ   kalyāṇamittatā   kalyāṇasahāyatā
kalyāṇasampavaṅkatā     .     kalyāṇamittassetaṃ     ānanda    bhikkhuno
pāṭikaṅkhaṃ    kalyāṇasahāyakassa    kalyāṇasampavaṅkassa    ariyaṃ   aṭṭhaṅgikaṃ
maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti.
     [6]     Kathañcānanda    bhikkhu    kalyāṇamitto    kalyāṇasahāyo
kalyāṇasampavaṅko  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāveti  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ
bahulīkaroti   .    idhānanda   bhikkhu   sammādiṭṭhiṃ   bhāveti  vivekanissitaṃ
virāganissitaṃ     nirodhanissitaṃ   vossaggapariṇāmiṃ   sammāsaṅkappaṃ   bhāveti
@Footnote: 1 Ma. brahmacariyaṃ. 2-3 Ma. Yu. ayaṃ pāṭho natthi. 4 Ma. sakamevidaṃ ānanda ....
Vivekanissitaṃ    .pe.    sammāvācaṃ    bhāveti   .pe.   sammākammantaṃ
bhāveti   .pe.   sammāājīvaṃ   bhāveti  .pe.  sammāvāyāmaṃ  bhāveti
.pe.   sammāsatiṃ   bhāveti   .pe.  sammāsamādhiṃ  bhāveti  vivekanissitaṃ
virāganissitaṃ   nirodhanissitaṃ   vossaggapariṇāmiṃ   .   evaṃ   kho  ānanda
bhikkhu     kalyāṇamitto     kalyāṇasahāyo    kalyāṇasampavaṅko    ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti.
     [7]   Tadimināpetaṃ   1-   ānanda   pariyāyena  veditabbaṃ  yathā
sakalamevidaṃ     brahmacariyaṃ    yadidaṃ    kalyāṇamittatā    kalyāṇasahāyatā
kalyāṇasampavaṅkatāti    .    mamañhi    ānanda   kalyāṇamittaṃ   āgamma
jātidhammā   sattā   jātiyā   parimuccanti   jarādhammā   sattā  jarāya
parimuccanti    maraṇadhammā   sattā   maraṇena   parimuccanti   sokaparideva-
dukkhadomanassupāyāsadhammā    sattā    sokaparidevadukkhadomanassupāyāsehi
parimuccanti   .  iminā  kho  etaṃ  ānanda  pariyāyena  veditabbaṃ  yathā
sakalamevidaṃ     brahmacariyaṃ    yadidaṃ    kalyāṇamittatā    kalyāṇasahāyatā
kalyāṇasampavaṅkatāti.
     [8]   Sāvatthīnidānaṃ   .   atha  kho  āyasmā  sārīputto  yena
bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ
nisīdi   .   ekamantaṃ   nisinno   kho   āyasmā   sārīputto  bhagavantaṃ
etadavoca    sakalamidaṃ    bhante    brahmacariyaṃ    yadidaṃ   kalyāṇamittatā
kalyāṇasahāyatā kalyāṇasampavaṅkatāti.
@Footnote: 1 Ma. Yu. tadamināpetaṃ.
     [9]   Sādhu   sādhu   sārīputta   sakalamidaṃ   sārīputta  brahmacariyaṃ
yadidaṃ     kalyāṇamittatā    kalyāṇasahāyatā    kalyāṇasampavaṅkatā   .
Kalyāṇamittassetaṃ    sārīputta    bhikkhuno    pāṭikaṅkhaṃ   kalyāṇasahāyassa
kalyāṇasampavaṅkassa    ariyaṃ    aṭṭhaṅgikaṃ    maggaṃ    bhāvessati    ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti.
     [10]   Kathañca   sārīputta   bhikkhu   kalyāṇamitto  kalyāṇasahāyo
kalyāṇasampavaṅko   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bhāveti   ariyaṃ  aṭṭhaṅgikaṃ
maggaṃ   bahulīkaroti   .   idha   sārīputta   bhikkhu   sammādiṭṭhiṃ   bhāveti
vivekanissitaṃ    virāganissitaṃ    nirodhanissitaṃ    vossaggapariṇāmiṃ    .pe.
Sammāsamādhiṃ     bhāveti     vivekanissitaṃ    virāganissitaṃ    nirodhanissitaṃ
vossaggapariṇāmiṃ    .    evaṃ   kho   sārīputta   bhikkhu   kalyāṇamitto
kalyāṇasahāyo      kalyāṇasampavaṅko     ariyaṃ     aṭṭhaṅgikaṃ     maggaṃ
bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti.
     [11]    Tadimināpetaṃ   sārīputta   pariyāyena   veditabbaṃ   yathā
sakalamidaṃ     brahmacariyaṃ     yadidaṃ     kalyāṇamittatā    kalyāṇasahāyatā
kalyāṇasampavaṅkatāti      .      mamañhi     sārīputta     kalyāṇamittaṃ
āgamma    jātidhammā    sattā    jātiyā    parimuccanti    jarādhammā
sattā   jarāya   parimuccanti   maraṇadhammā   sattā   maraṇena  parimuccanti
sokaparidevadukkhadomanassupāyāsadhammā       sattā      sokaparidevadukkha-
domanassupāyāsehi  parimuccanti  .  iminā  kho etaṃ sārīputta pariyāyena
Veditabbaṃ     yathā    sakalamidaṃ    brahmacariyaṃ    yadidaṃ    kalyāṇamittatā
kalyāṇasahāyatā kalyāṇasampavaṅkatāti.
     [12]  Sāvatthīnidānaṃ  .  atha  kho  āyasmā ānando pubbaṇhasamayaṃ
nivāsetvā   pattacīvaramādāya   sāvatthiṃ   piṇḍāya   pāvisi  .  addasā
kho    āyasmā    ānando    jāṇussoṇiṃ    brāhmaṇaṃ    sabbasetena
vaḷavābhirathena   sāvatthiyā   niyyāyantaṃ   setā   sudaṃ   assā   yuttā
honti   setālaṅkārā   seto   ratho   setaparivāro  setā  rasmiyo
setā   patodalaṭṭhi  setaṃ  chattaṃ  setaṃ  uṇhīsaṃ  setāni  vatthāni  setā
upāhanā   setāya   sudaṃ   vālavījaniyā  1-  vījiyyati  .  tamenaṃ  jano
disvā evamāha brahmaṃ vata bho yānaṃ brahmayānarūpaṃ vata bhoti.
     [13]  Atha  kho  āyasmā  ānando  sāvatthiyaṃ  piṇḍāya  caritvā
pacchābhattaṃ     piṇḍapātapaṭikkanto     yena     bhagavā     tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno    kho    āyasmā   ānando   bhagavantaṃ   etadavoca   idhāhaṃ
bhante     pubbaṇhasamayaṃ     nivāsetvā     pattacīvaramādāya    sāvatthiṃ
piṇḍāya    pāvisiṃ    addasaṃ    khvāhaṃ   bhante   jāṇussoṇiṃ   brāhmaṇaṃ
sabbasetena    vaḷavābhirathena    sāvatthiyā    niyyāyantaṃ   setā   sudaṃ
assā  yuttā  honti  setālaṅkārā  seto  ratho  setaparivāro setā
rasmiyo  setā  patodalaṭṭhi  setaṃ  chattaṃ  setaṃ  uṇhīsaṃ  setāni  vatthāni
@Footnote: 1 Ma. vālabījaniyā bījiyyati. evamupari.
Setā   upāhanā   setāya   sudaṃ   vālavījaniyā   vījiyyati   .  tamenaṃ
jano    disvā   evamāha   brahmaṃ   vata   bho   yānaṃ   brahmayānarūpaṃ
vata   bhoti   .  sakkā  nu  kho  bhante  imasmiṃ  dhammavinaye  brahmayānaṃ
paññapetunti.
     [14]   Sakkā   ānandāti  bhagavā  avoca  imasseva  kho  etaṃ
ānanda    ariyassa    aṭṭhaṅgikassa    maggassa    adhivacanaṃ    brahmayānaṃ
itipi dhammayānaṃ itipi anuttaro saṅgāmavijayo itipi.
     [15]  Sammādiṭṭhi  ānanda  bhāvitā  bahulīkatā rāgavinayapariyosānā
hoti dosavinayapariyosānā hoti mohavinayapariyosānā hoti.
     [16]  Sammāsaṅkappo ānanda bhāvito bahulīkato rāgavinayapariyosāno
hoti dosavinayapariyosāno hoti mohavinayapariyosāno hoti.
     [17]  Sammāvācā  ānanda  bhāvitā bahulīkatā rāgavinayapariyosānā
hoti dosavinayapariyosānā hoti mohavinayapariyosānā hoti.
     [18]  Sammākammanto ānanda bhāvito bahulīkato rāgavinayapariyosāno
hoti dosavinayapariyosāno hoti mohavinayapariyosāno hoti.
     [19]  Sammāājīvo  ānanda bhāvito bahulīkato rāgavinayapariyosāno
Hoti dosavinayapariyosāno hoti mohavinayapariyosāno hoti.
     [20]  Sammāvāyāmo ānanda bhāvito bahulīkato rāgavinayapariyosāno
hoti dosavinayapariyosāno hoti mohavinayapariyosāno hoti.
     [21]  Sammāsati  ānanda  bhāvitā  bahulīkatā  rāgavinayapariyosānā
hoti dosavinayapariyosānā hoti mohavinayapariyosānā hoti.
     [22]  Sammāsamādhi  ānanda  bhāvito bahulīkato rāgavinayapariyosāno
hoti dosavinayapariyosāno hoti mohavinayapariyosāno hoti.
     [23]   Iminā   kho  etaṃ  ānanda  pariyāyena  veditabbaṃ  yathā
imassevetaṃ    ariyassa    aṭṭhaṅgikassa   maggassa   adhivacanaṃ   brahmayānaṃ
itipi    dhammayānaṃ    itipi    anuttaro    saṅgāmavijayo    itipīti  .
Idamavoca bhagavā idaṃ vatvāna sugato athāparaṃ etadavoca satthā
     [24] Yassa saddhā ca paññā ca dhammā yuggā 1- saddhā dhuraṃ
              hiri īsā mano yottaṃ             sati ārakkhasārathi.
              Ratho sīlaparikkhāro                jhānakkho cakkavīriyo
              upekkhā dhurasamādhi                 anicchā parivāraṇaṃ.
              Abyāpādo avihiṃsā             viveko yassa āvudhaṃ
              tītikkhā dhammasannāho 2-   yogakkhemāya vattati .
@Footnote: 1 Po. yuttā saddhā dhuraṃ. Ma. Yu. yuttā sadā dhuraṃ. 2 Ma. cammasannāho.
             Etadattani 1- sambhūtaṃ             brahmayānaṃ anuttaraṃ
             niyyanti dhīrā lokamhā           aññadatthu jayaṃ jayanti.
     [25]  Sāvatthīnidānaṃ  .  atha  kho  sambahulā  bhikkhū  yena  bhagavā
tenupasaṅkamiṃsu     upasaṅkamitvā    bhagavantaṃ    abhivādetvā    ekamantaṃ
nisīdiṃsu   .   ekamantaṃ   nisinnā   kho  te  bhikkhū  bhagavantaṃ  etadavocuṃ
idha   no   bhante   aññatitthiyā   paribbājakā   amhe  evaṃ  pucchanti
kimatthiyaṃ   āvuso   samaṇe   gotame   brahmacariyaṃ   vussatīti   .  evaṃ
puṭṭhā    mayaṃ    bhante    tesaṃ   aññatitthiyānaṃ   paribbājakānaṃ   evaṃ
byākaroma    dukkhassa   kho   āvuso   pariññatthaṃ   bhagavati   brahmacariyaṃ
vussatīti   .   kacci   mayaṃ   bhante   evaṃ  puṭṭhā  evaṃ  byākaramānā
vuttavādino    ceva    bhagavato    homa   na   ca   bhagavantaṃ   abhūtena
abbhācikkhāma    dhammassa    cānudhammaṃ    byākaroma    na    ca   koci
sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatīti .
     [26]   Taggha  tumhe  bhikkhave  evaṃ  puṭṭhā  evaṃ  byākaramānā
vuttavādino  ceva  me  hotha  na  ca  maṃ  abhūtena  abbhācikkhatha  dhammassa
cānudhammaṃ   byākarotha   na  ca  koci  sahadhammiko  vādānuvādo  gārayhaṃ
ṭhānaṃ āgacchati dukkhassa hi pariññatthaṃ mayi brahmacariyaṃ vussati.
     [27]   Sace   vo   bhikkhave   aññatitthiyā   paribbājakā  evaṃ
puccheyyuṃ    atthi    panāvuso    maggo    atthi    paṭipadā   etassa
@Footnote: 1 Yu. etadattaniyaṃ bhūtaṃ.
Dukkhassa    pariññāyāti   .   evaṃ   puṭṭhā   tumhe   bhikkhave   tesaṃ
aññatitthiyānaṃ    paribbājakānaṃ    evaṃ    byākareyyātha    atthi   kho
āvuso maggo atthi paṭipadā etassa dukkhassa pariññāyāti.
     [28]   Katamo   ca   bhikkhave   maggo  katamā  paṭipadā  etassa
dukkhassa   pariññāyāti   .   ayameva   ariyo   aṭṭhaṅgiko   maggo .
Seyyathīdaṃ   .   sammādiṭṭhi   .pe.   sammāsamādhi   .   ayaṃ   bhikkhave
maggo    ayaṃ   paṭipadā   etassa   dukkhassa   pariññāyāti   .   evaṃ
puṭṭhā   tumhe   bhikkhave   tesaṃ   aññatitthiyānaṃ   paribbājakānaṃ   evaṃ
byākareyyāthāti.
     [29]  Sāvatthīnidānaṃ  .  atha  kho  aññataro  bhikkhu  yena  bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinno   kho   so   bhikkhu  bhagavantaṃ  etadavoca  brahmacariyaṃ
brahmacariyanti   bhante  vuccati  .  katamaṃ  nu  kho  bhante  brahmacariyaṃ .
Katamaṃ brahmacariyapariyosānanti.
     [30]  Ayameva  kho  bhikkhu  ariyo  aṭṭhaṅgiko maggo brahmacariyaṃ.
Seyyathīdaṃ  .  sammādiṭṭhi  .pe.  sammāsamādhi . Yo kho bhikkhu rāgakkhayo
dosakkhayo mohakkhayo idaṃ brahmacariyapariyosānanti.
     [31]  Sāvatthīnidānaṃ  .  atha  kho  aññataro  bhikkhu  yena  bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinno   kho   so   bhikkhu  bhagavantaṃ  etadavoca  rāgavinayo
dosavinayo  mohavinayoti  bhante  vuccati  .  kissa  nu  kho  etaṃ  bhante
adhivacanaṃ    rāgavinayo    dosavinayo   mohavinayoti   .   nibbānadhātuyā
kho   etaṃ   bhikkhu   adhivacanaṃ   rāgavinayo   dosavinayo  mohavinayoti .
Āsavānaṃ khayo tena vuccatīti.
     [32]  Evaṃ  vutte  so  bhikkhu  bhagavantaṃ  etadavoca amataṃ amatanti
bhante  vuccati  .  katamaṃ  nu  kho  bhante  amataṃ katamo amatagāmimaggoti.
Yo  kho  bhikkhu  rāgakkhayo  dosakkhayo  mohakkhayo  idaṃ  vuccati  amataṃ.
Ayamevāriyo   aṭṭhaṅgiko   maggo   amatagāmimaggo   .   seyyathīdaṃ .
Sammādiṭṭhi .pe. Sammāsamādhīti.
     [33]   Sāvatthīnidānaṃ   .   ariyaṃ  vo  bhikkhave  aṭṭhaṅgikaṃ  maggaṃ
desessāmi   vibhajissāmi  taṃ  suṇātha  sādhukaṃ  manasikarotha  bhāsissāmīti .
Evambhanteti  kho  te  bhikkhū  bhagavato  paccassosuṃ  .  bhagavā etadavoca
katamo   ca   bhikkhave   ariyo   aṭṭhaṅgiko   maggo   .  seyyathīdaṃ .
Sammādiṭṭhi .pe. Sammāsamādhi.
     [34]  Katamā  ca  bhikkhave  sammādiṭṭhi  .  yaṃ  kho bhikkhave dukkhe
ñāṇaṃ    dukkhasamudaye    ñāṇaṃ   dukkhanirodhe   ñāṇaṃ   dukkhanirodhagāminiyā
paṭipadāya ñāṇaṃ. Ayaṃ vuccati bhikkhave sammādiṭṭhi.
     [35]  Katamo  ca  bhikkhave  sammāsaṅkappo  .  yo  kho  bhikkhave
Nekkhammasaṅkappo    abyāpādasaṅkappo    avihiṃsāsaṅkappo    .    ayaṃ
vuccati bhikkhave sammāsaṅkappo.
     [36]  Katamā  ca bhikkhave sammāvācā. Yā kho bhikkhave musāvādā
veramaṇī    pisuṇāya    vācāya   veramaṇī   pharusāya   vācāya   veramaṇī
samphappalāpā veramaṇī. Ayaṃ vuccati bhikkhave sammāvācā.
     [37]  Katamo  ca  bhikkhave  sammākammanto  .  yā  kho  bhikkhave
pāṇātipātā     veramaṇī     adinnādānā    veramaṇī    abrahmacariyā
veramaṇī. Ayaṃ vuccati bhikkhave sammākammanto.
     [38]  Katamo  ca  bhikkhave sammāājīvo. Idha bhikkhave ariyasāvako
micchāājīvaṃ   pahāya   sammāājīvena   jīvikaṃ   kappeti  .  ayaṃ  vuccati
bhikkhave sammāājīvo.
     [39]  Katamo  ca  bhikkhave  sammāvāyāmo  .  idha  bhikkhave bhikkhu
anuppannānaṃ    pāpakānaṃ    akusalānaṃ    dhammānaṃ    anuppādāya   chandaṃ
janeti    vāyamati    viriyaṃ    ārabhati    cittaṃ    paggaṇhāti    padahati
uppannānaṃ   pāpakānaṃ   akusalānaṃ   dhammānaṃ   pahānāya   chandaṃ   janeti
vāyamati    viriyaṃ    ārabhati   cittaṃ   paggaṇhāti   padahati   anuppannānaṃ
kusalānaṃ   dhammaṃ   uppādāya   chandaṃ   janeti   vāyamati   viriyaṃ  ārabhati
cittaṃ    paggaṇhāti    padahati   uppannānaṃ   kusalānaṃ   dhammānaṃ   ṭhitiyā
asammosāya   bhiyyobhāvāya   vepullāya   bhāvanāya   pāripūriyā   chandaṃ
janeti    vāyamati    viriyaṃ   ārabhati   cittaṃ   paggaṇhāti   padahati  .
Ayaṃ vuccati bhikkhave sammāvāyāmo.
     [40]   Katamā   ca   bhikkhave  sammāsati  .  idha  bhikkhave  bhikkhu
kāye   kāyānupassī   viharati   ātāpī   sampajāno   satimā   vineyya
loke    abhijjhādomanassaṃ   vedanāsu   vedanānupassī   viharati   ātāpī
sampajāno  satimā  vineyya  loke  abhijjhādomanassaṃ  citte  cittānupassī
viharati   ātāpī   sampajāno   satimā  vineyya  loke  abhijjhādomanassaṃ
dhammesu   dhammānupassī   viharati   ātāpī   sampajāno   satimā  vineyya
loke abhijjhādomanassaṃ. Ayaṃ vuccati bhikkhave sammāsati.
     [41]   Katamo  ca  bhikkhave  sammāsamādhi  .  idha  bhikkhave  bhikkhu
vivicceva    kāmehi   vivicca   akusalehi   dhammehi   savitakkaṃ   savicāraṃ
vivekajaṃ    pītisukhaṃ   paṭhamaṃ   jhānaṃ   upasampajja   viharati   vitakkavicārānaṃ
vūpasamā   ajjhattaṃ   sampasādanaṃ   cetaso  ekodibhāvaṃ  avitakkaṃ  avicāraṃ
samādhijaṃ    pītisukhaṃ    dutiyaṃ    jhānaṃ   upasampajja   viharati   pītiyā   ca
virāgā    upekkhako    ca   viharati   sato   ca   sampajāno   sukhañca
kāyena   paṭisaṃvedeti   yantaṃ   ariyā   ācikkhanti   upekkhako  satimā
sukhavihārīti   tatiyaṃ   jhānaṃ   upasampajja   viharati   sukhassa   ca   pahānā
dukkhassa    ca    pahānā    pubbeva   somanassadomanassānaṃ   atthaṅgamā
adukkhamasukhaṃ     upekkhāsatipārisuddhiṃ     catutthaṃ     jhānaṃ     upasampajja
viharati. Ayaṃ vuccati bhikkhave sammāsamādhīti.
     [42]  Sāvatthīnidānaṃ  .  seyyathāpi  bhikkhave  sālisukaṃ  vā yavasukaṃ
vā   micchāpaṇihitaṃ   hatthena   vā   pādena   vā  akkantaṃ  hatthaṃ  vā
pādaṃ  vā  bhindissati  lohitaṃ  vā  uppādessatīti  netaṃ  ṭhānaṃ  vijjati.
Taṃ   kissa   hetu   .   micchāpaṇihitattā  bhikkhave  sukassa  .  evameva
kho   bhikkhave   so  vata  bhikkhu  micchāpaṇihitāya  diṭṭhiyā  micchāpaṇihitāya
maggabhāvanāya    avijjaṃ    bhindissati    vijjaṃ    uppādessati   nibbānaṃ
sacchikarissatīti  netaṃ  ṭhānaṃ  vijjati  .  taṃ  kissa  hetu. Micchāpaṇihitattā
bhikkhave diṭṭhiyā.
     [43]  Seyyathāpi  bhikkhave  sālisukaṃ  vā  yavasukaṃ  vā sammāpaṇihitaṃ
hatthena   vā   pādena  vā  akkantaṃ  hatthaṃ  vā  pādaṃ  vā  bhindissati
lohitaṃ   vā   uppādessatīti  ṭhānametaṃ  vijjati  .  taṃ  kissa  hetu .
Sammāpaṇihitattā   bhikkhave  sukassa  .  evameva  kho  bhikkhave  so  vata
bhikkhu     sammāpaṇihitāya     diṭṭhiyā    sammāpaṇihitāya    maggabhāvanāya
avijjaṃ    bhindissati    vijjaṃ    uppādessati    nibbānaṃ   sacchikarissatīti
ṭhānametaṃ   vijjati   .   taṃ   kissa  hetu  .  sammāpaṇihitattā  bhikkhave
diṭṭhiyā.
     [44]    Kathañca    bhikkhave    bhikkhu    sammāpaṇihitāya   diṭṭhiyā
sammāpaṇihitāya   maggabhāvanāya   avijjaṃ   bhindissati   vijjaṃ  uppādessati
nibbānaṃ   sacchikarissati   .   idha    bhikkhave  bhikkhu  sammādiṭṭhiṃ  bhāveti
vivekanissitaṃ    virāganissitaṃ    nirodhanissitaṃ    vossaggapariṇāmiṃ    .pe.
Sammāsamādhiṃ     bhāveti     vivekanissitaṃ    virāganissitaṃ    nirodhanissitaṃ
vossaggapariṇāmiṃ    .    evaṃ   kho   bhikkhave   bhikkhu   sammāpaṇihitāya
diṭṭhiyā      sammāpaṇihitāya     maggabhāvanāya     avijjaṃ     bhindissati
vijjaṃ uppādessati nibbānaṃ sacchikarissatīti.
     [45]  Sāvatthīnidānaṃ  .  atha  kho nandiyo paribbājako yena bhagavā
tenupasaṅkami    upasaṅkamitvā    bhagavatā    saddhiṃ   sammodi   sammodanīyaṃ
kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ  nisīdi  .  ekamantaṃ  nisinno
kho  nandiyo  paribbājako  bhagavantaṃ  etadavoca  kati  nu  kho  bho gotama
dhammā    bhāvitā    bahulīkatā   nibbānagamā   honti   nibbānaparāyanā
nibbānapariyosānāti  .  aṭṭhime  kho  nandiya  dhammā  bhāvitā  bahulīkatā
nibbānagamā   honti   nibbānaparāyanā   nibbānapariyosānā   .  katame
aṭṭha   .  seyyathīdaṃ  .  sammādiṭṭhi  .pe.  sammāsamādhi  .  ime  kho
nandiya    aṭṭha    dhammā    bhāvitā   bahulīkatā   nibbānagamā   honti
nibbānaparāyanā nibbānapariyosānāti.
     [46]   Evaṃ   vutte  nandiyo  paribbājako  bhagavantaṃ  etadavoca
abhikkantaṃ    bho   gotama   abhikkantaṃ   bho   gotama   seyyathāpi   bho
gotama    nikkujjitaṃ    vā    ukkujjeyya   paṭicchannaṃ   vā   vivareyya
mūḷhassa    vā   maggaṃ   ācikkheyya   andhakāre   vā   telappajjotaṃ
dhāreyya   cakkhumanto  rūpāni  dakkhantīti  .  evameva  bhotā  gotamena
anekapariyāyena   dhammo   pakāsito   esāhaṃ   bhavantaṃ   gotamaṃ   saraṇaṃ
Gacchāmi   dhammañca   bhikkhusaṅghañca   upāsakaṃ   maṃ   bhavaṃ  gotamo  dhāretu
ajjatagge pāṇupetaṃ saraṇaṅgatanti.
                     Avijjāvaggo paṭhamo.
                         Tassuddānaṃ
         avijjañca 1- upaḍḍhaṃ ca       sārīputto ca brāhmaṇo
         kimatthiyaṃ 2- ca dve bhikkhū       vibhaṅgo sukanandiyāti 3-.
                       -----------
@Footnote: 1 Yu. avijjā ca. 2 Ma. Yu. kimatthiyo. 3 Yu. sūkanandiyoti.
                     Vihāravaggo dutiyo
     [47]  Sāvatthīnidānaṃ  .  icchāmahaṃ  bhikkhave  aḍḍhamāsaṃ  paṭisallīyituṃ
namhi  kenaci  upasaṅkamitabbo  aññatra  ekena  piṇḍapātanīhārakenāti .
Evaṃ  bhanteti  kho  te  bhikkhū bhagavato paṭissutvā. Nāssudha koci bhagavantaṃ
upasaṅkamati aññatra ekena piṇḍapātanīhārakena.
     [48]  Atha  kho  bhagavā  tassa  aḍḍhamāsassa  accayena paṭisallānā
vuṭṭhito  bhikkhū  āmantesi  yena  svāhaṃ bhikkhave vihārena paṭhamābhisambuddho
viharāmi  tassa  padesena  vihāsiṃ  so  evaṃ  pajānāmi micchādiṭṭhipaccayāpi
vedayitaṃ    sammādiṭṭhipaccayāpi    vedayitaṃ   .pe.   micchāsamādhipaccayāpi
vedayitaṃ     sammāsamādhipaccayāpi    vedayitaṃ    chandapaccayāpi    vedayitaṃ
vitakkapaccayāpi   vedayitaṃ  saññāpaccayāpi  vedayitaṃ  chando  ca  avūpasanto
hoti  vitakkā  1-  ca  avūpasantā  honti  saññā  ca  avūpasantā  hoti
tappaccayāpi   vedayitaṃ   chando   ca   vūpasanto  hoti  vitakkā  2-  ca
vūpasantā   honti   saññā   ca   vūpasantā  hoti  tappaccayāpi  vedayitaṃ
appattassa   pattiyā   atthi   vāyāmaṃ   3-  tasmiṃpi  ṭhāne  anuppatte
tappaccayāpi vedayitanti.
     [49]   Sāvatthīnidānaṃ  .  icchāmahaṃ  bhikkhave  temāsaṃ  paṭisallīyituṃ
namhi  kenaci  upasaṅkamitabbo  aññatra  ekena  piṇḍapātanīhārakenāti .
@Footnote: 1 Ma. Yu. vitakko ca avūpasanto hoti. 2 Ma. vūpasanto. evamupari. 3 Ma. Yu.
@āyāmaṃ. evamupari.
Evaṃ   bhanteti  kho  te  bhikkhū  bhagavato  paṭissutvā  .  nāssudha  koci
bhagavantaṃ upasaṅkamati aññatra ekena piṇḍapātanīhārakena.
     [50]  Atha  kho  bhagavā  tassa  temāsassa  accayena  paṭisallānā
vuṭṭhito  bhikkhū  āmantesi  yena  svāhaṃ bhikkhave vihārena paṭhamābhisambuddho
viharāmi  tassa  padesena  vihāsiṃ  so  evaṃ  pajānāmi micchādiṭṭhipaccayāpi
vedayitaṃ     micchādiṭṭhivūpasamapaccayāpi     vedayitaṃ     sammādiṭṭhipaccayāpi
vedayitaṃ    sammādiṭṭhivūpasamapaccayāpi    vedayitaṃ    .pe.   micchāsamādhi-
paccayāpi       vedayitaṃ       micchāsamādhivūpasamapaccayāpi      vedayitaṃ
sammāsamādhipaccayāpi         vedayitaṃ         sammāsamādhivūpasamapaccayāpi
vedayitaṃ     chandapaccayāpi     vedayitaṃ    chandavūpasamapaccayāpi    vedayitaṃ
vitakkapaccayāpi       vedayitaṃ       vitakkavūpasamapaccayāpi       vedayitaṃ
saññāpaccayāpi       vedayitaṃ       saññāvūpasamapaccayāpi       vedayitaṃ
chando  ca  avūpasanto  hoti  vitakkā  ca  avūpasantā  honti  saññā  ca
avūpasantā   hoti   tappaccayāpi   vedayitaṃ   chando  ca  vūpasanto  hoti
vitakkā   ca  vūpasantā  honti  saññā  ca  vūpasantā  hoti  tappaccayāpi
vedayitaṃ    appattassa    pattiyā    atthi    vāyāmaṃ   tasmiṃpi   ṭhāne
anuppatte tappaccayāpi vedayitanti.
     [51]  Sāvatthīnidānaṃ  .  atha  kho  aññataro  bhikkhu  yena  bhagavā
tenupasaṅkami   .pe.   ekamantaṃ   nisinno   kho   so   bhikkhu  bhagavantaṃ
Etadavoca   sekkho  1-  sekkhoti  bhante  vuccati  kittāvatā  nu  kho
bhante   sekkho   hotīti   .   idha   bhikkhu   sekkhāya   sammādiṭṭhiyā
samannāgato    hoti   .pe.   sekkhena   sammāsamādhinā   samannāgato
hoti. Ettāvatā kho bhikkhu sekkho hotīti.
     [52]  Sāvatthīnidānaṃ  .  aṭṭhime  bhikkhave dhammā bhāvitā bahulīkatā
anuppannā    uppajjanti   nāññatra   tathāgatassa   pātubhāvā   arahato
sammāsambuddhassa   .  katame  aṭṭha  .  seyyathīdaṃ  .  sammādiṭṭhi  .pe.
Sammāsamādhi   .   ime  kho  bhikkhave  aṭṭha  dhammā  bhāvitā  bahulīkatā
anuppannā      uppajjanti     nāññatra     tathāgatassa     pātubhāvā
arahato sammāsambuddhassāti.
     [53]  Sāvatthīnidānaṃ  .  aṭṭhime  bhikkhave dhammā bhāvitā bahulīkatā
anuppannā   uppajjanti   nāññatra   sugatavinayā   .   katame  aṭṭha .
Seyyathīdaṃ  .  sammādiṭṭhi  .pe.  sammāsamādhi  .  ime kho bhikkhave aṭṭha
dhammā    bhāvitā    bahulīkatā    anuppannā    uppajjanti    nāññatra
sugatavinayāti.
     [54]   Sāvatthīnidānaṃ   .   aṭṭhime   bhikkhave  dhammā  parisuddhā
pariyodātā     anaṅgaṇā    vigatūpakkilesā    anuppannā    uppajjanti
nāññatra    tathāgatassa    pātubhāvā    arahato   sammāsambuddhassa  .
Katame  aṭṭha  .  seyyathīdaṃ  .  sammādiṭṭhi  .pe.  sammāsamādhi . Ime
kho    bhikkhave    aṭṭha    dhammā   parisuddhā   pariyodātā   anaṅgaṇā
@Footnote: 1 Yu. sekho sekhoti. evamupari.
Vigatūpakkilesā     anuppannā     uppajjanti    nāññatra    tathāgatassa
pātubhāvā arahato sammāsambuddhassāti.
     [55]   Sāvatthīnidānaṃ   .   aṭṭhime   bhikkhave  dhammā  parisuddhā
pariyodātā     anaṅgaṇā    vigatūpakkilesā    anuppannā    uppajjanti
nāññatra   sugatavinayā   .   katame  aṭṭha  .  seyyathīdaṃ  .  sammādiṭṭhi
.pe.   sammāsamādhi   .   ime  kho  bhikkhave  aṭṭha  dhammā  parisuddhā
pariyodātā     anaṅgaṇā    vigatūpakkilesā    anuppannā    uppajjanti
nāññatra sugatavinayāti.
     [56]  Sāvatthīnidānaṃ  .  evamme  sutaṃ  ekaṃ  samayaṃ  āyasmā ca
ānando   āyasmā  ca  bhaddo  pāṭaliputte  viharanti  kukkuṭārāme .
Atha    kho    āyasmā   bhaddo   sāyaṇhasamayaṃ   paṭisallānā   vuṭṭhito
yenāyasmā     ānando    tenupasaṅkami    upasaṅkamitvā    āyasmatā
ānandena   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ  sārāṇīyaṃ  vītisāretvā
ekamantaṃ    nisīdi   .   ekamantaṃ   nisinno   kho   āyasmā   bhaddo
āyasmantaṃ   ānandaṃ   etadavoca   abrahmacariyaṃ  abrahmacariyanti  āvuso
ānanda   vuccati   katamaṃ   nu   kho   āvuso  abrahmacariyanti  .  sādhu
sādhu   āvuso  bhadda  bhaddako  kho  te  āvuso  bhadda  ummaṅgo  1-
bhaddakaṃ   paṭibhāṇaṃ   kalyāṇī   paripucchā   evaṃ   hi  tvaṃ  āvuso  bhadda
pucchasi    abrahmacariyaṃ    abrahmacariyanti    āvuso    ānanda   vuccati
katamaṃ   nu   kho  āvuso  abrahmacariyanti  .  evamāvusoti  .  ayameva
@Footnote: 1 Yu. ummaggo. evamupari.
Kho   āvuso   aṭṭhaṅgiko   micchāmaggo  abrahmacariyaṃ  .  seyyathīdaṃ .
Micchādiṭṭhi .pe. Micchāsamādhīti.
     [57]    Pāṭaliputtanidānaṃ    .pe.    brahmacariyaṃ   brahmacariyanti
āvuso   ānanda   vuccati   katamaṃ   nu  kho  āvuso  brahmacariyaṃ  katamaṃ
brahmacariyapariyosānanti   .   sādhu   sādhu   kho   1-   āvuso  bhadda
bhaddako    kho    te   āvuso   bhadda   ummaṅgo   bhaddakaṃ   paṭibhāṇaṃ
kalyāṇī   paripucchā   evaṃ   hi  tvaṃ  āvuso  bhadda  pucchasi  brahmacariyaṃ
brahmacariyanti   āvuso   ānanda   vuccati   katamaṃ   nu   kho   āvuso
brahmacariyaṃ    katamaṃ    brahmacariyapariyosānanti    .   evamāvusoti  .
Ayameva   kho   āvuso   ariyo   aṭṭhaṅgiko   maggo   brahmacariyaṃ .
Seyyathīdaṃ   .   sammādiṭṭhi   .pe.  sammāsamādhi  .  yo  kho  āvuso
rāgakkhayo dosakkhayo mohakkhayo idaṃ brahmacariyapariyosānanti.
     [58]     Pāṭaliputtanidānaṃ     .    brahmacariyaṃ    brahmacariyanti
āvuso   ānanda   vuccati   katamaṃ  nu  kho  āvuso  brahmacariyaṃ  katamo
brahmacārī     katamaṃ     brahmacariyapariyosānanti    .    sādhu    sādhu
āvuso   bhadda   bhaddako   kho   te  āvuso  bhadda  ummaṅgo  bhaddakaṃ
paṭibhāṇaṃ    kalyāṇī   paripucchā   evaṃ   hi  tvaṃ  āvuso  bhadda  pucchasi
brahmacariyaṃ     brahmacariyanti     āvuso    ānanda    vuccati    katamaṃ
nu   kho   āvuso   brahmacariyaṃ   katamo  brahmacārī  katamaṃ  brahmacariya-
pariyosānanti   .   evamāvusoti   .   ayameva  kho  āvuso  ariyo
@Footnote: 1 Ma. khosaddo natthi.
Aṭṭhaṅgiko   maggo   brahmacariyaṃ   .   seyyathīdaṃ  .  sammādiṭṭhi  .pe.
Sammāsamādhi   .   yo   kho   āvuso   iminā   ariyena  aṭṭhaṅgikena
maggena   samannāgato   ayaṃ   vuccati  brahmacārī  .  yo  kho  āvuso
rāgakkhayo   dosakkhayo   mohakkhayo   idaṃ   brahmacariyapariyosānanti  .
Suttattayaṃ 1- ekanidānaṃ.
                    Vihāravaggo dutiyo.
                        Tassuddānaṃ
         dve vihārā ca sekho ca       uppāde 2- apare duve
         parisuddhena dve vuttā       kukkuṭārāmena tayoti.
                       ---------
@Footnote: 1 Ma. tīṇi suttantāni ekanidānāni. Yu. imesaṃ tiṇṇaṃ suttantānaṃ ekanidānaṃ.
@2 Ma. uppādā ....
                    Micchattavaggo tatiyo
     [59]   Sāvatthīnidānaṃ   .  micchattañca  vo  bhikkhave  desessāmi
sammattañca taṃ suṇātha.
     [60]   Katamañca   bhikkhave  micchattaṃ  .  seyyathīdaṃ  .  micchādiṭṭhi
.pe. Micchāsamādhi. Idaṃ vuccati bhikkhave micchattaṃ.
     [61]   Katamañca   bhikkhave  sammattaṃ  .  seyyathīdaṃ  .  sammādiṭṭhi
.pe. Sammāsamādhi. Idaṃ vuccati bhikkhave sammattanti.
     [62]  Sāvatthīnidānaṃ  .  akusale  ca vo bhikkhave dhamme desissāmi
kusale ca dhamme taṃ suṇātha.
     [63]   Katame   ca   bhikkhave  akusalā  dhammā  .  seyyathīdaṃ .
Micchādiṭṭhi   .pe.   micchāsamādhi   .  ime  vuccanti  bhikkhave  akusalā
dhammā.
     [64]   Katame   ca   bhikkhave   kusalā  dhammā  .  seyyathīdaṃ .
Sammādiṭṭhi   .pe.   sammāsamādhi   .   ime  vuccanti  bhikkhave  kusalā
dhammāti.
     [65]  Sāvatthīnidānaṃ  .  micchāpaṭipadañca  vo  bhikkhave desessāmi
sammāpaṭipadañca taṃ suṇātha.
     [66]  Katamā  ca  bhikkhave  micchāpaṭipadā. Seyyathīdaṃ. Micchādiṭṭhi
.pe. Micchāsamādhi. Ayaṃ vuccati bhikkhave micchāpaṭipadā.
     [67]  Katamā  ca  bhikkhave  sammāpaṭipadā. Seyyathīdaṃ. Sammādiṭṭhi
.pe. Sammāsamādhi. Ayaṃ vuccati bhikkhave sammāpaṭipadāti.
     [68]   Sāvatthīnidānaṃ  .  gihino  vāhaṃ  bhikkhave  pabbajitassa  vā
micchāpaṭipadaṃ   na   vaṇṇemi   .   gihī   vā   bhikkhave   pabbajito  vā
micchāpaṭipanno    micchāpaṭipattādhikaraṇahetu    nārādhako    hoti   ñāyaṃ
dhammaṃ   kusalaṃ   .   katamā  ca  bhikkhave  micchāpaṭipadā  .  seyyathīdaṃ .
Micchādiṭṭhi  .pe.  micchāsamādhi  .  ayaṃ  vuccati  bhikkhave micchāpaṭipadā.
Gihino  vāhaṃ  bhikkhave  pabbajitassa  vā  micchāpaṭipadaṃ  na  vaṇṇemi . Gihī
vā   bhikkhave   pabbajito   vā  micchāpaṭipanno  micchāpaṭipattādhikaraṇahetu
nārādhako hoti ñāyaṃ dhammaṃ kusalaṃ.
     [69]   Gihino   vāhaṃ   bhikkhave   pabbajitassa   vā  sammāpaṭipadaṃ
vaṇṇemi    .   gihī   vā   bhikkhave   pabbajito   vā   sammāpaṭipanno
sammāpaṭipattādhikaraṇahetu   ārādhako   hoti   ñāyaṃ   dhammaṃ   kusalaṃ  .
Katamā   ca  bhikkhave  sammāpaṭipadā  .  seyyathīdaṃ  .  sammādiṭṭhi  .pe.
Sammāsamādhi   .   ayaṃ   vuccati   bhikkhave   sammāpaṭipadā   .   gihino
vāhaṃ   bhikkhave   pabbajitassa   vā   sammāpaṭipadaṃ  vaṇṇemi  .  gihī  vā
bhikkhave    pabbajito    vā    sammāpaṭipanno   sammāpaṭipattādhikaraṇahetu
ārādhako hoti ñāyaṃ dhammaṃ kusalanti.
     [70]   Sāvatthīnidānaṃ   .  asappurisañca  vo  bhikkhave  desissāmi
Sappurisañca taṃ suṇātha.
     [71]  Katamo  ca  bhikkhave  asappuriso  .  idha  bhikkhave ekacco
micchādiṭṭhiko    hoti    micchāsaṅkappo    micchāvāco   micchākammanto
micchāājīvo    micchāvāyāmo    micchāsati    micchāsamādhi    .   ayaṃ
vuccati bhikkhave asappuriso.
     [72]  Katamo  ca  bhikkhave  sappuriso  .  idha  bhikkhave  ekacco
sammādiṭṭhiko    hoti    sammāsaṅkappo    sammāvāco   sammākammanto
sammāājīvo    sammāvāyāmo    sammāsati    sammāsamādhi    .   ayaṃ
vuccati bhikkhave sappurisoti.
     [73]   Sāvatthīnidānaṃ  .  asappurisañca  vo  bhikkhave  desessāmi
asappurisena   asappurisatarañca   .   sappurisañca  vo  bhikkhave  desissāmi
sappurisena sappurisatarañca taṃ suṇātha.
     [74]  Katamo  ca  bhikkhave  asappuriso  .  idha  bhikkhave ekacco
micchādiṭṭhiko   hoti   .pe.   micchāsamādhi   .   ayaṃ  vuccati  bhikkhave
asappuriso.
     [75]    Katamo   ca   bhikkhave   asappurisena   asappusataro  .
Idha   bhikkhave   ekacco   micchādiṭṭhiko   hoti   .pe.   micchāsamādhi
micchāñāṇī    micchāvimutti    .   ayaṃ   vuccati   bhikkhave   asappurisena
asappurisataro.
     [76]  Katamo  ca  bhikkhave  sappuriso  .  idha  bhikkhave  ekacco
Sammādiṭṭhiko   hoti   .pe.   sammāsamādhi   .   ayaṃ  vuccati  bhikkhave
sappuriso.
     [77]   Katamo   ca   bhikkhave   sappurisena  sappurisataro  .  idha
bhikkhave    ekacco    sammādiṭṭhiko    hoti    .pe.    sammāsamādhi
sammāñāṇī    sammāvimutti    .    ayaṃ   vuccati   bhikkhave   sappurisena
sappurisataroti.
     [78]   Sāvatthīnidānaṃ  .  seyyathāpi  bhikkhave  kumbho  anādhāro
suppavattiyo   hoti   sādhāro   duppavattiyo   hoti  .  evameva  kho
bhikkhave cittaṃ anādhāraṃ suppavattiyaṃ hoti sādhāraṃ duppavattiyaṃ hoti.
     [79] Ko ca bhikkhave cittassa ādhāro. Ayamevāriyo aṭṭhaṅgiko
     maggo   .   seyyathīdaṃ   .  sammādiṭṭhi  .pe.  sammāsamādhi  ayaṃ
cittassa ādhāro.
     [80]  Seyyathāpi  bhikkhave  kumbho  anādhāro  suppavattiyo  hoti
sādhāro  duppavattiyo  hoti  .  evameva  kho  bhikkhave  cittaṃ anādhāraṃ
suppavattiyaṃ hoti sādhāraṃ duppavattiyaṃ hotīti.
     [81]   Sāvatthīnidānaṃ   .   ariyaṃ   vo   bhikkhave   sammāsamādhiṃ
desessāmi saupanisaṃ saparikkhāraṃ taṃ suṇātha.
     [82]   Katamo   ca   bhikkhave   ariyo   sammāsamādhi   saupaniso
saparikkhāro. Seyyathīdaṃ. Sammādiṭṭhi 1- .pe. Sammāsamādhi.
@Footnote: 1 Ma. sammādiṭṭhi .pe. sammāsati.
     [83]  Yā  kho  bhikkhave  imehi  sattahaṅgehi  cittassa ekaggatā
saparikkhatā   1-   ayaṃ   vuccati  bhikkhave  ariyo  sammāsamādhi  saupaniso
itipi saparikkhāro itipīti.
     [84]  Sāvatthīnidānaṃ  .  tisso  imā  bhikkhave  vedanā. Katamā
tisso   .   sukhā   vedanā  dukkhā  vedanā  adukkhamasukhā  vedanā .
Imā kho bhikkhave tisso vedanā.
     [85]  Imāsaṃ  kho  bhikkhave  tissannaṃ  vedanānaṃ  pariññāya  ariyo
aṭṭhaṅgiko  maggo  bhāvetabbo  .  katamo  ariyo  aṭṭhaṅgiko  maggo.
Seyyathīdaṃ   .  sammādiṭṭhi  .pe.  sammāsamādhi  .  imāsaṃ  kho  bhikkhave
tissannaṃ    2-    vedanānaṃ    pariññāya   ariyo   aṭṭhaṅgiko   maggo
bhāvetabboti.
     [86]  Sāvatthīnidānaṃ  .  atha  kho  āyasmā  uttiyo yena bhagavā
tenupasaṅkami    .pe.   ekamantaṃ   nisinno   kho   āyasmā   uttiyo
bhagavantaṃ    etadavoca   idha   mayhaṃ   bhante   rahogatassa   paṭisallīnassa
evaṃ    cetaso    parivitakko    udapādi    pañca   kāmaguṇā   vuttā
bhagavatā. Katame nu kho pañca kāmaguṇā vuttā 3- bhagavatāti.
     [87]   Sādhu   sādhu   uttiya   pañca   khome  uttiya  kāmaguṇā
vuttā   mayā   .   katame   pañca   .   cakkhuviññeyyā  rūpā  iṭṭhā
kantā   manāpā   piyarūpā   kāmūpasañhitā   rajaniyā  .  sotaviññeyyā
saddā   .   ghānaviññeyyā   gandhā   .   jivhāviññeyyā   rasā .
@Footnote: 1 Po. parikkharatā. Ma. saparikkhāratā. Yu. saparikkhārā. 2-3 Yu. ayaṃ pāṭho natthi.
Kāyaviññeyyā  phoṭṭhabbā  iṭṭhā  kantā  manāpā  piyarūpā kāmūpasañhitā
rajaniyā. Ime kho uttiya pañca kāmaguṇā vuttā mayā.
     [88]  Imesaṃ  kho  uttiya  pañcannaṃ  kāmaguṇānaṃ  pahānāya  ariyo
aṭṭhaṅgiko  maggo  bhāvetabbo  .  katamo  ariyo  aṭṭhaṅgiko  maggo.
Seyyathīdaṃ   .   sammādiṭṭhi  .pe.  sammāsamādhi  .  imesaṃ  kho  uttiya
pañcannaṃ   kāmaguṇānaṃ   pahānāya   [1]-   ariyo   aṭṭhaṅgiko   maggo
bhāvetabboti.
                    Micchattavaggo tatiyo.
                        Tassuddānaṃ
         micchattaṃ akusalaṃ dhammaṃ 2-        duve paṭipadāpi ca
         asappurisena 3- dve vuttā    kumbho samādhi vedanuttiyenāti.
                       ---------
@Footnote: 1 Ma. Yu. ayaṃ. 2 Yu. ayaṃ pāṭho natthi. 3 Ma. asappurisena dve kumbho.
@Yu. dve sappurisena kumbho.
                    Paṭipattivaggo catuttho
     [89]  Sāvatthīnidānaṃ  .  micchāpaṭipattiñca  vo bhikkhave desessāmi
sammāpaṭipattiñca taṃ suṇātha.
     [90]  Katamā  ca  bhikkhave  micchāpaṭipatti. Seyyathīdaṃ. Micchādiṭṭhi
.pe. Micchāsamādhi. Ayaṃ vuccati bhikkhave micchāpaṭipatti.
     [91]  Katamā  ca  bhikkhave  sammāpaṭipatti. Seyyathīdaṃ. Sammādiṭṭhi
.pe. Sammāsamādhi. Ayaṃ vuccati bhikkhave sammāpaṭipattīti.
     [92]  Sāvatthīnidānaṃ  .  micchāpaṭipannañca  vo  bhikkhave desissāmi
sammāpaṭipannañca taṃ suṇātha.
     [93]   Katamo   ca   bhikkhave   micchāpaṭipanno  .  idha  bhikkhave
ekacco   micchādiṭṭhiko   hoti   .pe.   micchāsamādhi  .  ayaṃ  vuccati
bhikkhave 1- micchāpaṭipanno.
     [94]  Katamo  ca  bhikkhave  sammāpaṭipanno. Idha bhikkhave ekacco
sammādiṭṭhiko   hoti   .pe.   sammāsamādhi   .   ayaṃ  vuccati  bhikkhave
sammāpaṭipannoti.
     [95]  Sāvatthīnidānaṃ  .  yesaṃ  kesañci  bhikkhave ariyo aṭṭhaṅgiko
maggo  viraddho viraddho tesaṃ ariyo aṭṭhaṅgiko maggo sammādukkhakkhayagāmī.
Yesaṃ  kesañci  bhikkhave  ariyo  aṭṭhaṅgiko maggo āraddho āraddho tesaṃ
ariyo aṭṭhaṅgiko maggo sammādukkhakkhayagāmī.
@Footnote: 1 Yu. ayaṃ pāṭho natthi.
     [96]  Katamo  ca  bhikkhave  ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ.
Sammādiṭṭhi  .pe.  sammāsamādhi  .  yesaṃ kesañci [1]- ariyo aṭṭhaṅgiko
maggo viraddho viraddho tesaṃ ariyo aṭṭhaṅgiko maggo sammādukkhakkhayāgāmī.
Yesaṃ      kesañci      bhikkhave     ariyo     aṭṭhaṅgiko     maggo
āraddho āraddho tesaṃ ariyo aṭṭhaṅgiko maggo sammādukkhakkhayagāmīti.
     [97]   Sāvatthīnidānaṃ   .   aṭṭhime   bhikkhave   dhammā  bhāvitā
bahulīkatā   apārā   pāraṃ   gamanāya   saṃvattanti   .  katame  aṭṭha .
Seyyathīdaṃ  .  sammādiṭṭhi  .pe.  sammāsamādhi  .  ime  kho [2]- aṭṭha
dhammā   bhāvitā   bahulīkatā   apārā   pāraṃ   gamanāya  saṃvattantīti .
Idamavoca    bhagavā    idaṃ    vatvāna    sugato   athāparaṃ   etadavoca
satthā
     [98] Appakā te manussesu        ye janā pāragāmino
         athāyaṃ itarā pajā                 tīramevānudhāvati.
         Ye ca kho sammadakkhāte          dhamme dhammānuvattino
         te janā pāramessanti           maccudheyyaṃ suduttaraṃ.
         Kaṇhaṃ dhammaṃ vippahāya           sukkaṃ bhāvetha paṇḍito
         okā anokamāgamma             viveke yattha dūramaṃ
         tatrābhiratimiccheyya              hitvā kāme akiñcano
         pariyodapeyya attānaṃ          cittaklesehi paṇḍito.
@Footnote: 1 Ma. Yu. bhikkhave ayaṃ .... 2 Po. Ma. Yu. bhikkhave.
         Yesaṃ sambodhiyaṅgesu             sammā cittaṃ subhāvitaṃ
         ādānapaṭinissagge            anupādāya ye ratā
         khīṇāsavā jutimanto             te loke parinibbutāti.
     [99]   Sāvatthīnidānaṃ   .  sāmaññañca  vo  bhikkhave  desessāmi
sāmaññaphalāni ca taṃ suṇātha.
     [100]  Katamañca  [1]- bhikkhave sāmaññaṃ. Ayamevāriyo aṭṭhaṅgiko
maggo  .  seyyathīdaṃ  .  sammādiṭṭhi  .pe.  sammāsamādhi  .  idaṃ vuccati
bhikkhave sāmaññaṃ.
     [101]   Katamāni   ca   bhikkhave  sāmaññaphalāni  .  sotāpattiphalaṃ
sakadāgāmiphalaṃ   anāgāmiphalaṃ   arahattaphalaṃ   .   imāni  vuccanti  bhikkhave
sāmaññaphalāni.
     [102]   Sāvatthīnidānaṃ   .  sāmaññañca  vo  bhikkhave  desissāmi
sāmaññatthañca taṃ suṇātha.
     [103]  Katamañca  [2]- bhikkhave sāmaññaṃ. Ayamevāriyo aṭṭhaṅgiko
maggo   .   seyyathīdaṃ   .   sammādiṭṭhi   .pe.  sammāsamādhi  .  idaṃ
vuccati bhikkhave sāmaññaṃ.
     [104]   Katamo  ca  bhikkhave  sāmaññattho  .  yo  kho  bhikkhave
rāgakkhayo    dosakkhayo    mohakkhayo    .    ayaṃ   vuccati   bhikkhave
sāmaññatthoti.
     [105]   Sāvatthīnidānaṃ  .  brahmaññañca  vo  bhikkhave  desissāmi
@Footnote: 1-2 Ma. kho.
Brahmaññaphalāni ca taṃ suṇātha.
     [106]  Katamañca [1]- bhikkhave brahmaññaṃ. Ayamevāriyo aṭṭhaṅgiko
maggo   .   seyyathīdaṃ   .   sammādiṭṭhi   .pe.  sammāsamādhi  .  idaṃ
vuccati bhikkhave brahmaññaṃ.
     [107]   Katamāni   ca  bhikkhave  brahmaññaphalāni  .  sotāpattiphalaṃ
sakadāgāmiphalaṃ   anāgāmiphalaṃ   arahattaphalaṃ   .   imāni  vuccanti  bhikkhave
brahmaññaphalānīti.
     [108]   Sāvatthīnidānaṃ  .  brahmaññañca  vo  bhikkhave  desissāmi
brahmaññatthañca taṃ suṇātha.
     [109]    Katamañca   bhikkhave   brahmaññaṃ   .   ayameva   ariyo
aṭṭhaṅgiko  maggo  .  seyyathīdaṃ  .  sammādiṭṭhi  .pe.  sammāsamādhi .
Idaṃ vuccati bhikkhave brahmaññaṃ.
     [110]   Katamo   ca   bhikkhave   brahmaññattho  .  yo  ca  2-
bhikkhave   rāgakkhayo   dosakkhayo   mohakkhayo  .  ayaṃ  vuccati  bhikkhave
brahmaññatthoti.
     [111]  Sāvatthīnidānaṃ  .  brahmacariyañca  vo  bhikkhave  desissāmi
brahmacariyaphalāni ca taṃ suṇātha.
     [112]  Katamañca  bhikkhave  brahmacariyaṃ  .  ayamevāriyo aṭṭhaṅgiko
maggo   .   seyyathīdaṃ   .   sammādiṭṭhi   .pe.  sammāsamādhi  .  idaṃ
vuccati bhikkhave brahmacariyaṃ.
@Footnote: 1-2 Ma. Yu. kho.
     [113]   Katamāni  ca  bhikkhave  brahmacariyaphalāni  .  sotāpattiphalaṃ
sakadāgāmiphalaṃ   anāgāmiphalaṃ   arahattaphalaṃ   .   imāni  vuccanti  bhikkhave
brahmacariyaphalānīti.
     [114]  Sāvatthīnidānaṃ  .  brahmacariyañca  vo  bhikkhave  desissāmi
brahmacariyatthañca taṃ suṇātha.
     [115]  Katamañca  bhikkhave  brahmacariyaṃ  .  ayamevāriyo aṭṭhaṅgiko
maggo   .   seyyathīdaṃ   .   sammādiṭṭhi   .pe.  sammāsamādhi  .  idaṃ
vuccati bhikkhave brahmacariyaṃ.
     [116]  Katamo  ca  bhikkhave  brahmacariyattho . Yo ca 1- bhikkhave
rāgakkhayo    dosakkhayo    mohakkhayo    .    ayaṃ   vuccati   bhikkhave
brahmacariyatthoti.
                   Paṭipattivaggo catuttho.
                        Tassuddānaṃ
         paṭipatti paṭipanno ca              viraddhañca 2- pāraṃ gamā
         sāmaññena [3]- dve vuttā     brahmaññā apare duve
         brahmacariyena dve vuttā          vaggo tena pavuccatīti.
                      ----------
@Footnote: 1 Ma. Yu. kho. 2 Po. viraddhaṃ aparaṃ gamā. 3 Ma. ca.
                   Aññatitthiyavaggo pañcamo
     [117]   Sāvatthīnidānaṃ   .   sace   vo   bhikkhave  aññatitthiyā
paribbājakā    evaṃ   puccheyyuṃ   kimatthiyaṃ   āvuso   samaṇe   gotame
brahmacariyaṃ    vussatīti    .   evaṃ   puṭṭhā   tumhe   bhikkhave   tesaṃ
aññatitthiyānaṃ        paribbājakānaṃ        evaṃ        byākareyyātha
rāgavirāgatthaṃ kho āvuso bhagavati brahmacariyaṃ vussatīti.
     [118]   Sace   pana   vo   bhikkhave   aññatitthiyā  paribbājakā
evaṃ  puccheyyuṃ  atthi  panāvuso  maggo  atthi paṭipadā rāgavirāgāyāti.
Evaṃ   puṭṭhā   tumhe   bhikkhave   tesaṃ   aññatitthiyānaṃ   paribbājakānaṃ
evaṃ   byākareyyātha   atthi   kho   āvuso   maggo   atthi  paṭipadā
rāgavirāgāyāti.
     [119]   Katamo   ca   bhikkhave   maggo   katamā   ca   paṭipadā
rāgavirāgāya   .   ayamevāriyo   aṭṭhaṅgiko  maggo  .  seyyathīdaṃ .
Sammādiṭṭhi    .pe.   sammāsamādhi   .   ayaṃ   bhikkhave   maggo   ayaṃ
paṭipadā   rāgavirāgāyāti   .   evaṃ   puṭṭhā   tumhe  bhikkhave  tesaṃ
aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyāthāti.
     [120]   Sāvatthīnidānaṃ   .   sace   vo   bhikkhave  aññatitthiyā
paribbājakā    evaṃ   puccheyyuṃ   kimatthiyaṃ   āvuso   samaṇe   gotame
brahmacariyaṃ  vussatīti  .  evaṃ  puṭṭhā  tumhe  bhikkhave tesaṃ aññatitthiyānaṃ
Paribbājakānaṃ     evaṃ     byākareyyātha     saññojanapahānatthaṃ    kho
āvuso bhagavati brahmacariyaṃ vussatīti .pe.
     [121]   Anusayasamugghātanatthaṃ   kho   āvuso   bhagavati  brahmacariyaṃ
vussatīti .pe.
     [122]    Addhānapariññatthaṃ   kho   āvuso   bhagavati   brahmacariyaṃ
vussatīti .pe.
     [123]   Āsavānaṃ   khayatthaṃ   kho   āvuso   bhagavati  brahmacariyaṃ
vussatīti .pe.
     [124]    Vijjāvimuttiphalasacchikiriyatthaṃ    kho    āvuso    bhagavati
brahmacariyaṃ vussatīti .pe.
     [125]    Ñāṇadassanatthaṃ    kho    āvuso   bhagavati   brahmacariyaṃ
vussatīti .pe.
     [126]   Sace   vo   bhikkhave   aññatitthiyā  paribbājakā  evaṃ
puccheyyuṃ   kimatthiyaṃ   āvuso   samaṇe  gotame  brahmacariyaṃ  vussatīti .
Evaṃ   puṭṭhā   tumhe   bhikkhave   tesaṃ   aññatitthiyānaṃ   paribbājakānaṃ
evaṃ    byākareyyātha   anupādāparinibbānatthaṃ   kho   āvuso   bhagavati
brahmacariyaṃ vussatīti.
     [127]  Sace  pana  vo  bhikkhave  aññatitthiyā  paribbājakā  evaṃ
puccheyyuṃ    atthi    panāvuso    maggo   atthi   paṭipadā   anupādā-
parinibbānāyāti  .  evaṃ  puṭṭhā  tumhe  bhikkhave  tesaṃ  aññatitthiyānaṃ
Paribbājakānaṃ   evaṃ   byākareyyātha  atthi  kho  āvuso  maggo  atthi
paṭipadā anupādāparinibbānāyāti.
     [128]  Katamo  ca  bhikkhave  maggo  katamā  ca paṭipadā anupādā-
parinibbānāya   .   ayamevāriyo  aṭṭhaṅgiko  maggo  .  seyyathīdaṃ .
Sammādiṭṭhi   .pe.  sammāsamādhi  .  ayaṃ  bhikkhave  maggo  ayaṃ  paṭipadā
anupādāparinibbānāyāti   .   evaṃ   puṭṭhā   tumhe   bhikkhave   tesaṃ
aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyāthāti.
                 Aññatitthiyavaggo 1- pañcamo.
                        Tassuddānaṃ
         virāgasaññojanaṃ anusayaṃ        addhānaāsavā khayā
         vijjāvimutti ñāṇañca          anupādāya aṭṭhamī.
                        -------
@Footnote: 1 Ma. aññatitthiyapeyyālaṃ. Yu. aññatitthiyapeyyālo.
                    Suriyapeyyālo chaṭṭho
     [129]  Sāvatthīnidānaṃ. Suriyassa 1- bhikkhave udayato etaṃ pubbaṅgamaṃ
etaṃ   pubbanimittaṃ   yadidaṃ  aruṇuggaṃ  .  evameva  kho  bhikkhave  bhikkhuno
ariyassa   aṭṭhaṅgikassa   maggassa   uppādāya   etaṃ   pubbaṅgamaṃ   etaṃ
pubbanimittaṃ    yadidaṃ    kalyāṇamittatā   .   kalyāṇamittassetaṃ   bhikkhave
bhikkhuno   pāṭikaṅkhaṃ   ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvessati  ariyaṃ  aṭṭhaṅgikaṃ
maggaṃ bahulīkarissatīti 2-.
     [130]   Kathañca   bhikkhave   bhikkhu  kalyāṇamitto  ariyaṃ  aṭṭhaṅgikaṃ
maggaṃ   bhāveti   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ  bahulīkaroti  .  idha  bhikkhave
bhikkhu    sammādiṭṭhiṃ   bhāveti   vivekanissitaṃ   virāganissitaṃ   nirodhanissitaṃ
vossaggapariṇāmiṃ     .pe.     sammāsamādhiṃ     bhāveti    vivekanissitaṃ
virāganissitaṃ   nirodhanissitaṃ   vossaggapariṇāmiṃ   .   evaṃ   kho  bhikkhave
bhikkhu   kalyāṇamitto   ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  bhāveti  ariyaṃ  aṭṭhaṅgikaṃ
maggaṃ bahulīkarotīti.
     [131]  Sāvatthīnidānaṃ  .  suriyassa  bhikkhave udayato etaṃ pubbaṅgamaṃ
etaṃ   pubbanimittaṃ   yadidaṃ  aruṇuggaṃ  .  evameva  kho  bhikkhave  bhikkhuno
ariyassa   aṭṭhaṅgikassa   maggassa   uppādāya   etaṃ   pubbaṅgamaṃ   etaṃ
pubbanimittaṃ   yadidaṃ   sīlasampadā   .   sīlasampannassetaṃ  bhikkhave  bhikkhuno
pāṭikaṅkhaṃ .pe.
@Footnote: 1 Ma. sūriyassa. evamupari. 2 Ma. Yu. itisaddo natthi. evamupari.
     [132] Yadidaṃ chandasampadā .pe.
     [133] Yadidaṃ attasampadā .pe.
     [134] Yadidaṃ diṭṭhisampadā .pe.
     [135] Yadidaṃ appamādasampadā .pe.
     [136]  Sāvatthīnidānaṃ  .  suriyassa  bhikkhave udayato etaṃ pubbaṅgamaṃ
etaṃ   pubbanimittaṃ   yadidaṃ  aruṇuggaṃ  .  evameva  kho  bhikkhave  bhikkhuno
ariyassa   aṭṭhaṅgikassa   maggassa   uppādāya   etaṃ   pubbaṅgamaṃ   etaṃ
pubbanimittaṃ    yadidaṃ    yonisomanasikārasampadā    .    yonisomanasikāra-
sampannassetaṃ   bhikkhave   bhikkhuno   pāṭikaṅkhaṃ   ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ
bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti.
     [137]   Kathañca   bhikkhave   bhikkhu  yonisomanasikārasampanno  ariyaṃ
aṭṭhaṅgikaṃ   maggaṃ   bhāveti   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bahulīkaroti  .
Idha   bhikkhave   bhikkhu   sammādiṭṭhiṃ   bhāveti   vivekanissitaṃ  virāganissitaṃ
nirodhanissitaṃ     vossaggapariṇāmiṃ     .pe.     sammāsamādhiṃ    bhāveti
vivekanissitaṃ     virāganissitaṃ     nirodhanissitaṃ     vossaggapariṇāmiṃ   .
Evaṃ   kho   bhikkhave   bhikkhu   yonisomanasikārasampanno  ariyaṃ  aṭṭhaṅgikaṃ
maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
     [138]  Sāvatthīnidānaṃ  .  suriyassa  bhikkhave udayato etaṃ pubbaṅgamaṃ
etaṃ   pubbanimittaṃ   yadidaṃ  aruṇuggaṃ  .  evameva  kho  bhikkhave  bhikkhuno
ariyassa   aṭṭhaṅgikassa   maggassa   uppādāya   etaṃ   pubbaṅgamaṃ   etaṃ
Pubbanimittaṃ      yadidaṃ      kalyāṇamittatā     .     kalyāṇamittassetaṃ
bhikkhave    bhikkhuno    pāṭikaṅkhaṃ   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bhāvessati
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti.
     [139]   Kathañca   bhikkhave   bhikkhu  kalyāṇamitto  ariyaṃ  aṭṭhaṅgikaṃ
maggaṃ   bhāveti   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ  bahulīkaroti  .  idha  bhikkhave
bhikkhu    sammādiṭṭhiṃ    bhāveti   rāgavinayapariyosānaṃ   dosavinayapariyosānaṃ
mohavinayapariyosānaṃ   .pe.   sammāsamādhiṃ   bhāveti   rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ   mohavinayapariyosānaṃ   .   evaṃ  kho  bhikkhave  bhikkhu
kalyāṇamitto    ariyaṃ    aṭṭhaṅgikaṃ   maggaṃ   bhāveti   ariyaṃ   aṭṭhaṅgikaṃ
maggaṃ bahulīkarotīti.
     [140]  Sāvatthīnidānaṃ  .  suriyassa  bhikkhave udayato etaṃ pubbaṅgamaṃ
etaṃ   pubbanimittaṃ   yadidaṃ  aruṇuggaṃ  .  evameva  kho  bhikkhave  bhikkhuno
ariyassa   aṭṭhaṅgikassa   maggassa   uppādāya   etaṃ   pubbaṅgamaṃ   etaṃ
pubbanimittaṃ yadidaṃ sīlasampadā .pe.
     [141] Yadidaṃ chandasampadā .pe.
     [142] Yadidaṃ attasampadā .pe.
     [143] Yadidaṃ diṭṭhisampadā .pe.
     [144] Yadidaṃ appamādasampadā .pe.
     [145]   Sāvatthīnidānaṃ   .   yadidaṃ   yonisomanasikārasampadā  .
Yonisomanasikārasampannassetaṃ    bhikkhave    bhikkhuno    pāṭikaṅkhaṃ    ariyaṃ
Aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti.
     [146]   Kathañca   bhikkhave   bhikkhu  yonisomanasikārasampanno  ariyaṃ
aṭṭhaṅgikaṃ  maggaṃ  bhāveti  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ bahulīkaroti. Idha bhikkhave
bhikkhu    sammādiṭṭhiṃ    bhāveti   rāgavinayapariyosānaṃ   dosavinayapariyosānaṃ
mohavinayapariyosānaṃ   .pe.   sammāsamādhiṃ   bhāveti   rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ   mohavinayapariyosānaṃ   .   evaṃ  kho  bhikkhave  bhikkhu
yonisomanasikārasampanno    ariyaṃ    aṭṭhaṅgikaṃ    maggaṃ   bhāveti   ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
                    Suriyapeyyālo samatto.
                        Tassuddānaṃ
         kalyāṇamittaṃ sīlañca         chando ca attasampadā
         diṭṭhi ca appamādo ca        yoniso bhavati sattamaṃ.
                        -------
                  Ekadhammapeyyālo sattamo
     [147]  Sāvatthīnidānaṃ  .  ekadhammo  bhikkhave  bahūpakāro ariyassa
aṭṭhaṅgikassa   maggassa   uppādāya   .   katamo   ekadhammo  .  yadidaṃ
kalyāṇamittatā    .   kalyāṇamittassetaṃ   bhikkhave   bhikkhuno   pāṭikaṅkhaṃ
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti.
     [148]   Kathañca   bhikkhave   bhikkhu  kalyāṇamitto  ariyaṃ  aṭṭhaṅgikaṃ
maggaṃ   bhāveti   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ  bahulīkaroti  .  idha  bhikkhave
bhikkhu    sammādiṭṭhiṃ   bhāveti   vivekanissitaṃ   virāganissitaṃ   nirodhanissitaṃ
vossaggapariṇāmiṃ   .pe.  sammāsamādhiṃ  bhāveti  vivekanissitaṃ  virāganissitaṃ
nirodhanissitaṃ  vossaggapariṇāmiṃ  .  evaṃ  kho  bhikkhave  bhikkhu kalyāṇamitto
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
     [149]  Sāvatthīnidānaṃ  .  ekadhammo  bhikkhave  bahūpakāro ariyassa
aṭṭhaṅgikassa   maggassa   uppādāya   .   katamo   ekadhammo  .  yadidaṃ
sīlasampadā .pe.
     [150] Yadidaṃ chandasampadā .pe.
     [151] Yadidaṃ attasampadā .pe.
     [152] Yadidaṃ diṭṭhisampadā .pe.
     [153] Yadidaṃ appamādasampadā .pe.
     [154]   Sāvatthīnidānaṃ   .   yadidaṃ   yonisomanasikārasampadā  .
Yonisomanasikārasampannassetaṃ    bhikkhave    bhikkhuno    pāṭikaṅkhaṃ    ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti.
     [155]   Kathañca   bhikkhave   bhikkhu  yonisomanasikārasampanno  ariyaṃ
aṭṭhaṅgikaṃ   maggaṃ   bhāveti   ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bahulīkaroti  .  idha
bhikkhave    bhikkhu    sammādiṭṭhiṃ    bhāveti    vivekanissitaṃ   virāganissitaṃ
nirodhanissitaṃ     vossaggapariṇāmiṃ     .pe.     sammāsamādhiṃ    bhāveti
vivekanissitaṃ    virāganissitaṃ   nirodhanissitaṃ   vossaggapariṇāmiṃ   .   evaṃ
kho    bhikkhave    bhikkhu    yonisomanasikārasampanno    ariyaṃ   aṭṭhaṅgikaṃ
maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
     [156]  Sāvatthīnidānaṃ  .  ekadhammo  bhikkhave  bahūpakāro ariyassa
aṭṭhaṅgikassa   maggassa   uppādāya   .   katamo   ekadhammo  .  yadidaṃ
kalyāṇamittatā    .   kalyāṇamittassetaṃ   bhikkhave   bhikkhuno   pāṭikaṅkhaṃ
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti.
     [157]   Kathañca   bhikkhave   bhikkhu  kalyāṇamitto  ariyaṃ  aṭṭhaṅgikaṃ
maggaṃ   bhāveti   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ  bahulīkaroti  .  idha  bhikkhave
bhikkhu    sammādiṭṭhiṃ    bhāveti   rāgavinayapariyosānaṃ   dosavinayapariyosānaṃ
mohavinayapariyosānaṃ   .pe.   sammāsamādhiṃ   bhāveti   rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ   mohavinayapariyosānaṃ   .   evaṃ  kho  bhikkhave  bhikkhu
kalyāṇamitto   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ  bhāveti  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ
bahulīkarotīti.
     [158]  Sāvatthīnidānaṃ  .  ekadhammo  bhikkhave  bahūpakāro ariyassa
aṭṭhaṅgikassa   maggassa   uppādāya   .   katamo   ekadhammo  .  yadidaṃ
sīlasampadā .pe.
     [159] Yadidaṃ chandasampadā .pe.
     [160] Yadidaṃ attasampadā .pe.
     [161] Yadidaṃ diṭṭhisampadā .pe.
     [162] Yadidaṃ appamādasampadā .pe.
     [163]   Sāvatthīnidānaṃ   .   yadidaṃ   yonisomanasikārasampadā  .
Yonisomanasikārasampannassetaṃ    bhikkhave    bhikkhuno    pāṭikaṅkhaṃ    ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti.
     [164]   Kathañca   bhikkhave   bhikkhu  yonisomanasikārasampanno  ariyaṃ
aṭṭhaṅgikaṃ   maggaṃ   bhāveti   ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bahulīkaroti  .  idha
bhikkhave   bhikkhu   sammādiṭṭhiṃ   bhāveti   .pe.   sammāsamādhiṃ   bhāveti
rāgavinayapariyosānaṃ   dosavinayapariyosānaṃ   mohavinayapariyosānaṃ   .   evaṃ
kho   bhikkhave   bhikkhu   yonisomanasikārasampanno   ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ
bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
                 Ekadhammapeyyālo niṭṭhito.
                        Tassuddānaṃ
         kalyāṇamittaṃ sīlaṃ ca            chando ca attasampadā
         diṭṭhi ca appamādo ca         yoniso bhavati sattamaṃ.
                      -----------
              Nāhantaekadhammapeyyālo 1- aṭṭhamo
     [165]   Sāvatthīnidānaṃ   .   nāhaṃ   bhikkhave   aññaṃ  ekadhammaṃpi
samanupassāmi    yena    anuppanno   vā   ariyo   aṭṭhaṅgiko   maggo
uppajjati   uppanno   vā   ariyo   aṭṭhaṅgiko  maggo  bhāvanāpāripūriṃ
gacchati   .   yathayidaṃ   bhikkhave   kalyāṇamittatā   .   kalyāṇamittassetaṃ
bhikkhave    bhikkhuno    pāṭikaṅkhaṃ   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bhāvessati
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti.
     [166]   Kathañca   bhikkhave   bhikkhu  kalyāṇamitto  ariyaṃ  aṭṭhaṅgikaṃ
maggaṃ   bhāveti   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ  bahulīkaroti  .  idha  bhikkhave
bhikkhu   sammādiṭṭhiṃ   bhāveti   vivekanissitaṃ  .pe.  sammāsamādhiṃ  bhāveti
vivekanissitaṃ    virāganissitaṃ   nirodhanissitaṃ   vossaggapariṇāmiṃ   .   evaṃ
kho   bhikkhave   bhikkhu   kalyāṇamitto   ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  bhāveti
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
     [167]   Sāvatthīnidānaṃ   .   nāhaṃ   bhikkhave   aññaṃ  ekadhammaṃpi
samanupassāmi    yena    anuppanno   vā   ariyo   aṭṭhaṅgiko   maggo
uppajjati   uppanno   vā   ariyo   aṭṭhaṅgiko  maggo  bhāvanāpāripūriṃ
gacchati. Yathayidaṃ bhikkhave sīlasampadā .pe.
     [168] Yathayidaṃ bhikkhave chandasampadā .pe.
     [169] Yathayidaṃ bhikkhave attasampadā .pe.
@Footnote: 1 Ma. dutiyaekadhammapeyyālavagga.
     [170] Yathayidaṃ bhikkhave diṭṭhisampadā .pe.
     [171] Yathayidaṃ bhikkhave appamādasampadā .pe.
     [172]  Sāvatthīnidānaṃ  .  yathayidaṃ bhikkhave yonisomanasikārasampadā.
Yonisomanasikārasampannassetaṃ    bhikkhave    bhikkhuno    pāṭikaṅkhaṃ    ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti.
     [173]   Kathañca   bhikkhave   bhikkhu  yonisomanasikārasampanno  ariyaṃ
aṭṭhaṅgikaṃ   maggaṃ   bhāveti   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bahulīkaroti  .
Idha  bhikkhave  bhikkhu  sammādiṭṭhiṃ  bhāveti  vivekanissitaṃ  .pe. Sammāsamādhiṃ
bhāveti   vivekanissitaṃ   virāganissitaṃ   nirodhanissitaṃ   vossaggapariṇāmiṃ .
Evaṃ   kho   bhikkhave   bhikkhu   yonisomanasikārasampanno  ariyaṃ  aṭṭhaṅgikaṃ
maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
     [174]   Sāvatthīnidānaṃ   .   nāhaṃ   bhikkhave   aññaṃ  ekadhammaṃpi
samanupassāmi    yena    anuppanno   vā   ariyo   aṭṭhaṅgiko   maggo
uppajjati   uppanno   vā   ariyo   aṭṭhaṅgiko  maggo  bhāvanāpāripūriṃ
gacchati   .   yathayidaṃ   bhikkhave   kalyāṇamittatā   .   kalyāṇamittassetaṃ
bhikkhave   bhikkhuno   pāṭikaṅkhaṃ   ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvessati  ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti.
     [175]   Kathañca   bhikkhave   bhikkhu  kalyāṇamitto  ariyaṃ  aṭṭhaṅgikaṃ
maggaṃ   bhāveti   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ  bahulīkaroti  .  idha  bhikkhave
Bhikkhu    sammādiṭṭhiṃ    bhāveti   rāgavinayapariyosānaṃ   dosavinayapariyosānaṃ
mohavinayapariyosānaṃ   .pe.   sammāsamādhiṃ   bhāveti   rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ   mohavinayapariyosānaṃ   .   evaṃ  kho  bhikkhave  bhikkhu
kalyāṇamitto   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ  bhāveti  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ
bahulīkarotīti.
     [176]   Sāvatthīnidānaṃ   .   nāhaṃ   bhikkhave   aññaṃ  ekadhammaṃpi
samanupassāmi    yena    anuppanno   vā   ariyo   aṭṭhaṅgiko   maggo
uppajjati   uppanno   vā   ariyo   aṭṭhaṅgiko  maggo  bhāvanāpāripūriṃ
gacchati. Yathayidaṃ bhikkhave sīlasampadā .pe.
     [177] Yathayidaṃ bhikkhave chandasampadā .pe.
     [178] Yathayidaṃ bhikkhave attasampadā .pe.
     [179] Yathayidaṃ bhikkhave diṭṭhisampadā .pe.
     [180] Yathayidaṃ bhikkhave appamādasampadā .pe.
     [181]     Yathayidaṃ     bhikkhave     yonisomanasikārasampadā   .
Yonisomanasikārasampannassetaṃ    bhikkhave    bhikkhuno    pāṭikaṅkhaṃ    ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti.
     [182]   Kathañca   bhikkhave   bhikkhu  yonisomanasikārasampanno  ariyaṃ
aṭṭhaṅgikaṃ   maggaṃ   bhāveti   ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bahulīkaroti  .  idha
bhikkhave    bhikkhu   sammādiṭṭhiṃ   bhāveti   rāgavinayapariyosānaṃ  dosavinaya-
pariyosānaṃ     mohavinayapariyosānaṃ    .pe.    sammāsamādhiṃ    bhāveti
Rāgavinayapariyosānaṃ   dosavinayapariyosānaṃ   mohavinayapariyosānaṃ   .   evaṃ
kho   bhikkhave   bhikkhu   yonisomanasikārasampanno   ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ
bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
              Nāhantaekadhammapeyyālo samatto.
                        Tassuddānaṃ
         kalyāṇamittaṃ sīlañca          chando ca attasampadā
         diṭṭhi ca appamādo ca         yoniso bhavati sattamaṃ.
                     ------------
                  Gaṅgāpeyyālo 1- navamo
     [183]  Sāvatthīnidānaṃ . Seyyathāpi bhikkhave gaṅgā nadī pācīnaninnā
pācīnapoṇā   pācīnapabbhārā   evameva   kho   bhikkhave   bhikkhu   ariyaṃ
aṭṭhaṅgikaṃ   maggaṃ   bhāvento   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.
     [184]  Kathañca  bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvento
ariyaṃ     aṭṭhaṅgikaṃ     maggaṃ    bahulīkaronto    nibbānaninno    hoti
nibbānapoṇo   nibbānapabbhāro   .   idha   bhikkhave   bhikkhu  sammādiṭṭhiṃ
bhāveti    vivekanissitaṃ    virāganissitaṃ    nirodhanissitaṃ   vossaggapariṇāmiṃ
.pe.   sammāsamādhiṃ   bhāveti   vivekanissitaṃ   virāganissitaṃ  nirodhanissitaṃ
vossaggapariṇāmiṃ   .   evaṃ  kho  bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ
bhāvento    ariyaṃ    aṭṭhaṅgikaṃ    maggaṃ   bahulīkaronto   nibbānaninno
hoti nibbānapoṇo nibbānapabbhāroti.
     [185]   Sāvatthīnidānaṃ   .   seyyathāpi   bhikkhave   yamunā  nadī
pācīnaninnā pācīnapoṇā pācīnapabbhārā evameva kho bhikkhave .pe.
     [186]   Sāvatthīnidānaṃ   .   seyyathāpi   bhikkhave  aciravatī  nadī
pācīnaninnā pācīnapoṇā pācīnapabbhārā evameva kho bhikkhave .pe.
     [187]   Sāvatthīnidānaṃ   .   seyyathāpi   bhikkhave   sarabhū   nadī
pācīnaninnā pācīnapoṇā pācīnapabbhārā evameva kho bhikkhave .pe.
@Footnote: 1 Ma. gaṅgāpeyyālavagga.
     [188]  Sāvatthīnidānaṃ  .  seyyathāpi  bhikkhave mahī nadī pācīnaninnā
pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave .pe.
     [189]  Sāvatthīnidānaṃ  .  seyyathāpi  bhikkhave  yā  kācimā  1-
mahānadiyo  .  seyyathīdaṃ  .  gaṅgā  yamunā  aciravatī  sarabhū  mahī  sabbā
tā   pācīnaninnā   pācīnapoṇā   pācīnapabbhārā   .   evameva   kho
bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvento  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.
     [190]  Kathañca  bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvento
ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  bahulīkaronto  nibbānaninno  hoti  nibbānapoṇo
nibbānapabbhāro  .  idha  bhikkhave  bhikkhu  sammādiṭṭhiṃ  bhāveti vivekanissitaṃ
virāganissitaṃ   .pe.   sammāsamādhiṃ   bhāveti   vivekanissitaṃ  virāganissitaṃ
nirodhanissitaṃ  vossaggapariṇāmiṃ  .  evaṃ  kho  bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ
maggaṃ   bhāvento   ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  bahulīkaronto  nibbānaninno
hoti nibbānapoṇo nibbānapabbhāroti.
     [191]  Sāvatthīnidānaṃ . Seyyathāpi bhikkhave gaṅgā nadī samuddaninnā
samuddapoṇā   samuddapabbhārā   .   evameva  kho  bhikkhave  bhikkhu  ariyaṃ
aṭṭhaṅgikaṃ   maggaṃ   bhāvento   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.
     [192]  Kathañca  bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvento
@Footnote: 1 Yu. kāci. evamuparipi.
Ariyaṃ     aṭṭhaṅgikaṃ     maggaṃ    bahulīkaronto    nibbānaninno    hoti
nibbānapoṇo   nibbānapabbhāro   .   idha   bhikkhave   bhikkhu  sammādiṭṭhiṃ
bhāveti    vivekanissitaṃ    .pe.   sammāsamādhiṃ   bhāveti   vivekanissitaṃ
virāganissitaṃ   nirodhanissitaṃ   vossaggapariṇāmiṃ   .   evaṃ   kho  bhikkhave
bhikkhu   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bhāvento   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ
bahulīkaronto         nibbānaninno        hoti        nibbānapoṇo
nibbānapabbhāroti.
     [193]   Sāvatthīnidānaṃ   .   seyyathāpi   bhikkhave   yamunā  nadī
samuddaninnā      samuddapoṇā      samuddapabbhārā     .     evameva
kho bhikkhave bhikkhu .pe.
     [194]   Sāvatthīnidānaṃ   .   seyyathāpi   bhikkhave  aciravatī  nadī
samuddaninnā    samuddapoṇā    samuddapabbhārā    .    evameva    kho
bhikkhave bhikkhu .pe.
     [195]  Sāvatthīnidānaṃ  .  seyyathāpi bhikkhave sarabhū nadī samuddaninnā
samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave bhikkhu .pe.
     [196]  Sāvatthīnidānaṃ  .  seyyathāpi  bhikkhave mahī nadī samuddaninnā
samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave bhikkhu .pe.
     [197]   Sāvatthīnidānaṃ   .   seyyathāpi   bhikkhave  yā  kācimā
mahānadiyo  .  seyyathīdaṃ  .  gaṅgā  yamunā  aciravatī  sarabhū  mahī  sabbā
tā   samuddaninnā   samuddapoṇā   samuddapabbhārā   .   evameva   kho
bhikkhave   bhikkhu   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bhāvento  ariyaṃ  aṭṭhaṅgikaṃ
Maggaṃ      bahulīkaronto      nibbānaninno     hoti     nibbānapoṇo
nibbānapabbhāro.
     [198]  Kathañca  bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvento
ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  bahulīkaronto  nibbānaninno  hoti  nibbānapoṇo
nibbānapabbhāro  .  idha  bhikkhave  bhikkhu  sammādiṭṭhiṃ  bhāveti vivekanissitaṃ
virāganissitaṃ    nirodhanissitaṃ    vossaggapariṇāmiṃ    .pe.    sammāsamādhiṃ
bhāveti   vivekanissitaṃ   virāganissitaṃ   nirodhanissitaṃ   vossaggapariṇāmiṃ .
Evaṃ  kho  bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ
maggaṃ      bahulīkaronto      nibbānaninno     hoti     nibbānapoṇo
nibbānapabbhāroti.
     Gaṅgāpeyyālavāraṃ saṅkhepena likhitaṃ peyyāle vitthāretabbaṃ.
                      Tassuddānaṃ
     cha pācīnato ninnā                  cha ninnā [1]- samuddato
     dve 2- dhammā dasā honti      vaggo 3- tena pavuccatīti.
     Gaṅgāpeyyālī pācīnaninnavācanamaggī vivekanissitadvādasakī paṭhamakī.
                  ---------------
     [199]  Sāvatthīnidānaṃ . Seyyathāpi bhikkhave gaṅgā nadī pācīnaninnā
pācīnapoṇā    pācīnapabbhārā    .   evameva   kho   bhikkhave   bhikkhu
ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  bhāvento  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.
@Footnote: 1 Ma. Yu. ca. 2 Ma. Yu. ete dve cha dvādasa honti. 3 Yu. peyyālī tena
@vuccatīti.
     [200]  Kathañca  bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvento
ariyaṃ     aṭṭhaṅgikaṃ     maggaṃ    bahulīkaronto    nibbānaninno    hoti
nibbānapoṇo   nibbānapabbhāro   .   idha   bhikkhave   bhikkhu  sammādiṭṭhiṃ
bhāveti    rāgavinayapariyosānaṃ    dosavinayapariyosānaṃ   mohavinayapariyosānaṃ
.pe.   sammāsamādhiṃ   bhāveti   rāgavinayapariyosānaṃ   dosavinayapariyosānaṃ
mohavinayapariyosānaṃ  .  evaṃ  kho  bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ
bhāvento    ariyaṃ    aṭṭhaṅgikaṃ    maggaṃ   bahulīkaronto   nibbānaninno
hoti nibbānapoṇo nibbānapabbhāroti.
     [201]   Sāvatthīnidānaṃ   .   seyyathāpi   bhikkhave   yamunā  nadī
pācīnaninnā    pācīnapoṇā    pācīnapabbhārā    .    evameva    kho
bhikkhave bhikkhu .pe.
     [202]   Sāvatthīnidānaṃ   .   seyyathāpi   bhikkhave  aciravatī  nadī
pācīnaninnā   pācīnapoṇā   pācīnapabbhārā   .  evameva  kho  bhikkhave
bhikkhu .pe.
     [203]  Sāvatthīnidānaṃ  .  seyyathāpi bhikkhave sarabhū nadī pācīnaninnā
pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave bhikkhu .pe.
     [204]  Sāvatthīnidānaṃ  .  seyyathāpi  bhikkhave mahī nadī pācīnaninnā
pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave bhikkhu .pe.
     [205]   Sāvatthīnidānaṃ   .   seyyathāpi   bhikkhave  yā  kācimā
mahānadiyo  .  seyyathīdaṃ  .  gaṅgā  yamunā  aciravatī  sarabhū  mahī  sabbā
Tā   pācīnaninnā   pācīnapoṇā   pācīnapabbhārā   .   evameva   kho
bhikkhave bhikkhu .pe.
     [206]  Sāvatthīnidānaṃ . Seyyathāpi bhikkhave gaṅgā nadī samuddaninnā
samuddapoṇā   samuddapabbhārā   .   evameva  kho  bhikkhave  bhikkhu  ariyaṃ
aṭṭhaṅgikaṃ   maggaṃ   bhāvento   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.
     [207]  Kathañca  bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvento
ariyaṃ     aṭṭhaṅgikaṃ     maggaṃ    bahulīkaronto    nibbānaninno    hoti
nibbānapoṇo   nibbānapabbhāro   .   idha   bhikkhave   bhikkhu  sammādiṭṭhiṃ
bhāveti    rāgavinayapariyosānaṃ    dosavinayapariyosānaṃ   mohavinayapariyosānaṃ
.pe.   sammāsamādhiṃ   bhāveti   rāgavinayapariyosānaṃ   dosavinayapariyosānaṃ
mohavinayapariyosānaṃ   .   evaṃ   kho   bhikkhave   bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ
maggaṃ     bhāvento     ariyaṃ     aṭṭhaṅgikaṃ     maggaṃ    bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
     [208]  Sāvatthīnidānaṃ . Seyyathāpi bhikkhave yamunā nadī samuddaninnā
samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave bhikkhu .pe.
     [209]   Sāvatthīnidānaṃ   .   seyyathāpi   bhikkhave  aciravatī  nadī
samuddaninnā      samuddapoṇā      samuddapabbhārā     .     evameva
kho bhikkhave bhikkhu .pe.
     [210]  Sāvatthīnidānaṃ  .  seyyathāpi bhikkhave sarabhū nadī samuddaninnā
samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave bhikkhu .pe.
     [211]  Sāvatthīnidānaṃ  .  seyyathāpi  bhikkhave mahī nadī samuddaninnā
samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave bhikkhu .pe.
     [212]   Sāvatthīnidānaṃ   .   seyyathāpi   bhikkhave  yā  kācimā
mahānadiyo  .  seyyathīdaṃ  .  gaṅgā  yamunā  aciravatī  sarabhū  mahī  sabbā
tā   samuddaninnā   samuddapoṇā   samuddapabbhārā   .   evameva   kho
bhikkhave   bhikkhu   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bhāvento  ariyaṃ  aṭṭhaṅgikaṃ
maggaṃ      bahulīkaronto      nibbānaninno     hoti     nibbānapoṇo
nibbānapabbhāro.
     [213]  Kathañca  bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvento
ariyaṃ     aṭṭhaṅgikaṃ     maggaṃ    bahulīkaronto    nibbānaninno    hoti
nibbānapoṇo   nibbānapabbhāro   .   idha   bhikkhave   bhikkhu  sammādiṭṭhiṃ
bhāveti    rāgavinayapariyosānaṃ    dosavinayapariyosānaṃ   mohavinayapariyosānaṃ
.pe.   sammāsamādhiṃ   bhāveti   rāgavinayapariyosānaṃ   dosavinayapariyosānaṃ
mohavinayapariyosānaṃ  .  evaṃ  kho  bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ
bhāvento   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ  bahulīkaronto  nibbānaninno  hoti
nibbānapoṇo     nibbānapabbhāroti    .    rāgavinayadvādasakī    dutiyakī
samuddaninnanti.
     [214]  Sāvatthīnidānaṃ . Seyyathāpi bhikkhave gaṅgā nadī pācīnaninnā
pācīnapoṇā    pācīnapabbhārā    .   evameva   kho   bhikkhave   bhikkhu
Ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  bhāvento  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.
     [215]  Kathañca  bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvento
ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  bahulīkaronto  nibbānaninno  hoti  nibbānapoṇo
nibbānapabbhāro    .    idha    bhikkhave   bhikkhu   sammādiṭṭhiṃ   bhāveti
amatogadhaṃ   amataparāyanaṃ   amatapariyosānaṃ   .pe.   sammāsamādhiṃ  bhāveti
amatogadhaṃ   amataparāyanaṃ   amatapariyosānaṃ   .  evaṃ  kho  bhikkhave  bhikkhu
ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  bhāvento  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
     [216]  Sāvatthīnidānaṃ . Seyyathāpi bhikkhave yamunā nadī pācīnaninnā
pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave bhikkhu .pe.
     [217]   Sāvatthīnidānaṃ   .   seyyathāpi   bhikkhave  aciravatī  nadī
pācīnaninnā   pācīnapoṇā   pācīnapabbhārā   .  evameva  kho  bhikkhave
bhikkhu .pe.
     [218]  Sāvatthīnidānaṃ  .  seyyathāpi bhikkhave sarabhū nadī pācīnaninnā
pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave bhikkhu .pe.
     [219]  Sāvatthīnidānaṃ  .  seyyathāpi  bhikkhave mahī nadī pācīnaninnā
pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave bhikkhu .pe.
     [220] Sāvatthīnidānaṃ. Seyyathāpi bhikkhave yā kācimā mahānadiyo.
Seyyathīdaṃ   .   gaṅgā   yamunā   aciravatī   sarabhū   mahī   sabbā   tā
Pācīnaninnā   pācīnapoṇā   pācīnapabbhārā   .  evameva  kho  bhikkhave
bhikkhu .pe.
     [221]   Sāvatthīnidānaṃ   .   seyyathāpi   bhikkhave   gaṅgā  nadī
samuddaninnā  samuddapoṇā  samuddapabbhārā  .  evameva  kho bhikkhave bhikkhu
ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  bhāvento  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.
     [222]  Kathañca  bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvento
ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  bahulīkaronto  nibbānaninno  hoti  nibbānapoṇo
nibbānapabbhāro    .    idha    bhikkhave   bhikkhu   sammādiṭṭhiṃ   bhāveti
amatogadhaṃ   amataparāyanaṃ   amatapariyosānaṃ   .pe.   sammāsamādhiṃ  bhāveti
amatogadhaṃ   amataparāyanaṃ   amatapariyosānaṃ   .  evaṃ  kho  bhikkhave  bhikkhu
ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  bhāvento  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
     [223]   Sāvatthīnidānaṃ   .   seyyathāpi   bhikkhave   yamunā  nadī
samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave .pe.
     [224]   Sāvatthīnidānaṃ   .   seyyathāpi   bhikkhave  aciravatī  nadī
samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave .pe.
     [225]   Sāvatthīnidānaṃ   .   seyyathāpi   bhikkhave   sarabhū   nadī
samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave .pe.
     [226]  Sāvatthīnidānaṃ  .  seyyathāpi  bhikkhave mahī nadī samuddaninnā
Samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave .pe.
     [227] Sāvatthīnidānaṃ. Seyyathāpi bhikkhave yā kācimā mahānadiyo.
Seyyathīdaṃ   .   gaṅgā   yamunā   aciravatī   sarabhū   mahī   sabbā   tā
samuddaninnā   samuddapoṇā   samuddapabbhārā   .  evameva  kho  bhikkhave
bhikkhu   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bhāvento   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.
     [228]  Kathañca  bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvento
ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  bahulīkaronto  nibbānaninno  hoti  nibbānapoṇo
nibbānapabbhāro    .    idha    bhikkhave   bhikkhu   sammādiṭṭhiṃ   bhāveti
amatogadhaṃ   amataparāyanaṃ   amatapariyosānaṃ   .pe.   sammāsamādhiṃ  bhāveti
amatogadhaṃ   amataparāyanaṃ   amatapariyosānaṃ   .  evaṃ  kho  bhikkhave  bhikkhu
ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  bhāvento  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bahulīkaronto
nibbānaninno   hoti   nibbānapoṇo   nibbānapabbhāroti   .   amatogadhaṃ
dvādasakī tatiyakī.
     [229]  Sāvatthīnidānaṃ . Seyyathāpi bhikkhave gaṅgā nadī pācīnaninnā
pācīnapoṇā    pācīnapabbhārā    .   evameva   kho   bhikkhave   bhikkhu
ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  bhāvento  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.
     [230]  Kathañca  bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvento
ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  bahulīkaronto  nibbānaninno  hoti  nibbānapoṇo
Nibbānapabbhāro    .    idha    bhikkhave   bhikkhu   sammādiṭṭhiṃ   bhāveti
nibbānaninnaṃ     nibbānapoṇaṃ    nibbānapabbhāraṃ    .pe.    sammāsamādhiṃ
bhāveti  nibbānaninnaṃ  nibbānapoṇaṃ  nibbānapabbhāraṃ  .  evaṃ  kho bhikkhave
bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
     [231]  Sāvatthīnidānaṃ . Seyyathāpi bhikkhave yamunā nadī pācīnaninnā
pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave .pe.
     [232]  Sāvatthīnidānaṃ. Seyyathāpi bhikkhave aciravatī nadī pācīnaninnā
pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave .pe.
     [233]  Sāvatthīnidānaṃ  .  seyyathāpi bhikkhave sarabhū nadī pācīnaninnā
pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave .pe.
     [234]  Sāvatthīnidānaṃ  .  seyyathāpi  bhikkhave mahī nadī pācīnaninnā
pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave .pe.
     [235] Sāvatthīnidānaṃ. Seyyathāpi bhikkhave yā kācimā mahānadiyo.
Seyyathīdaṃ   .   gaṅgā   yamunā   aciravatī   sarabhū   mahī   sabbā   tā
pācīnaninnā   pācīnapoṇā   pācīnapabbhārā   .  evameva  kho  bhikkhave
bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.
     [236]  Kathañca  bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvento
ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  bahulīkaronto  nibbānaninno  hoti  nibbānapoṇo
Nibbānapabbhāro    .    idha    bhikkhave   bhikkhu   sammādiṭṭhiṃ   bhāveti
nibbānaninnaṃ     nibbānapoṇaṃ    nibbānapabbhāraṃ    .pe.    sammāsamādhiṃ
bhāveti   nibbānaninnaṃ   nibbānapoṇaṃ   nibbānapabbhāraṃ  .  evameva  kho
bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvento  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
     [237]  Sāvatthīnidānaṃ . Seyyathāpi bhikkhave gaṅgā nadī samuddaninnā
samuddapoṇā   samuddapabbhārā   .   evameva  kho  bhikkhave  bhikkhu  ariyaṃ
aṭṭhaṅgikaṃ   maggaṃ   bhāvento   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.
     [238]  Kathañca  bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvento
ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  bahulīkaronto  nibbānaninno  hoti  nibbānapoṇo
nibbānapabbhāro  .  idha  bhikkhave  bhikkhu  sammādiṭṭhiṃ  bhāveti nibbānaninnaṃ
nibbānapoṇaṃ   nibbānapabbhāraṃ   .pe.  sammāsamādhiṃ  bhāveti  nibbānaninnaṃ
nibbānapoṇaṃ  nibbānapabbhāraṃ  .  evaṃ  kho  bhikkhave  bhikkhu ariyaṃ aṭṭhaṅgikaṃ
maggaṃ   bhāvento   ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  bahulīkaronto  nibbānaninno
hoti nibbānapoṇo nibbānapabbhāroti.
     [239]   Sāvatthīnidānaṃ   .   seyyathāpi   bhikkhave   yamunā  nadī
samuddaninnā      samuddapoṇā      samuddapabbhārā     .     evameva
kho bhikkhave bhikkhu .pe.
     [240]   Sāvatthīnidānaṃ   .   seyyathāpi   bhikkhave  aciravatī  nadī
samuddaninnā      samuddapoṇā      samuddapabbhārā     .     evameva
kho bhikkhave bhikkhu .pe.
     [241]  Sāvatthīnidānaṃ  .  seyyathāpi bhikkhave sarabhū nadī samuddaninnā
samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave bhikkhu .pe.
     [242]  Sāvatthīnidānaṃ  .  seyyathāpi  bhikkhave mahī nadī samuddaninnā
samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave .pe.
     [243]   Sāvatthīnidānaṃ   .   seyyathāpi   bhikkhave  yā  kācimā
mahānadiyo   .   seyyathīdaṃ   .   gaṅgā   yamunā   aciravatī  sarabhū  mahī
sabbā     tā     samuddaninnā    samuddapoṇā    samuddapabbhārā   .
Evameva   kho  bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvento  ariyaṃ
aṭṭhaṅgikaṃ    maggaṃ   bahulīkaronto   nibbānaninno   hoti   nibbānapoṇo
nibbānapabbhāro.
     [244]  Kathañca  bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvento
ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  bahulīkaronto  nibbānaninno  hoti  nibbānapoṇo
nibbānapabbhāro  .  idha  bhikkhave  bhikkhu  sammādiṭṭhiṃ  bhāveti nibbānaninnaṃ
nibbānapoṇaṃ   nibbānapabbhāraṃ   .pe.  sammāsamādhiṃ  bhāveti  nibbānaninnaṃ
nibbānapoṇaṃ  nibbānapabbhāraṃ  .  evaṃ  kho  bhikkhave  bhikkhu ariyaṃ aṭṭhaṅgikaṃ
maggaṃ   bhāvento   ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  bahulīkaronto  nibbānaninno
hoti nibbānapoṇo nibbānapabbhāroti.
                     Gaṅgāpeyyālī.
                        Tassuddānaṃ
         cha pācīnato ninnā                    cha ninnā ca samuddato
         ete dve cha dvādasa honti       vaggo tena pavuccatīti
nibbānaninnaṃ 1- dvādasakī catutthakī chadvānavakī.
                   ----------------
@Footnote: 1 Yu. nibbānaninno ... chaṭṭhānavakī.
                    Appamādavaggo dasamo
     [245]   Sāvatthīnidānaṃ  .  yāvatā  bhikkhave  sattā  apadā  vā
dvipadā   vā   catuppadā   vā   bahuppadā   vā  rūpino  vā  arūpino
vā    saññino    vā    asaññino    vā    nevasaññīnāsaññino   vā
tathāgato   tesaṃ   aggamakkhāyati   arahaṃ   sammāsambuddho   .  evameva
kho   bhikkhave   ye   keci  kusalā  dhammā  sabbe  te  appamādamūlakā
appamādasamosaraṇā    appamādo    tesaṃ   dhammānaṃ   aggamakkhāyati  .
Appamattassetaṃ   bhikkhave   bhikkhuno   pāṭikaṅkhaṃ   ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ
bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti.
     [246]   Kathañca   bhikkhave   bhikkhu   appamatto   ariyaṃ  aṭṭhaṅgikaṃ
maggaṃ   bhāveti   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ  bahulīkaroti  .  idha  bhikkhave
bhikkhu    sammādiṭṭhiṃ   bhāveti   vivekanissitaṃ   virāganissitaṃ   nirodhanissitaṃ
vossaggapariṇāmiṃ     .pe.     sammāsamādhiṃ     bhāveti    vivekanissitaṃ
virāganissitaṃ   nirodhanissitaṃ  vossaggapariṇāmiṃ  .  evaṃ  1-  kho  bhikkhave
bhikkhu   appamatto   ariyaṃ   aṭṭhaṅgakaṃ   maggaṃ   bhāveti  ariyaṃ  aṭṭhaṅgikaṃ
maggaṃ bahulīkarotīti. (upari tiṇṇaṃ suttānaṃ vitthāretabbaṃ).
     [247]   Sāvatthīnidānaṃ  .  yāvatā  bhikkhave  sattā  apadā  vā
dvipadā   vā   catuppadā   vā   bahuppadā   vā  rūpino  vā  arūpino
vā    saññino    vā    asaññino    vā    nevasaññīnāsaññino   vā
@Footnote: 1 Yu. evameva kho.
Tathāgato   tesaṃ   aggamakkhāyati   arahaṃ   sammāsambuddho   .  evameva
kho   bhikkhave   ye   keci  kusalā  dhammā  sabbe  te  appamādamūlakā
appamādasamosaraṇā    appamādo    tesaṃ   dhammānaṃ   aggamakkhāyati  .
Appamattassetaṃ   bhikkhave   bhikkhuno   pāṭikaṅkhaṃ   ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ
bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti.
     [248]   Kathañca   bhikkhave   bhikkhu   appamatto   ariyaṃ  aṭṭhaṅgikaṃ
maggaṃ   bhāveti   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ  bahulīkaroti  .  idha  bhikkhave
bhikkhu    sammādiṭṭhiṃ    bhāveti   rāgavinayapariyosānaṃ   dosavinayapariyosānaṃ
mohavinayapariyosānaṃ   .pe.   sammāsamādhiṃ   bhāveti   rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ   mohavinayapariyosānaṃ   .   evaṃ  kho  bhikkhave  bhikkhu
appamatto   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bhāveti   ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ
bahulīkaroti.
     [249]   Sāvatthīnidānaṃ  .  yāvatā  bhikkhave  sattā  apadā  vā
dvipadā   vā   catuppadā   vā   bahuppadā   vā  rūpino  vā  arūpino
vā    saññino    vā    asaññino    vā    nevasaññīnāsaññino   vā
tathāgato   tesaṃ   aggamakkhāyati   arahaṃ   sammāsambuddho   .  evameva
kho   bhikkhave   ye   keci  kusalā  dhammā  sabbe  te  appamādamūlakā
appamādasamosaraṇā    appamādo    tesaṃ   dhammānaṃ   aggamakkhāyati  .
Appamattassetaṃ    bhikkhave    bhikkhuno    pāṭikaṅkhaṃ    ariyaṃ    aṭṭhaṅgikaṃ
maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti.
     [250]   Kathañca   bhikkhave   bhikkhu   appamatto   ariyaṃ  aṭṭhaṅgikaṃ
maggaṃ  bhāveti  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bahulīkaroti  .  idha  bhikkhave bhikkhu
sammādiṭṭhiṃ   bhāveti   amatogadhaṃ   amataparāyanaṃ   amatapariyosānaṃ   .pe.
Sammāsamādhiṃ    bhāveti    amatogadhaṃ   amataparāyanaṃ   amatapariyosānaṃ  .
Evaṃ   kho   bhikkhave  bhikkhu  appamatto  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāveti
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
     [251]   Sāvatthīnidānaṃ  .  yāvatā  bhikkhave  sattā  apadā  vā
dvipadā   vā   catuppadā   vā   bahuppadā   vā  rūpino  vā  arūpino
vā    saññino    vā    asaññino    vā    nevasaññīnāsaññino   vā
tathāgato   tesaṃ   aggamakkhāyati   arahaṃ   sammāsambuddho   .  evameva
kho   bhikkhave   ye   keci  kusalā  dhammā  sabbe  te  appamādamūlakā
appamādasamosaraṇā    appamādo    tesaṃ   dhammānaṃ   aggamakkhāyati  .
Appamattassetaṃ   bhikkhave   bhikkhuno   pāṭikaṅkhaṃ   ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ
bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti.
     [252]   Kathañca   bhikkhave   bhikkhu   appamatto   ariyaṃ  aṭṭhaṅgikaṃ
maggaṃ  bhāveti  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bahulīkaroti  .  idha  bhikkhave bhikkhu
sammādiṭṭhiṃ     bhāveti    nibbānaninnaṃ    nibbānapoṇaṃ    nibbānapabbhāraṃ
.pe.  sammāsamādhiṃ  bhāveti  nibbānaninnaṃ  nibbānapoṇaṃ  nibbānapabbhāraṃ.
Evaṃ  kho  bhikkhave  bhikkhu  appamatto  ariyaṃ  aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
     [253]   Sāvatthīnidānaṃ   .   seyyathāpi   bhikkhave  yāni  kānici
jaṅgalānaṃ   pāṇānaṃ   padajātāni   sabbāni   tāni   hatthipade  samodhānaṃ
gacchanti    hatthipadaṃ    tesaṃ    aggamakkhāyati   yadidaṃ   mahantattena  .
Evameva  kho  bhikkhave  ye  keci kusalā dhammā sabbe te appamādamūlakā
appamādasamosaraṇā    appamādo    tesaṃ   dhammānaṃ   aggamakkhāyati  .
Appamattassetaṃ   bhikkhave   bhikkhuno   pāṭikaṅkhaṃ   ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ
bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti.
     [254]   Kathañca   bhikkhave   bhikkhu   appamatto   ariyaṃ  aṭṭhaṅgikaṃ
maggaṃ   bhāveti   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ  bahulīkaroti  .  idha  bhikkhave
bhikkhu    sammādiṭṭhiṃ   bhāveti   vivekanissitaṃ   virāganissitaṃ   nirodhanissitaṃ
vossaggapariṇāmiṃ     .pe.     sammāsamādhiṃ     bhāveti    vivekanissitaṃ
virāganissitaṃ  nirodhanissitaṃ  vossaggapariṇāmiṃ  .  evaṃ  kho  bhikkhave  bhikkhu
appamatto   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bhāveti   ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ
bahulīkarotīti.
     [255]   Sāvatthīnidānaṃ   .   seyyathāpi   bhikkhave   kūṭāgārassa
yā   kāci  gopānasiyo  sabbā  tā  kūṭaṅgamā  kūṭaninnā  kūṭasamosaraṇā
kūṭaṃ    tāsaṃ    aggamakkhāyati   .   evameva   kho   bhikkhave   .pe.
(yathā heṭṭhimasuttantaṃ evaṃ vitthāretabbaṃ).
     [256]  Sāvatthīnidānaṃ  .  seyyathāpi  bhikkhave  ye keci mūlagandhā
koṭṭhānusāriyaṃ tesaṃ aggamakkhāyati. Evameva kho bhikkhave .pe.
     [257]  Sāvatthīnidānaṃ  .  seyyathāpi  bhikkhave ye keci sāragandhā
lohitacandanaṃ tesaṃ aggamakkhāyati. Evameva kho bhikkhave .pe.
     [258]  Sāvatthīnidānaṃ  .  seyyathāpi  bhikkhave ye keci pupphagandhā
vassikaṃ tesaṃ aggamakkhāyati. Evameva kho bhikkhave .pe.
     [259]  Sāvatthīnidānaṃ . Seyyathāpi bhikkhave ye keci kuṭṭharājāno
sabbe    te    rañño    cakkavattino    anuyantā    bhavanti   rājā
tesaṃ cakkavatti aggamakkhāyati. Evameva kho bhikkhave .pe.
     [260]  Sāvatthīnidānaṃ  .  seyyathāpi bhikkhave yā kāci tārakarūpānaṃ
pabhā   sabbā   tā   candimāpabhāya   kalaṃ  nāgghanti  soḷasiṃ  candappabhā
tāsaṃ aggamakkhāyati. Evameva kho bhikkhave .pe.
     [261]  Sāvatthīnidānaṃ  .  seyyathāpi  bhikkhave  saradasamaye  viddhe
vigatavalāhake   deve  ādicco  nabhaṃ  abbhussakkamāno  sabbaṃ  ākāsagataṃ
tamagataṃ   abhivihacca   bhāsate   ca  tapate  ca  virocati  ca  .  evameva
kho bhikkhave .pe.
     [262]   Sāvatthīnidānaṃ   .   seyyathāpi   bhikkhave  yāni  kānici
tantāvutānaṃ   vatthānaṃ   vāsikavatthaṃ   tesaṃ   aggamakkhāyati  .  evameva
kho   bhikkhave   ye   keci  kusalā  dhammā  sabbe  te  appamādamūlakā
appamādasamosaraṇā    appamādo    tesaṃ   dhammānaṃ   aggamakkhāyati  .
Appamattassetaṃ   bhikkhave   bhikkhuno   pāṭikaṅkhaṃ   ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ
bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti.
     [263]   Kathañca   bhikkhave   bhikkhu   appamatto   ariyaṃ  aṭṭhaṅgikaṃ
maggaṃ   bhāveti   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ  bahulīkaroti  .  idha  bhikkhave
bhikkhu    sammādiṭṭhiṃ   bhāveti   vivekanissitaṃ   virāganissitaṃ   nirodhanissitaṃ
vossaggapariṇāmiṃ     .pe.     sammāsamādhiṃ     bhāveti    vivekanissitaṃ
virāganissitaṃ   nirodhanissitaṃ   vossaggapariṇāmiṃ   .   evaṃ   kho  bhikkhave
bhikkhu   appamatto   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bhāveti  ariyaṃ  aṭṭhaṅgikaṃ
maggaṃ bahulīkarotīti.
                  Appamādavaggo samatto.
                        Tassuddānaṃ
         tathāgataṃ padaṃ kūṭaṃ               mūlaṃ sārena 1- vassikaṃ
         rājā candimasuriyā ca        vatthena dasamaṃ padaṃ.
              (yadapi tathāgataṃ tadapi vitthāretabbaṃ).
                       ---------
@Footnote: 1 Ma. Yu. ... sāro ca ....
                  Balakaraṇīyavaggo ekādasamo
     [264]  Sāvatthīnidānaṃ  .  seyyathāpi  bhikkhave ye keci balakaraṇīyā
kammantā   kayiranti   1-  sabbe  te  paṭhaviṃ  nissāya  paṭhaviyaṃ  patiṭṭhāya
evamete   balakaraṇīyā   kammantā  kayiranti  .  evameva  kho  bhikkhave
bhikkhu   sīlaṃ   nissāya   sīle  patiṭṭhāya  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāveti
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti.
     [265]   Kathañca   bhikkhave   bhikkhu  sīlaṃ  nissāya  sīle  patiṭṭhāya
ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ  bhāveti  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bahulīkaroti .
Idha   bhikkhave   bhikkhu   sammādiṭṭhiṃ   bhāveti   vivekanissitaṃ  virāganissitaṃ
nirodhanissitaṃ   vosaggapariṇāmiṃ   .pe.  sammāsamādhiṃ  bhāveti  vivekanissitaṃ
virāganissitaṃ   nirodhanissitaṃ   vossaggapariṇāmiṃ   .   evaṃ   kho  bhikkhave
bhikkhu   sīlaṃ   nissāya   sīle  patiṭṭhāya  arayaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāveti
ariyaṃ         aṭṭhaṅgikaṃ         maggaṃ        bahulīkarotīti       .
(paragaṅgāpeyyālī vaṇṇiyato paripuṇṇasuttanti vitthāramaggi 2-).
     [266]  Sāvatthīnidānaṃ  .  seyyathāpi  bhikkhave ye keci balakaraṇīyā
kammantā   kayiranti   sabbe   te   paṭhaviṃ   nissāya   paṭhaviyaṃ  patiṭṭhāya
evamete   balakaraṇīyā   kammantā  kayiranti  .  evameva  kho  bhikkhave
bhikkhu   sīlaṃ   nissāya   sīle  patiṭṭhāya  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāveti
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti.
@Footnote: 1 Ma. kariyanti. evamupari. 2 Ma. Yu. vitthāramaggī.
     [267]   Kathañca   bhikkhave   bhikkhu  sīlaṃ  nissāya  sīle  patiṭṭhāya
ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ  bhāveti  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bahulīkaroti .
Idha    bhikkhave    bhikkhu    sammādiṭṭhiṃ    bhāveti    rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ   mohavinayapariyosānaṃ   .pe.   sammāsamādhiṃ   bhāveti
rāgavinayapariyosānaṃ   dosavinayapariyosānaṃ   mohavinayapariyosānaṃ   .   evaṃ
kho   bhikkhave   bhikkhu   sīlaṃ   nissāya  sīle  patiṭṭhāya  ariyaṃ  aṭṭhaṅgikaṃ
maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
     [268]  Sāvatthīnidānaṃ  .  seyyathāpi  bhikkhave ye keci balakaraṇīyā
kammantā   kayiranti   sabbe   te   paṭhaviṃ   nissāya   paṭhaviyaṃ  patiṭṭhāya
evamete   balakaraṇīyā   kammantā  kayiranti  .  evameva  kho  bhikkhave
bhikkhu   sīlaṃ   nissāya   sīle  patiṭṭhāya  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāveti
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti.
     [269]   Kathañca   bhikkhave   bhikkhu  sīlaṃ  nissāya  sīle  patiṭṭhāya
ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ  bhāveti  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bahulīkaroti .
Idha    bhikkhave   bhikkhu   sammādiṭṭhiṃ   bhāveti   amatogadhaṃ   amataparāyanaṃ
amatapariyosānaṃ   .pe.   sammāsamādhiṃ   bhāveti   amatogadhaṃ  amataparāyanaṃ
amatapariyosānaṃ  .  evaṃ  kho  bhikkhave  bhikkhu  sīlaṃ nissāya sīle patiṭṭhāya
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
     [270]  Sāvatthīnidānaṃ  .  seyyathāpi  bhikkhave ye keci balakaraṇīyā
Kammantā   kayiranti   sabbe   te   paṭhaviṃ   nissāya   paṭhaviyaṃ  patiṭṭhāya
evamete   balakaraṇīyā   kammantā  kayiranti  .  evameva  kho  bhikkhave
bhikkhu   sīlaṃ   nissāya   sīle  patiṭṭhāya  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāveti
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti.
     [271]   Kathañca   bhikkhave   bhikkhu  sīlaṃ  nissāya  sīle  patiṭṭhāya
ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ  bhāveti  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bahulīkaroti .
Idha   bhikkhave   bhikkhu   sammādiṭṭhiṃ   bhāveti   nibbānaninnaṃ  nibbānapoṇaṃ
nibbānapabbhāraṃ     .pe.     sammāsamādhiṃ     bhāveti     nibbānaninnaṃ
nibbānapoṇaṃ  nibbānapabbhāraṃ  .  evaṃ  kho  bhikkhave  bhikkhu  sīlaṃ  nissāya
sīle   patiṭṭhāya   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bhāveti   ariyaṃ  aṭṭhaṅgikaṃ
maggaṃ bahulīkarotīti.
     [272]   Sāvatthīnidānaṃ   .   seyyathāpi   bhikkhave  ye  kecime
bījagāmabhūtagāmā   vuḍḍhiṃ   virūḷhiṃ  vepullaṃ  āpajjanti  sabbe  te  paṭhaviṃ
nissāya   paṭhaviyaṃ   patiṭṭhāya   evamete  bījagāmabhūtagāmā  vuḍḍhiṃ  virūḷhiṃ
vepullaṃ   āpajjanti   .   evameva  kho  bhikkhave  bhikkhu  sīlaṃ  nissāya
sīle   patiṭṭhāya   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ  bhāvento  ariyaṃ  aṭṭhaṅgikaṃ
maggaṃ bahulīkaronto vuḍḍhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesu.
     [273]   Kathañca   bhikkhave   bhikkhu  sīlaṃ  nissāya  sīle  patiṭṭhāya
ariyaṃ    aṭṭhaṅgikaṃ    maggaṃ    bhāvento    ariyaṃ    aṭṭhaṅgikaṃ    maggaṃ
bahulīkaronto   vuḍḍhiṃ   virūḷhiṃ   vepullaṃ   pāpuṇāti   dhammesu   .  idha
Bhikkhave  bhikkhu  sammādiṭṭhiṃ  bhāveti  vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ     .pe.     sammāsamādhiṃ     bhāveti    vivekanissitaṃ
virāganissitaṃ   nirodhanissitaṃ   vossaggapariṇāmiṃ   .   evaṃ   kho  bhikkhave
bhikkhu   sīlaṃ  nissāya  sīle  patiṭṭhāya  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvento
ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ  bahulīkaronto  vuḍḍhiṃ  virūḷhiṃ  vepullaṃ  pāpuṇāti
dhammesūti.
     [274]  Sāvatthīnidānaṃ  .  seyyathāpi  himavantaṃ  bhikkhave pabbatarājaṃ
nissāya   nāgā   kāyaṃ   vaḍḍhenti   balaṃ   gāhenti  te  tattha  kāyaṃ
vaḍḍhetvā  balaṃ  gāhetvā  kusubbhe  1-  otaranti  kusubbhe  otaritvā
mahāsobbhe   otaranti   mahāsobbhe   otaritvā   kunnadiyo  otaranti
kunnadiyo   otaritvā   mahānadiyo   otaranti   mahānadiyo   otaritvā
mahāsamuddasāgaraṃ   2-   otaranti   te   tattha   mahantattaṃ   vepullattaṃ
āpajjanti   kāyena   .   evameva  kho  bhikkhave  bhikkhu  sīlaṃ  nissāya
sīle   patiṭṭhāya   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ  bhāvento  ariyaṃ  aṭṭhaṅgikaṃ
maggaṃ bahulīkaronto mahantattaṃ 3- vepullattaṃ pāpuṇāti dhammesu.
     [275]  Kathañca  bhikkhave  bhikkhu  sīlaṃ  nissāya  sīle patiṭṭhāya ariyaṃ
aṭṭhaṅgikaṃ   maggaṃ   bhāvento   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bahulīkaronto
mahantattaṃ   vepullattaṃ   pāpuṇāti   dhammesu   .   idha   bhikkhave  bhikkhu
sammādiṭṭhiṃ     bhāveti     vivekanissitaṃ     virāganissitaṃ    nirodhanissitaṃ
vossaggapariṇāmiṃ   .pe.  sammāsamādhiṃ  bhāveti  vivekanissitaṃ  virāganissitaṃ
@Footnote: 1 Ma. kusobbhe. 2 Ma. mahāsamuddaṃ. Yu. mahāsamuddaṃ sāgaraṃ. 3 Yu. mahantataṃ
@vepullataṃ. evamupari.
Nirodhanissitaṃ  vossaggapariṇāmiṃ  .  evaṃ  kho  bhikkhave  bhikkhu  sīlaṃ nissāya
sīle   patiṭṭhāya   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ  bhāvento  ariyaṃ  aṭṭhaṅgikaṃ
maggaṃ bahulīkaronto mahantattaṃ vepullattaṃ pāpuṇāti dhammesūti.
     [276]  Sāvatthīnidānaṃ  .  seyyathāpi  bhikkhave  rukkho pācīnaninno
pācīnapoṇo   pācīnapabbhāro   so   mūlacchinde   1-  kate  papatessati
yena  [2]-  ninno  yena poṇo yena pabbhāroti. Evameva kho bhikkhave
bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.
     [277]  Kathañca  bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvento
ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  bahulīkaronto  nibbānaninno  hoti  nibbānapoṇo
nibbānapabbhāro  .  idha  bhikkhave  bhikkhu  sammādiṭṭhiṃ  bhāveti vivekanissitaṃ
virāganissitaṃ    nirodhanissitaṃ    vossaggapariṇāmiṃ    .pe.    sammāsamādhiṃ
bhāveti   vivekanissitaṃ   virāganissitaṃ   nirodhanissitaṃ   vossaggapariṇāmiṃ .
Evaṃ  kho  bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ
maggaṃ      bahulīkaronto      nibbānaninno     hoti     nibbānapoṇo
nibbānapabbhāroti.
     [278]   Sāvatthīnidānaṃ  .  seyyathāpi  bhikkhave  kumbho  nikkujjo
vamateva   udakaṃ   no   paccāvamati  evameva  kho  bhikkhave  bhikkhu  ariyaṃ
aṭṭhaṅgikaṃ   maggaṃ   bhāvento   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bahulīkaronto
@Footnote: 1 Ma. mūlacchinno katamena papateyyāti. Yu. mūle chinno katamena papātena papateyyāti.
@2 Ma. Yu. bhante.
Vamateva pāpake akusale dhamme no paccāvamati.
     [279]  Kathañca  bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvento
ariyaṃ    aṭṭhaṅgikaṃ   maggaṃ   bahulīkaronto   vamateva   pāpake   akusale
dhamme   no   paccāvamati   .  idha  bhikkhave  bhikkhu  sammādiṭṭhiṃ  bhāveti
vivekanissitaṃ    virāganissitaṃ    nirodhanissitaṃ    vossaggapariṇāmiṃ    .pe.
Sammāsamādhiṃ     bhāveti     vivekanissitaṃ    virāganissitaṃ    nirodhanissitaṃ
vossaggapariṇāmiṃ   .   evaṃ  kho  bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ
bhāvento   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bahulīkaronto   vamateva  pāpake
akusale dhamme no paccāvamatīti.
     [280]   Sāvatthīnidānaṃ   .   seyyathāpi  bhikkhave  sālisukaṃ  vā
yavasukaṃ   vā   sammāpaṇihitaṃ   hatthena  vā  pādena  vā  akkantaṃ  hatthaṃ
vā   pādaṃ   vā  bhindissati  1-  lohitaṃ  vā  uppādessatīti  ṭhānametaṃ
vijjati   .   taṃ   kissa  hetu  .  sammāpaṇihitattā  bhikkhave  sukassa .
Evameva   kho   bhikkhave  bhikkhu  sammāpaṇihitāya  diṭṭhiyā  sammāpaṇihitāya
maggabhāvanāya    avijjaṃ    bhindissati    vijjaṃ    uppādessati   nibbānaṃ
sacchikarissatīti  ṭhānametaṃ  vijjati  .  taṃ  kissa  hetu  .  sammāpaṇihitattā
bhikkhave diṭṭhiyā.
     [281]  Kathañca  bhikkhave bhikkhu sammāpaṇihitāya diṭṭhiyā sammāpaṇihitāya
maggabhāvanāya     avijjaṃ     bhindati     vijjaṃ    uppādeti    nibbānaṃ
sacchikaroti   .   idha   bhikkhave  bhikkhu  sammādiṭṭhiṃ  bhāveti  vivekanissitaṃ
@Footnote: 1 Po. checchati. Yu. chijjati. evamupari.
Virāganissitaṃ    nirodhanissitaṃ    vossaggapariṇāmiṃ    .pe.    sammāsamādhiṃ
bhāveti   vivekanissitaṃ   virāganissitaṃ   nirodhanissitaṃ   vossaggapariṇāmiṃ .
Evaṃ   kho   bhikkhave   bhikkhu   sammāpaṇihitāya   diṭṭhiyā  sammāpaṇihitāya
maggabhāvanāya avijjaṃ bhindati vijjaṃ uppādeti nibbānaṃ sacchikarotīti.
     [282]   Sāvatthīnidānaṃ  .  seyyathāpi  bhikkhave  ākāse  vividhā
vātā    vāyanti    puratthimāpi   vātā   vāyanti   pacchimāpi   vātā
vāyanti    uttarāpi    vātā   vāyanti   dakkhiṇāpi   vātā   vāyanti
sarajāpi   vātā   vāyanti   arajāpi   vātā   vāyanti  sītāpi  vātā
vāyanti    uṇhāpi    vātā    vāyanti   parittāpi   vātā   vāyanti
adhimattāpi   vātā  vāyanti  .  evameva  kho  bhikkhave  bhikkhuno  ariyaṃ
aṭṭhaṅgikaṃ    maggaṃ    bhāvayato   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bahulīkaroto
cattāropi     satipaṭṭhānā     bhāvanāpāripūriṃ    gacchanti    cattāropi
sammappadhānā     bhāvanāpāripūriṃ    gacchanti    cattāropi    iddhipādā
bhāvanāpāripūriṃ   gacchanti   pañcapi   indriyāni   bhāvanāpāripūriṃ  gacchanti
pañcapi     balāni    bhāvanāpāripūriṃ    gacchanti    sattapi    bojjhaṅgā
bhāvanāpāripūriṃ gacchanti.
     [283]  Kathañca  bhikkhave bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ
aṭṭhaṅgikaṃ   maggaṃ   bahulīkaroto   cattāropi  satipaṭṭhānā  bhāvanāpāripūriṃ
gacchanti     cattāropi     sammappadhānā     bhāvanāpāripūriṃ    gacchanti
cattāropi   iddhipādā   bhāvanāpāripūriṃ   gacchanti   pañcapi   indriyāni
Bhāvanāpāripūriṃ    gacchanti    pañcapi   balāni   bhāvanāpāripūriṃ   gacchanti
sattapi   bojjhaṅgā   bhāvanāpāripūriṃ   gacchanti   .  idha  bhikkhave  bhikkhu
sammādiṭṭhiṃ    bhāveti    .pe.    sammāsamādhiṃ   bhāveti   vivekanissitaṃ
virāganissitaṃ   nirodhanissitaṃ   vossaggapariṇāmiṃ   .   evaṃ   kho  bhikkhave
bhikkhuno   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bhāvayato   ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ
bahulīkaroto     cattāropi    satipaṭṭhānā    bhāvanāpāripūriṃ    gacchanti
cattāropi     sammappadhānā    bhāvanāpāripūriṃ    gacchanti    cattāropi
iddhipādā      bhāvanāpāripūriṃ      gacchanti     pañcapi     indriyāni
bhāvanāpāripūriṃ      gacchanti      pañcapi     balāni     bhāvanāpāripūriṃ
gacchanti sattapi bojjhaṅgā bhāvanāpāripūriṃ gacchantīti.
     [284]   Sāvatthīnidānaṃ  .  seyyathāpi  bhikkhave  gimhānaṃ  pacchime
māse  ūhataṃ  rajojallaṃ  tamenaṃ  mahā  akālamegho  ṭhānaso antaradhāpeti
vūpasameti  .  evameva  kho  bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento
ariyaṃ    aṭṭhaṅgikaṃ    maggaṃ    bahulīkaronto    uppannuppanne   pāpake
akusale dhamme ṭhānaso antaradhāpeti vūpasameti.
     [285]  Kathañca  [1]- bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento
ariyaṃ    aṭṭhaṅgikaṃ    maggaṃ    bahulīkaronto    uppannuppanne   pāpake
akusale  dhamme  ṭhānaso  antaradhāpeti  vūpasameti  .  idha  bhikkhave bhikkhu
sammādiṭṭhiṃ    bhāveti    .pe.    sammāsamādhiṃ   bhāveti   vivekanissitaṃ
@Footnote: 1 Yu. pana.
Virāganissitaṃ   nirodhanissitaṃ   vossaggapariṇāmiṃ   .   evaṃ   kho  bhikkhave
bhikkhu   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bhāvento   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ
bahulīkaronto    uppannuppanne    pāpake   akusale   dhamme   ṭhānaso
antaradhāpeti vūpasametīti.
     [286]  Sāvatthīnidānaṃ  .  seyyathāpi  bhikkhave  uppannaṃ  mahāmeghaṃ
tamenaṃ   mahāvāto   antarāyeva  antaradhāpeti  vūpasameti  .  evameva
kho   bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvento  ariyaṃ  aṭṭhaṅgikaṃ
maggaṃ  bahulīkaronto  uppannuppanne pāpake akusale dhamme antarāyeva 1-
antaradhāpeti vūpasameti.
     [287]  Kathañca  bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  magagaṃ  bhāvento
ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ  bahulīkaronto  uppannuppanne  pāpake  akusale
dhamme   antarāyeva   antaradhāpeti   vūpasameti  .  idha  bhikkhave  bhikkhu
sammādiṭṭhiṃ    bhāveti    .pe.    sammāsamādhiṃ   bhāveti   vivekanissitaṃ
virāganissitaṃ   nirodhanissitaṃ   vossaggapariṇāmiṃ   .   evaṃ   kho  bhikkhave
bhikkhu   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bhāvento   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ
bahulīkaronto   uppannuppanne   pāpake   akusale  dhamme  ṭhānaso  2-
antarāyeva antaradhāpeti vūpasametīti.
     [288]  Sāvatthīnidānaṃ  .  seyyathāpi  bhikkhave sāmuddikāya nāvāya
vettabandhanabandhāya   cha   māsāni   udake  pariyādāya  hemantikena  thalaṃ
ukkhittāya   vātātapaparetāni   bandhanāni   tāni   pāvussakena  meghena
@Footnote: 1 Po. ṭhānaso. evamupari. 2 Ma. Yu. ayaṃ pāṭho natthi.
Abhippavuṭṭhāni    appakasireneva   paṭippassambhanti   pūtikāni   bhavanti  .
Evameva  kho  bhikkhave  bhikkhuno  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvayato  ariyaṃ
aṭṭhaṅgikaṃ     maggaṃ     bahulīkaroto     appakasireneva     saññojanāni
paṭippassambhanti pūtikāni bhavanti.
     [289]  Kathañca  bhikkhave  bhikkhuno  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ bhāvayato
ariyaṃ    aṭṭhaṅgikaṃ    maggaṃ   bahulīkaroto   appakasireneva   saññojanāni
paṭippassambhanti   pūtikāni   bhavanti   .   idha  bhikkhave  bhikkhu  sammādiṭṭhiṃ
bhāveti    .pe.    sammāsamādhiṃ   bhāveti   vivekanissitaṃ   virāganissitaṃ
nirodhanissitaṃ   vossaggapariṇāmiṃ   .   evaṃ  kho  bhikkhave  bhikkhuno  ariyaṃ
aṭṭhaṅgikaṃ    maggaṃ    bhāvayato   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bahulīkaroto
appakasireneva saññojanāni paṭippassambhanti pūtikāni bhavantīti.
     [290]   Sāvatthīnidānaṃ   .   seyyathāpi  bhikkhave  āgantukāgāraṃ
tattha   puratthimāyapi   disāya   āgantvā   vāsaṃ   kappenti  pacchimāyapi
disāya   āgantvā   vāsaṃ   kappenti   uttarāyapi   disāya  āgantvā
vāsaṃ    kappenti   dakkhiṇāyapi   disāya   āgantvā   vāsaṃ   kappenti
khattiyāpi    āgantvā    vāsaṃ    kappenti   brāhmaṇāpi   āgantvā
vāsaṃ    kappenti   vessāpi   āgantvā   vāsaṃ   kappenti   suddāpi
āgantvā   vāsaṃ   kappenti   .  evameva  kho  bhikkhave  bhikkhu  ariyaṃ
aṭṭhaṅgikaṃ   maggaṃ   bhāvento   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bahulīkaronto
ye   dhammā   abhiññā   pariññeyyā   te  dhammā  abhiññā  parijānāti
Ye    dhammā   abhiññā   pahātabbā   te   dhamme   abhiññā   pajahati
ye   dhammā   abhiññā   sacchikātabbā  te  dhamme  abhiññā  sacchikaroti
ye dhammā abhiññā bhāvetabbā te dhamme abhiññā bhāveti.
     [291]   Katame   ca   bhikkhave  dhammā  abhiññā  pariññeyyā .
Pañcupādānakkhandhātissa   vacanīyaṃ   .   katame   pañca   .  seyyathīdaṃ .
Rūpūpādānakkhandho   .pe.   viññāṇūpādānakkhandho   .   ime   bhikkhave
dhammā abhiññā pariññeyyā.
     [292]   Katame   ca   bhikkhave   dhammā  abhiññā  pahātabbā .
Avijjā   ca   bhavataṇhā   ca   .   ime   bhikkhave   dhammā   abhiññā
pahātabbā.
     [293]   Katame   ca  bhikkhave  dhammā  abhiññā  sacchikātabbā .
Vijjā ca vimutti ca. Ime bhikkhave dhammā abhiññā sacchikātabbā.
     [294]  Katame  ca  bhikkhave  dhammā  abhiññā bhāvetabbā. Samatho
ca vipassanā ca. Ime bhikkhave dhammā abhiññā bhāvetabbā.
     [295]  Kathañca  bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvento
ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  bahulīkaronto  ye  dhammā  abhiññā  pariññeyyā
te    dhamme   abhiññā   parijānāti   .pe.   ye   dhammā   abhiññā
bhāvetabbā   te   dhamme   abhiññā   bhāveti  .  idha  bhikkhave  bhikkhu
sammādiṭṭhiṃ    bhāveti    .pe.    sammāsamādhiṃ   bhāveti   vivekanissitaṃ
virāganissitaṃ   nirodhanissitaṃ   vossaggapariṇāmiṃ   .   evaṃ   kho  bhikkhave
Bhikkhu   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bhāvento   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ
bahulīkaronto    ye    dhammā    abhiññā   pariññeyyā   te   dhamme
abhiññā    parijānāti    ye    dhammā    abhiññā    pahātabbā   te
dhamme    abhiññā    pajahati    ye    dhammā   abhiññā   sacchikātabbā
te   dhamme   abhiññā   sacchikaroti   ye  dhammā  abhiññā  bhāvetabbā
te dhamme abhiññā bhāvetīti.
     [296]  Seyyathāpi  bhikkhave  gaṅgā  nadī  pācīnaninnā pācīnapoṇā
pācīnapabbhārā   atha   mahājanakāyo   āgaccheyya  kuddālapiṭakaṃ  ādāya
mayaṃ  imaṃ  gaṅgaṃ  nadiṃ  pacchāninnaṃ  karissāma  pacchāpoṇaṃ pacchāpabbhāranti.
Taṃ   kimmaññatha   bhikkhave   api   nu  so  1-  mahājanakāyo  gaṅgaṃ  nadiṃ
pacchāninnaṃ    kareyya   pacchāpoṇaṃ   pacchāpabbhāranti   .   no   hetaṃ
bhante   .   taṃ   kissa   hetu   .   gaṅgā  bhante  nadī  pācīnaninnā
pācīnapoṇā    pācīnapabbhārā    sā   na   sukarā   pacchāninnaṃ   kātuṃ
pacchāpoṇaṃ    pacchāpabbhāraṃ    yāva   deva   pana   so   mahājanakāyo
kilamathassa   vighātassa   bhāgī  assāti  .  evameva  kho  bhikkhave  bhikkhu
ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bhāventaṃ  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bahulīkarontaṃ
rājāno    vā   rājamahāmattā   vā   mittā   vā   amaccā   vā
ñātisālohitā   vā   bhogehi   abhihaṭṭhuṃ   pavāreyyuṃ   ehambho  purisa
kinte   ime   kāsāvā   anudahanti   kiṃ   muṇḍo  kapālamanussiyaṃ  carasi
ehi   hīnāyāvattitvā   bhoge   ca  bhuñjassu  puññāni  ca  karohīti .
@Footnote: 1 Po. kho. 2 Ma. Yu. kapālamanusaṃ.
So   vata   bhikkhave   bhikkhu   ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  bhāvento  ariyaṃ
aṭṭhaṅgikaṃ   maggaṃ   bahulīkaronto   sikkhaṃ   paccakkhāya   hīnāyāvattissatīti
netaṃ   ṭhānaṃ   vijjati  .  taṃ  kissa  hetu  .  yañhi  taṃ  bhikkhave  cittaṃ
dīgharattaṃ     vivekaninnaṃ     vivekapoṇaṃ     vivekapabbhāraṃ     taṃ    vata
hīnāyāvattissatīti netaṃ ṭhānaṃ vijjati.
     [297]   Kathañca   bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāveti
ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ  bahulīkaroti  .  idha  bhikkhave  bhikkhu  sammādiṭṭhiṃ
bhāveti    vivekanissitaṃ    virāganissitaṃ    nirodhanissitaṃ   vossaggapariṇāmiṃ
.pe.   sammāsamādhiṃ   bhāveti   vivekanissitaṃ   nirāganissitaṃ  nirodhanissitaṃ
vossaggapariṇāmiṃ   .   evaṃ  kho  bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ
bhāveti   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bahulīkarotīti   .  (yadapi  balakaraṇīyaṃ
tadapi vitthāretabbaṃ).
                   Balakaraṇīyavaggo samatto.
                        Tassuddānaṃ
         balaṃ bījañca nāgo ca         rukkho kumbhena sūkiyā
         ākāsena ca dve meghā     nāvā āgantukā nadīti.
                  Esanāvaggo  dvādasamo
     [298]  Sāvatthīnidānaṃ  .  tisso  imā  bhikkhave esanā. Katamā
tisso  .  kāmesanā  bhavesanā  brahmacariyesanā  .  imā  kho bhikkhave
tisso esanā.
     [299]  Imāsaṃ  kho  bhikkhave  tissannaṃ  esanānaṃ  abhiññāya ariyo
aṭṭhaṅgiko  maggo  bhāvetabbo  .  katamo  ariyo  aṭṭhaṅgiko  maggo.
Idha  bhikkhave  bhikkhu  sammādiṭṭhiṃ  bhāveti  vivekanissitaṃ  .pe. Sammāsamādhiṃ
bhāveti   vivekanissitaṃ   virāganissitaṃ   nirodhanissitaṃ   vossaggapariṇāmiṃ .
Imāsaṃ   kho   bhikkhave   tissannaṃ   esanānaṃ   abhiññāya   ayaṃ   ariyo
aṭṭhaṅgiko maggo bhāvetabboti.
     [300]  Sāvatthīnidānaṃ  .  tisso  imā  [1]- bhikkhave esanā.
Katamā  tisso  .  kāmesanā  bhavesanā  brahmacariyesanā  .  imā  kho
bhikkhave tisso esanā.



             The Pali Tipitaka in Roman Character Volume 19 page 1-81. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1&items=1803&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1&items=1803              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1&items=1803&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1&items=1803&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3875              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3875              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :