ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1010]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  aṅgesu  viharati
āpaṇannāma   aṅgānaṃ   nigamo   .   tatra   kho   bhagavā   āyasmantaṃ
sārīputtaṃ   āmantesi   yo   so   sārīputta   ariyasāvako   tathāgate
ekantagato   abhippasanno   na  1-  so  tathāgate  vā  tathāgatasāsane
vā kaṅkheyya vā vicikiccheyya vāti.
     [1011]   Yo   so   bhante  ariyasāvako  tathāgate  ekantagato
abhippasanno   na   so   tathāgate   vā  tathāgatasāsane  vā  kaṅkheyya
vā   vicikiccheyya   vā   .   saddhassa  hi  bhante  ariyasāvakassa  etaṃ
pāṭikaṅkhaṃ   yaṃ   āraddhaviriyo   viharissati   akusalānaṃ  dhammānaṃ  pahānāya
kusalānaṃ   dhammānaṃ   upasampadāya   thāmavā   daḷhaparakkamo  anikkhittadhuro
kusalesu dhammesu.
     [1012]   Yañhissa   bhante  viriyaṃ  tadassa  viriyindriyaṃ  .  saddhassa
@Footnote: 1 Yu. apinu so.

--------------------------------------------------------------------------------------------- page298.

Hi bhante ariyasāvakassa āraddhaviriyassa etaṃ pāṭikaṅkhaṃ yaṃ satimā bhavissati paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā. [1013] Yā hissa bhante sati tadassa satindriyaṃ . saddhassa hi bhante ariyasāvakassa āraddhaviriyassa upaṭṭhitassatino etaṃ pāṭikaṅkhaṃ yaṃ vossaggārammaṇaṃ karitvā labhissati samādhiṃ labhissati cittassa ekaggataṃ. [1014] Yo hissa bhante samādhi tadassa samādhindriyaṃ . Saddhassa hi bhante ariyasāvakassa āraddhaviriyassa upaṭṭhitassatino sammāsamāhitacittassa 1- etaṃ pāṭikaṅkhaṃ yaṃ evaṃ pajānissati anamataggo kho saṃsāro pubbā koṭi nappaññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaññojanānaṃ sandhāvataṃ saṃsarataṃ avijjāya tveva tamokāyassa asesavirāganirodho santametaṃ padaṃ paṇītametaṃ padaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo 2- virāgo nirodho nibbānaṃ. [1015] Yā hissa bhante paññā tadassa paññindriyaṃ. Sakho 3- so bhante ariyasāvako evaṃ padahitvā padahitvā evaṃ saritvā saritvā evaṃ samādahitvā samādahitvā evaṃ pajānitvā pajānitvā evaṃ abhisaddahati ime kho te dhammā ye me pubbe sutāva 4- ahesuṃ @Footnote: 1 Ma. Yu. samāhitacittassa. evamupari. 2 Ma. taṇhākkhayo. 3 Ma. Yu. saddho. @evamupari. 4 Po. Ma. Yu. sutavā. evamupari.

--------------------------------------------------------------------------------------------- page299.

Tenāhaṃ etarahi kāyena ca phusitvā viharāmi paññāya ca ativijjha 1- passāmīti. [1016] Yā hissa bhante saddhā tadassa saddhindriyanti. [1017] Sādhu sādhu sārīputta yo so sārīputta ariyasāvako tathāgate ekantagato abhippasanno na so tathāgate vā tathāgatasāsane vā kaṅkheyya vā vicikiccheyya vā. Saddhassa hi sārīputta ariyasāvakassa etaṃ pāṭikaṅkhaṃ yaṃ āraddhaviriyo viharissati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. [1018] Yaṃ hissa sārīputta viriyaṃ tadassa viriyindriyaṃ. Saddhassa hi sārīputta ariyasāvakassa āraddhaviriyassa etaṃ pāṭikaṅkhaṃ yaṃ satimā bhavissati paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā. [1019] Yā hissa sārīputta sati tadassa satindriyaṃ . Saddhassa hi sārīputta ariyasāvakassa āraddhaviriyassa upaṭṭhitassatino etaṃ pāṭikaṅkhaṃ yaṃ vossaggārammaṇaṃ karitvā labhissati samādhiṃ labhissati cittassa ekaggataṃ. [1020] Yo hissa sārīputta samādhi tadassa samādhindriyaṃ . Saddhassa hi sārīputta ariyasāvakassa āraddhaviriyassa upaṭṭhitassatino @Footnote: 1 Ma. paṭivijjha.

--------------------------------------------------------------------------------------------- page300.

Sammāsamāhitacittassa etaṃ pāṭikaṅkhaṃ yaṃ evaṃ pajānissati anamataggo kho saṃsāro pubbā koṭi nappaññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaññojanānaṃ sandhāvataṃ saṃsarataṃ avijjāya tveva tamokāyassa asesavirāganirodho santametaṃ padaṃ paṇītametaṃ padaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. [1021] Yā hissa sārīputta paññā tadassa paññindriyaṃ . Sakho so sārīputta ariyasāvako evaṃ padahitvā padahitvā evaṃ saritvā saritvā evaṃ samādahitvā samādahitvā evaṃ pajānitvā pajānitvā evaṃ abhisaddahati ime kho te dhammā ye me pubbe sutāva ahesuṃ tenāhaṃ etarahi kāyena ca phusitvā viharāmi paññāya ca ativijjha passāmīti. [1022] Yā hissa sārīputta saddhā tadassa saddhindriyanti. Jarāvaggo pañcamo. Tassuddānaṃ jarā uṇṇābho brāhmaṇo sāketo pubbakoṭṭhako pubbārāme ca cattāri piṇḍolo saddhena 1- te dasāti. ----------- @Footnote: 1 Ma. ...āpaṇena cāti.


             The Pali Tipitaka in Roman Character Volume 19 page 297-300. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1010&items=13&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1010&items=13&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1010&items=13&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1010&items=13&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1010              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7075              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7075              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :