ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

page303.

[1031] Evamme sutaṃ ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme . tatra kho bhagavā bhikkhū āmantesi atthi nu kho bhikkhave pariyāyo yaṃ pariyāyaṃ āgamma sekkho bhikkhu sekkhabhūmiyaṃ saṇṭhito 1- sekkhosmīti pajāneyya asekkho bhikkhu asekkhabhūmiyaṃ saṇṭhito asekkhosmīti pajāneyyāti . bhagavaṃmūlakā no bhante dhammā .pe. [1032] Atthi bhikkhave pariyāyo yaṃ pariyāyaṃ āgamma sekkho bhikkhu sekkhabhūmiyaṃ saṇṭhito sekkhosmīti pajāneyya asekkho bhikkhu asekkhabhūmiyaṃ saṇṭhito asekkhosmīti pajāneyya. [1033] Katamo ca bhikkhave pariyāyo yaṃ pariyāyaṃ āgamma sekkho bhikkhu sekkhabhūmiyaṃ saṇṭhito sekkhosmīti pajānāti . idha bhikkhave sekkho bhikkhu idaṃ dukkhanti yathābhūtaṃ pajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti . Ayaṃpi kho bhikkhave pariyāyo yaṃ pariyāyaṃ āgamma sekkho bhikkhu sekkhabhūmiyaṃ saṇṭhito sekkhosmīti pajānāti. [1034] Puna caparaṃ bhikkhave sekkho bhikkhu iti paṭisañcikkhati atthi nu kho ito bahiddhā añño samaṇo vā brāhmaṇo vā yo evaṃ bhūtaṃ tacchaṃ tathaṃ dhammaṃ deseti yathā bhagavāti . So evaṃ pajānāti natthi nu kho ito bahiddhā añño samaṇo @Footnote: 1 Ma. Yu. ṭhito. evamupari.

--------------------------------------------------------------------------------------------- page304.

Vā brāhmaṇo vā yo evaṃ bhūtaṃ tacchaṃ tathaṃ dhammaṃ deseti yathā bhagavāti . ayaṃpi kho bhikkhave pariyāyo yaṃ pariyāyaṃ āgamma sekkho bhikkhu sekkhabhūmiyaṃ saṇṭhito sekkhosmīti pajānāti. [1035] Puna caparaṃ bhikkhave sekkho bhikkhu pañcindriyāni pajānāti saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ . yaṃgatikāni yaṃparamāni yaṃphalāni yaṃpariyosānāni na heva kho kāyena phusitvā viharati paññāya ca ativijjha passati. Ayaṃpi kho bhikkhave pariyāyo yaṃ pariyāyaṃ āgamma sekkho bhikkhu sekkhabhūmiyaṃ saṇṭhito sekkhosmīti pajānāti. [1036] Katamo ca bhikkhave pariyāyo yaṃ pariyāyaṃ āgamma asekkho bhikkhu asekkhabhūmiyaṃ saṇṭhito asekkhosmīti pajānāti . Idha bhikkhave asekkho bhikkhu pañcindriyāni pajānāti . saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ . Yaṃgatikāni yaṃparamāni yaṃphalāni yaṃpariyosānāni kāyena ca phusitvā viharati paññāya ca ativijjha passati . ayaṃpi kho bhikkhave pariyāyo yaṃ pariyāyaṃ āgamma asekkho bhikkhu asekkhabhūmiyaṃ saṇṭhito asekkhosmīti pajānāti. [1037] Puna caparaṃ bhikkhave asekkho bhikkhu cha indriyāni pajānāti cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ manindriyaṃ . imāni kho cha indriyāni sabbena sabbaṃ sabbathā

--------------------------------------------------------------------------------------------- page305.

Sabbaṃ aparisesā nirujjhissanti aññāni ca cha indriyāni na kuhiñci kismiñci uppajjissantīti pajānāti . ayaṃpi kho bhikkhave pariyāyo yaṃ pariyāyaṃ āgamma asekkho bhikkhu asekkhabhūmiyaṃ saṇṭhito asekkhosmīti pajānātīti.


             The Pali Tipitaka in Roman Character Volume 19 page 303-305. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1031&items=7&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1031&items=7&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1031&items=7&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1031&items=7&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1031              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7093              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7093              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :