ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1052]  Ekaṃ  samayaṃ  bhagavā  rājagahe  viharati  gijjhakūṭe pabbate
sūkarakhātāyaṃ  .  tatra  kho  bhagavā  āyasmantaṃ  sārīputtaṃ  āmantesi  kiṃ
nu   kho   sārīputta   atthavasaṃ  sampassamāno  khīṇāsavo  bhikkhu  tathāgate
vā tathāgatasāsane vā paramanipaccakāraṃ pavattamāno pavattatīti 1-.
     [1053]  Anuttaraṃ  hi  bhante  yogakkhemaṃ  sampassamāno  khīṇāsavo
bhikkhu   tathāgate   vā  tathāgatasāsane  vā  paramanipaccakāraṃ  pavattamāno
pavattatīti.
     [1054]  Sādhu  sādhu  sārīputta  anuttarañhi  sārīputta  yogakkhemaṃ
sampassamāno   khīṇāsavo   bhikkhu   tathāgate   vā   tathāgatasāsane  vā
paramanipaccakāraṃ pavattamāno pavattati.
     [1055]   Katamo   ca   sārīputta   anuttaro   yogakkhemo   yaṃ
@Footnote: 1 Po. Yu. pavattetīti. evamupari.
Sampassamāno   khīṇāsavo   bhikkhu   tathāgate   vā   tathāgatasāsane  vā
paramanipaccakāraṃ pavattamāno pavattatīti.
     [1056]   Idha   bhante   khīṇāsavo   bhikkhu   saddhindriyaṃ  bhāveti
upasamagāmiṃ   sambodhagāmiṃ  viriyindriyaṃ  bhāveti  .  satindriyaṃ  bhāveti .
Samādhindriyaṃ     bhāveti     .    paññindriyaṃ    bhāveti    upasamagāmiṃ
sambodhagāmiṃ  .  ayaṃ  kho  bhante  anuttaro  yogakkhemo yaṃ sampassamāno
khīṇāsavo   bhikkhu   tathāgate   vā   tathāgatasāsane  vā  paramanipaccakāraṃ
pavattamāno pavattatīti.
     [1057]   Sādhu  sādhu  sārīputta  eso  hi  sārīputta  anuttaro
yogakkhemo    yaṃ    sampassamāno   khīṇāsavo   bhikkhu   tathāgate   vā
tathāgatasāsane vā paramanipaccakāraṃ pavattamāno pavattati.
     [1058]   Katamo   ca   sārīputta  paramanipaccakāro  yaṃ  khīṇāsavo
bhikkhu   tathāgate   vā  tathāgatasāsane  vā  paramanipaccakāraṃ  pavattamāno
pavattatīti.
     [1059]   Idha  bhante  khīṇāsavo  bhikkhu  satthari  sagāravo  viharati
sappaṭisso   dhamme   sagāravo   viharati   sappaṭisso   saṅghe  sagāravo
viharati   sappaṭisso   sikkhāya   sagāravo   viharati  sappaṭisso  samādhismiṃ
sagāravo   viharati  sappaṭisso  .  ayaṃ  kho  bhante  paramanipaccakāro  yaṃ
khīṇāsavo   bhikkhu   tathāgate   vā   tathāgatasāsane  vā  paramanipaccakāraṃ
pavattamāno pavattatīti.
     [1060]  Sādhu  sādhu  sārīputta eso hi sārīputta paramanipaccakāro
yaṃ     khīṇāsavo    bhikkhu    tathāgate    vā    tathāgatasāsane    vā
paramanipaccakāraṃ pavattamāno pavattatīti.



             The Pali Tipitaka in Roman Character Volume 19 page 308-310. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1052&items=9&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1052&items=9              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1052&items=9&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1052&items=9&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1052              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7110              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7110              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :