ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1109]   Yesaṃ  kesañci  bhikkhave  cattāro  iddhipādā  viraddhā
viraddho   tesaṃ   ariyo   maggo  sammādukkhakkhayagāmī  .  yesaṃ  kesañci
bhikkhave   cattāro   iddhipādā   āraddhā   āraddho   tesaṃ   ariyo
maggo   sammādukkhakkhayagāmī   .   katame   cattāro   .  idha  bhikkhave
bhikkhu     chandasamādhipadhānasaṅkhārasamannāgataṃ    iddhipādaṃ    bhāveti   .
Viriyasamādhi    cittasamādhi    vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ   iddhipādaṃ
bhāveti  .  yesaṃ  kesañci  bhikkhave  ime  cattāro  iddhipādā viraddhā
viraddho   tesaṃ   ariyo   maggo  sammādukkhakkhayagāmī  .  yesaṃ  kesañci
bhikkhave    ime   cattāro   iddhipādā   āraddhā   āraddho   tesaṃ
@Footnote:* mīkār—kṛ´์ khagœ cattasamādhipadhānasaṅkhārasamannāgataṃ
@peḌna cittasamādhipadhānasaṅkhārasamannāgataṃ
Ariyo maggo sammādukkhakkhayagāmīti.
     [1110]   Cattārome   bhikkhave   iddhipādā  bhāvitā  bahulīkatā
ariyā   niyyānikā   niyyanti   takkarassa   sammādukkhakkhayāya  .  katame
cattāro   .   idha   bhikkhave   bhikkhu   chandasamādhipadhānasaṅkhārasamannāgataṃ
iddhipādaṃ    bhāveti   .   viriyasamādhi   cittasamādhi   vīmaṃsāsamādhipadhāna-
saṅkhārasamannāgataṃ  iddhipādaṃ  bhāveti  .  ime  kho  bhikkhave  cattāro
iddhipādā   bhāvitā   bahulīkatā   ariyā  niyyānikā  niyyanti  takkarassa
sammādukkhakkhayāyāti.
     [1111]   Cattārome   bhikkhave   iddhipādā  bhāvitā  bahulīkatā
ekantanibbidāya   virāgāya   nirodhāya   upasamāya  abhiññāya  sambodhāya
nibbānāya   saṃvattanti   .   katame   cattāro  .  idha  bhikkhave  bhikkhu
chandasamādhipadhānasaṅkhārasamannāgataṃ    iddhipādaṃ   bhāveti   .   viriyasamādhi
cittasamādhi   vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ   iddhipādaṃ   bhāveti  .
Ime  kho  bhikkhave  cattāro iddhipādā bhāvitā bahulīkatā ekantanibbidāya
virāgāya    nirodhāya    upasamāya   abhiññāya   sambodhāya   nibbānāya
saṃvattantīti.
     [1112]  Ye  hi  keci  bhikkhave atītamaddhānaṃ samaṇā vā brāhmaṇā
vā   iddhippadesaṃ   abhinipphādesuṃ   sabbe   te   catunnaṃ   iddhipādānaṃ
bhāvitattā   bahulīkatattā   .   ye   hi  keci  bhikkhave  anāgatamaddhānaṃ
samaṇā   vā   brāhmaṇā   vā   iddhippadesaṃ  abhinipphādessanti  sabbe
Te   catunnaṃ   iddhipādānaṃ   bhāvitattā  bahulīkatattā  .  ye  hi  keci
bhikkhave    etarahi    samaṇā    vā    brāhmaṇā   vā   iddhippadesaṃ
abhinipphādenti    sabbe    te    catunnaṃ    iddhipādānaṃ    bhāvitattā
bahulīkatattā    .    katamesaṃ    catunnaṃ    .    idha   bhikkhave   bhikkhu
chandasamādhipadhānasaṅkhārasamannāgataṃ    iddhipādaṃ   bhāveti   .   viriyasamādhi
cittasamādhi vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti.
     [1113]  Ye  hi  keci  bhikkhave atītamaddhānaṃ samaṇā vā brāhmaṇā
vā    iddhippadesaṃ   abhinipphādesuṃ   sabbe   te   imesaṃyeva   catunnaṃ
iddhipādānaṃ   bhāvitattā   bahulīkatattā   .   ye   hi   keci  bhikkhave
anāgatamaddhānaṃ     samaṇā     vā    brāhmaṇā    vā    iddhippadesaṃ
abhinipphādessanti    sabbe    te    imesaṃyeva   catunnaṃ   iddhipādānaṃ
bhāvitattā   bahulīkatattā   .   ye  hi  keci  bhikkhave  etarahi  samaṇā
vā    brāhmaṇā    vā   iddhippadesaṃ   abhinipphādenti   sabbe   te
imesaṃyeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattāti.



             The Pali Tipitaka in Roman Character Volume 19 page 326-328. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1109&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1109&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1109&items=5              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1109&items=5              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1109              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :