ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1154]   Evamme   sutaṃ  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
pubbārāme   migāramātupāsāde  .  tena  kho  pana  samayena  sambahulā
bhikkhū   heṭṭhā   migāramātupāsāde   viharanti  uddhatā  unnaḷā  capalā
mukharā  vikiṇṇavācā  muṭṭhassatino  asampajānā asamāhitā vibbhantacittā 1-
pākatindriyā.
     [1155]  Atha  kho  bhagavā  āyasmantaṃ  mahāmoggallānaṃ āmantesi
ete  kho  moggallāna  sabrahmacārino  2-  heṭṭhā migāramātupāsāde
viharanti   uddhatā   unnaḷā   capalā   mukharā  vikiṇṇavācā  muṭṭhassatino
asampajānā     asamāhitā     vibbhantacittā     pākatindriyā    gaccha
moggallāna   te   bhikkhū  saṃvejehīti  .  evaṃ  bhanteti  kho  āyasmā
@Footnote: 1 Ma. bhantacittā. evamupari 2 Yu. sabrahmacariyā.
Mahāmoggallāno    bhagavato    paṭissutvā    tathārūpaṃ    iddhābhisaṅkhāraṃ
abhisaṅkhāresi   1-   yathā  pādaṅguṭṭhakena  migāramātupāsādaṃ  saṅkampesi
sampakampesi sampacālesi.
     [1156]  Atha  kho  te  bhikkhū  saṃviggā  lomahaṭṭhajātā  ekamantaṃ
aṭṭhaṃsu   acchariyaṃ   vata   bho   abbhutaṃ  vata  bho  nivātañca  vata  ayañca
migāramātupāsādo   gambhīranemo  2-  sunikhāto  acalo  asampakampi  atha
ca pana saṅkampito sampakampito sampacālitoti.
     [1157]  Atha  kho  bhagavā yena te bhikkhū tenupasaṅkami upasaṅkamitvā
te  bhikkhū  [3]-  etadavoca  kinnu tumhe bhikkhave saṃviggā lomahaṭṭhajātā
ekamantaṃ   ṭhitāti   .   acchariyaṃ  bhante  abbhutaṃ  bhante  nivātañca  vata
ayañca   migāramātupāsādo   gambhīranemo   sunikhāto  acalo  asampakampi
atha ca pana saṅkampito sampakampito sampacālitoti.
     [1158]  Tumhe  ca 4- kho bhikkhave saṃvejetukāmena moggallānena
bhikkhunā   pādaṅguṭṭhakena   migāramātupāsādo   saṅkampito   sampakampito
sampacālito   .   taṃ  kiṃ  maññatha  bhikkhave  katamesaṃ  dhammānaṃ  bhāvitattā
bahulīkatattā   moggallāno   bhikkhu   evaṃmahiddhiko  evaṃmahānubhāvoti .
Bhagavaṃmūlakā   no   bhante   dhammā   bhagavaṃnettikā   bhagavaṃpaṭisaraṇā  sādhu
vata   bhante   bhagavantaṃyeva  paṭibhātu  etassa  bhāsitassa  attho  bhagavato
sutvā bhikkhū dhāressantīti.
     [1159]  Tenahi  bhikkhave  suṇātha. Catunnaṃ kho bhikkhave iddhipādānaṃ
@Footnote: 1 Ma. abhisaṅkhāsi. 2 Yu. gambhīranamo. 3 Ma. Yu. bhagavā. 4 Ma. Yu. va.
Bhāvitattā     bahulīkatattā     moggallāno     bhikkhu    evaṃmahiddhiko
evaṃmahānubhāvo   .   katamesaṃ   catunnaṃ  .  idha  bhikkhave  moggallāno
bhikkhu    chandasamādhipadhānasaṅkhārasamannāgataṃ    iddhipādaṃ    bhāveti    iti
me   chando   na   ca  atilīno  bhavissati  .pe.  viriyasamādhi  cittasamādhi
vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ      iddhipādaṃ      bhāveti      iti
me   vīmaṃsā   na   ca   atilīnā  bhavissati  na  ca  atipaggahitā  bhavissati
na   ca   ajjhattaṃ   saṅkhittā   bhavissati   na   ca   bahiddhā   vikkhittā
bhavissati   pacchāpure   saññī   ca   viharati   yathā   pure  tathā  pacchā
yathā   pacchā  tathā  pure  yathā  adho  tathā  uddhaṃ  yathā  uddhaṃ  tathā
adho   yathā  divā  tathā  rattiṃ  yathā  rattiṃ  tathā  divā  iti  vivaṭena
cetasā   apariyonaddhena   sappabhāsaṃ   cittaṃ   bhāveti   .  imesaṃ  kho
bhikkhave      catunnaṃ      iddhipādānaṃ      bhāvitattā     bahulīkatattā
moggallāno bhikkhu evaṃmahiddhiko evaṃmahānubhāvo.
     [1160]  Imesaṃ  ca  pana  bhikkhave  catunnaṃ  iddhipādānaṃ bhāvitattā
bahulīkatattā    moggallāno   bhikkhu   anekavihitaṃ   iddhividhaṃ   paccanubhoti
.pe. Yāva brahmalokāpi kāyena vasaṃ vatteti.
     [1161]  Imesaṃ  ca  pana  bhikkhave  catunnaṃ  iddhipādānaṃ bhāvitattā
bahulīkatattā   moggallāno  bhikkhu  āsavānaṃ  khayā  anāsavaṃ  cetovimuttiṃ
paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja
viharatīti. (evaṃ ca abhiññāyo vitthāretabbā).



             The Pali Tipitaka in Roman Character Volume 19 page 346-348. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1154&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1154&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1154&items=8              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1154&items=8              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1154              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7314              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7314              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :