ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1217]  Cattārome  bhikkhave  iddhipādā  .  katame cattāro.
Idha    bhikkhave    bhikkhu    chandasamādhipadhānasaṅkhārasamannāgataṃ    iddhipādaṃ
bhāveti   .   viriyasamādhi   cittasamādhi  vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ
Iddhipādaṃ bhāveti. Ime kho bhikkhave cattāro iddhipādā.
     [1218]   Imesaṃ   kho  bhikkhave  catunnaṃ  iddhipādānaṃ  bhāvitattā
bahulīkatattā    dvinnaṃ    phalānaṃ    aññataraṃ   phalaṃ   pāṭikaṅkhaṃ   diṭṭheva
dhamme aññā sati vā upādisese anāgāmitāti.
     [1219]  Cattārome  bhikkhave  iddhipādā  .  katame cattāro.
Idha    bhikkhave    bhikkhu    chandasamādhipadhānasaṅkhārasamannāgataṃ    iddhipādaṃ
bhāveti   .   viriyasamādhi   cittasamādhi  vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ
iddhipādaṃ bhāveti. Ime kho bhikkhave cattāro iddhipādā.
     [1220]   Imesaṃ   kho  bhikkhave  catunnaṃ  iddhipādānaṃ  bhāvitattā
bahulīkatattā   satta   phalā   sattānisaṃsā   pāṭikaṅkhā  .  katame  satta
phalā   sattānisaṃsā   .   diṭṭheva   dhamme   paṭikacca  aññaṃ  ārādheti
no   ce   diṭṭheva  dhamme  paṭikacca  aññaṃ  ārādheti  atha  maraṇakāle
aññaṃ    ārādheti    no    ce   diṭṭheva   dhamme   paṭikacca   aññaṃ
ārādheti   no   ce   maraṇakāle  aññaṃ  ārādheti  .  atha  pañcannaṃ
orambhāgiyānaṃ    saññojanānaṃ    parikkhayā    antarāparinibbāyī    hoti
upahaccaparinibbāyī   hoti   asaṅkhāraparinibbāyī   hoti  sasaṅkhāraparinibbāyī
hoti   uddhaṃsoto   hoti  akaniṭṭhagāmī  .  imesaṃ  kho  bhikkhave  catunnaṃ
iddhipādānaṃ   bhāvitattā   bahulīkatattā   ime  satta  phalā  sattānisaṃsā
pāṭikaṅkhāti.
     [1221]   Sāvatthīnidānaṃ  .  atha  kho  āyasmā  ānando  yena
Bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ
nisīdi   .   ekamantaṃ   nisinno   kho   āyasmā   ānando   bhagavantaṃ
etadavoca   katamā   nu   kho  bhante  iddhi  katamo  iddhipādo  katamā
iddhipādabhāvanā katamā iddhipādabhāvanāgāminī paṭipadāti.
     [1222]  Idhānanda  bhikkhu  anekavihitaṃ  iddhividhaṃ  paccanubhoti ekopi
hutvā   bahudhā   hoti   bahudhāpi   hutvā   eko  hoti  .pe.  yāva
brahmalokāpi kāyena vasaṃ vatteti. Ayaṃ vuccatānanda iddhi.
     [1223]  Katamo  cānanda  iddhipādo  .  yo  ānanda maggo yā
paṭipadā   iddhilābhāya   iddhipaṭilābhāya   saṃvattati   .  ayaṃ  vuccatānanda
iddhipādo.
     [1224]   Katamā   cānanda  iddhipādabhāvanā  .  idhānanda  bhikkhu
chandasamādhipadhānasaṅkhārasamannāgataṃ    iddhipādaṃ   bhāveti   .   viriyasamādhi
cittasamādhi   vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ   iddhipādaṃ   bhāveti  .
Ayaṃ vuccatānanda iddhipādabhāvanā.
     [1225]   Katamā   cānanda   iddhipādabhāvanāgāminī   paṭipadā .
Ayameva   ariyo   aṭṭhaṅgiko   maggo   .   seyyathīdaṃ   .  sammādiṭṭhi
.pe.    sammāsamādhi    .   ayaṃ   vuccatānanda   iddhipādabhāvanāgāminī
paṭipadāti.
     [1226]   Ekamantaṃ   nisinnaṃ   kho   āyasmantaṃ  ānandaṃ  bhagavā
etadavoca    katamā   nu   kho   ānanda   iddhi   katamo   iddhipādo
Katamā       iddhipādabhāvanā       katamā       iddhipādabhāvanāgāminī
paṭipadāti. Bhagavaṃmūlakā no bhante dhammā bhagavaṃnettikā .pe.
     [1227]    Idhānanda   bhikkhu   anekavihitaṃ   iddhividhaṃ   paccanubhoti
ekopi  hutvā  bahudhā  hoti  bahudhāpi  hutvā  eko  hoti .pe. Yāva
brahmalokāpi kāyena vasaṃ vatteti. Ayaṃ vuccatānanda iddhi.
     [1228]  Katamo  cānanda  iddhipādo  .  yo  ānanda maggo yā
paṭipadā   iddhilābhāya   iddhipaṭilābhāya   saṃvattati   .  ayaṃ  vuccatānanda
iddhipādo.
     [1229]   Katamā   cānanda  iddhipādabhāvanā  .  idhānanda  bhikkhu
chandasamādhipadhānasaṅkhārasamannāgataṃ    iddhipādaṃ   bhāveti   .   viriyasamādhi
cittasamādhi   vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ   iddhipādaṃ   bhāveti  .
Ayaṃ vuccatānanda iddhipādabhāvanā.
     [1230]   Katamā   cānanda   iddhipādabhāvanāgāminī   paṭipadā .
Ayameva   ariyo   aṭṭhaṅgiko   maggo   .   seyyathīdaṃ   .  sammādiṭṭhi
.pe.    sammāsamādhi    .   ayaṃ   vuccatānanda   iddhipādabhāvanāgāminī
paṭipadāti.
     [1231]   Atha  kho  sambahulā  bhikkhū  yena  bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ  nisīdiṃsu  .  ekamantaṃ
nisinnā   kho   te  bhikkhū  bhagavantaṃ  etadavocuṃ  katamā  nu  kho  bhante
iddhi     katamo     iddhipādo    katamā    iddhipādabhāvanā    katamā
Iddhipādabhāvanāgāminī paṭipadāti.
     [1232]   Idha   bhikkhave   bhikkhu  anekavihitaṃ  iddhividhaṃ  paccanubhoti
ekopi  hutvā  bahudhā  hoti  bahudhāpi  hutvā  eko  hoti .pe. Yāva
brahmalokāpi kāyena vasaṃ vatteti. Ayaṃ vuccati bhikkhave iddhi.
     [1233]  Katamo  ca  bhikkhave  iddhipādo  .  yo  bhikkhave maggo
yā   paṭipadā   iddhilābhāya   iddhipaṭilābhāya   saṃvattati  .  ayaṃ  vuccati
bhikkhave iddhipādo.
     [1234]   Katamā  ca  bhikkhave  iddhipādabhāvanā  .  idha  bhikkhave
bhikkhu     chandasamādhipadhānasaṅkhārasamannāgataṃ    iddhipādaṃ    bhāveti   .
Viriyasamādhi         cittasamādhi        vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ
iddhipādaṃ bhāveti. Ayaṃ vuccati bhikkhave iddhipādabhāvanā.
     [1235]   Katamā  ca  bhikkhave  iddhipādabhāvanāgāminī  paṭipadā .
Ayameva  ariyo  aṭṭhaṅgiko  maggo  .  seyyathīdaṃ  .  sammādiṭṭhi  .pe.
Sammāsamādhi    .    ayaṃ    vuccati    bhikkhave    iddhipādabhāvanāgāminī
paṭipadāti.
     [1236]  Atha  kho  sambahulā  bhikkhū  yena  bhagavā .pe. Ekamantaṃ
nisinne  kho  te  bhikkhū  bhagavā  etadavoca  katamā  nu kho bhikkhave iddhi
katamo  iddhipādo  katamā  iddhipādabhāvanā  katamā  iddhipādabhāvanāgāminī
paṭipadāti. Bhagavaṃmūlakā no bhante dhammā bhagavaṃnettikā .pe.
     [1237]  Katamā  ca  bhikkhave  iddhi. Idha bhikkhave bhikkhu anekavihitaṃ
iddhividhaṃ   paccanubhoti   ekopi   hutvā   bahudhā  hoti  bahudhāpi  hutvā
eko   hoti   .pe.   yāva  brahmalokāpi  kāyena  vasaṃ  vatteti .
Ayaṃ vuccati bhikkhave iddhi.
     [1238]  Katamo  ca  bhikkhave  iddhipādo  .  yo  bhikkhave maggo
yā   paṭipadā   iddhilābhāya   iddhipaṭilābhāya   saṃvattati  .  ayaṃ  vuccati
bhikkhave iddhipādo.
     [1239]   Katamā  ca  bhikkhave  iddhipādabhāvanā  .  idha  bhikkhave
bhikkhu     chandasamādhipadhānasaṅkhārasamannāgataṃ    iddhipādaṃ    bhāveti   .
Viriyasamādhi         cittasamādhi        vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ
iddhipādaṃ bhāveti. Ayaṃ vuccati bhikkhave iddhipādabhāvanā.
     [1240]   Katamā  ca  bhikkhave  iddhipādabhāvanāgāminī  paṭipadā .
Ayameva   ariyo   aṭṭhaṅgiko   maggo   .   seyyathīdaṃ   .  sammādiṭṭhi
.pe.   sammāsamādhi   .   ayaṃ   vuccati  bhikkhave  iddhipādabhāvanāgāminī
paṭipadāti.



             The Pali Tipitaka in Roman Character Volume 19 page 365-370. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1217&items=24              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1217&items=24&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1217&items=24              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1217&items=24              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1217              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7424              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7424              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :