ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1219]  Cattārome  bhikkhave  iddhipādā  .  katame cattāro.
Idha    bhikkhave    bhikkhu    chandasamādhipadhānasaṅkhārasamannāgataṃ    iddhipādaṃ
bhāveti   .   viriyasamādhi   cittasamādhi  vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ
iddhipādaṃ bhāveti. Ime kho bhikkhave cattāro iddhipādā.
     [1220]   Imesaṃ   kho  bhikkhave  catunnaṃ  iddhipādānaṃ  bhāvitattā
bahulīkatattā   satta   phalā   sattānisaṃsā   pāṭikaṅkhā  .  katame  satta
phalā   sattānisaṃsā   .   diṭṭheva   dhamme   paṭikacca  aññaṃ  ārādheti
no   ce   diṭṭheva  dhamme  paṭikacca  aññaṃ  ārādheti  atha  maraṇakāle
aññaṃ    ārādheti    no    ce   diṭṭheva   dhamme   paṭikacca   aññaṃ
ārādheti   no   ce   maraṇakāle  aññaṃ  ārādheti  .  atha  pañcannaṃ
orambhāgiyānaṃ    saññojanānaṃ    parikkhayā    antarāparinibbāyī    hoti
upahaccaparinibbāyī   hoti   asaṅkhāraparinibbāyī   hoti  sasaṅkhāraparinibbāyī
hoti   uddhaṃsoto   hoti  akaniṭṭhagāmī  .  imesaṃ  kho  bhikkhave  catunnaṃ
iddhipādānaṃ   bhāvitattā   bahulīkatattā   ime  satta  phalā  sattānisaṃsā
pāṭikaṅkhāti.



             The Pali Tipitaka in Roman Character Volume 19 page 366. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1219&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1219&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1219&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1219&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1219              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :