ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1241]   Tatra   kho   bhagavā  bhikkhū  āmantesi  taṃ  kiṃ  maññatha
bhikkhave    katamesaṃ   dhammānaṃ   bhāvitattā   bahulīkatattā   moggallāno
bhikkhu   evaṃmahiddhiko   evaṃmahānubhāvoti   .   bhagavaṃmūlakā   no  bhante
dhammā bhagavaṃnettikā .pe.
     [1242]  Catunnaṃ  kho  bhikkhave  iddhipādānaṃ bhāvitattā bahulīkatattā
Moggallāno      bhikkhu      evaṃmahiddhiko     evaṃmahānubhāvo    .
Katamesaṃ   catunnaṃ   .   idha   bhikkhave  moggallāno  bhikkhu  chandasamādhi-
padhānasaṅkhārasamannāgataṃ   iddhipādaṃ   bhāveti   iti  me  chando  na  ca
atilīno   bhavissati   na   ca   atipaggahito   bhavissati   na   ca  ajjhattaṃ
saṅkhitto   bhavissati   na   ca   bahiddhā   vikkhitto  bhavissati  pacchāpure
saññī   ca   viharati   yathā   pure   tathā   pacchā  yathā  pacchā  tathā
pure   yathā   adho  tathā  uddhaṃ  yathā  uddhaṃ  tathā  adho  yathā  divā
tathā    rattiṃ   yathā   rattiṃ   tathā   divā   iti   vivaṭena   cetasā
apariyonaddhena   sappabhāsaṃ   cittaṃ   bhāveti   .  viriyasamādhi  cittasamādhi
vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ          iddhipādaṃ          bhāveti
iti  me  vīmaṃsā  na  ca  atilīnā  bhavissati  na  ca  atipaggahitā  bhavissati
na   ca  ajjhattaṃ  saṅkhittā  bhavissati  na  ca  bahiddhā  vikkhittā  bhavissati
.pe.    iti    vivaṭena   cetasā   apariyonaddhena   sappabhāsaṃ   cittaṃ
bhāveti   .   imesaṃ   kho   bhikkhave   catunnaṃ  iddhipādānaṃ  bhāvitattā
bahulīkatattā moggallāno bhikkhu evaṃmahiddhiko evaṃmahānubhāvo.
     [1243]  Imesañca  pana  bhikkhave  catunnaṃ  iddhipādānaṃ  bhāvitattā
bahulīkatattā    moggallāno    bhikkhu    evaṃ    anekavihitaṃ    iddhividhaṃ
paccanubhoti   ekopi   hutvā   bahudhā   hoti   bahudhāpi  hutvā  eko
hoti .pe. Yāva brahmalokāpi kāyena vasaṃ vatteti.
     [1244]  Imesañca  pana  bhikkhave  catunnaṃ  iddhipādānaṃ  bhāvitattā
Bahulīkatattā     moggallāno    bhikkhu    āsavānaṃ    khayā    anāsavaṃ
cetovimuttiṃ     paññāvimuttiṃ     diṭṭheva    dhamme     sayaṃ    abhiññā
sacchikatvā upasampajja viharatīti.



             The Pali Tipitaka in Roman Character Volume 19 page 370-372. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1241&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1241&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1241&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1241&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1241              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7427              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7427              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :