ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
                       Anuruddhasaṃyuttaṃ
                        ------
                    rahogatavaggo paṭhamo
     [1253]  Evamme  sutaṃ  ekaṃ  samayaṃ  āyasmā anuruddho sāvatthiyaṃ
viharati   jetavane   anāthapiṇḍikassa   ārāme  .  atha  kho  āyasmato
anuruddhassa    rahogatassa    paṭisallīnassa    evaṃ   cetaso   parivitakko
udapādi   yesaṃ   kesañci   cattāro   satipaṭṭhānā   viraddhā   viraddho
tesaṃ   ariyo   maggo   sammādukkhakkhayagāmī   yesaṃ   kesañci  cattāro
satipaṭṭhānā āraddhā āraddho tesaṃ ariyo maggo sammādukkhakkhayagāmīti.
     [1254]   Atha   kho   āyasmā   mahāmoggallāno   āyasmato
anuruddhassa   cetasā   cetoparivitakkamaññāya   seyyathāpi   nāma  balavā
puriso  sammiñjitaṃ  vā  bāhaṃ  pasāreyya  pasāritaṃ  vā  bāhaṃ sammiñjeyya
evameva   āyasmato   anuruddhassa   sammukhe   pāturahosi  .  atha  kho
āyasmā     mahāmoggallāno     āyasmantaṃ    anuruddhaṃ    etadavoca
kittāvatā   nu   kho  āvuso  anuruddha  bhikkhuno  cattāro  satipaṭṭhānā
āraddhā hontīti.
     [1255]   Idhāvuso   bhikkhu   ajjhattaṃ   kāye  samudayadhammānupassī
viharati   .pe.   ajjhattaṃ   kāye   vayadhammānupassī  viharati  .  ajjhattaṃ
Kāye    samudayavayadhammānupassī    viharati   ātāpī   sampajāno   satimā
vineyya   loke  abhijjhādomanassaṃ  .  bahiddhā  kāye  samudayadhammānupassī
viharati   .pe.   bahiddhā   kāye   vayadhammānupassī  viharati  .  bahiddhā
kāye    samudayavayadhammānupassī    viharati   ātāpī   sampajāno   satimā
vineyya    loke    abhijjhādomanassaṃ    .    ajjhattabahiddhā    kāye
samudayadhammānupassī   viharati   .   ajjhattabahiddhā   kāye  vayadhammānupassī
viharati    .    ajjhattabahiddhā    kāye   samudayavayadhammānupassī   viharati
ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
     [1256]    So    sace    ākaṅkhati    appaṭikūle   paṭikūlasaññī
vihareyyanti   paṭikūlasaññī   tattha   viharati   .  sace  ākaṅkhati  paṭikūle
appaṭikūlasaññī   vihareyyanti   appaṭikūlasaññī   tattha   viharati   .   sace
ākaṅkhati    appaṭikūle    ca   paṭikūle   ca   paṭikūlasaññī   vihareyyanti
paṭikūlasaññī   tatatha   viharati  .  sace  ākaṅkhati  paṭikūle  ca  appaṭikūle
ca    appaṭikūlasaññī    vihareyyanti   appaṭikūlasaññī   tattha   viharati  .
Sace    ākaṅkhati    appaṭikūlañca    paṭikūlañca   tadubhayaṃ   abhinivajjetvā
upekkhako   vihareyyaṃ   sato   sampajānoti   upekkhako   tattha  viharati
sato sampajāno .
     [1257]   Ajjhattaṃ   vedanāsu  samudayadhammānupassī  viharati  ajjhattaṃ
vedanāsu   vayadhammānupassī   viharati   .   ajjhattaṃ  vedanāsu  samudayavaya-
dhammānupassī   viharati   ātāpī   sampajāno   satimā   vineyya  loke
Abhijjhādomanassaṃ    .   bahiddhā   vedanāsu   samudayadhammānupassī   viharati
bahiddhā   vedanāsu   vayadhammānupassī   viharati   .   bahiddhā   vedanāsu
samudayavayadhammānupassī      viharati     ātāpī     sampajāno     satimā
vineyya    loke    abhijjhādomanassaṃ    .   ajjhattabahiddhā   vedanāsu
samudayadhammānupassī        viharati        ajjhattabahiddhā       vedanāsu
vayadhammānupassī      viharati      .      ajjhattabahiddhā      vedanāsu
samudayavayadhammānupassī      viharati     ātāpī     sampajāno     satimā
vineyya loke abhijjhādomanassaṃ.
     [1258]    So    sace    ākaṅkhati    appaṭikūle   paṭikūlasaññī
vihareyyanti   paṭikūlasaññī   tattha   viharati   .  sace  ākaṅkhati  paṭikūle
appaṭikūlasaññī   vihareyyanti   appaṭikūlasaññī   tattha   viharati   .   sace
ākaṅkhati    appaṭikūle    ca   paṭikūle   ca   paṭikūlasaññī   vihareyyanti
paṭikūlasaññī   tattha   viharati  .  sace  ākaṅkhati  paṭikūle  ca  appaṭikūle
ca    appaṭikūlasaññī    vihareyyanti   appaṭikūlasaññī   tattha   viharati  .
Sace    ākaṅkhati    appaṭikūlañca    paṭikūlañca   tadubhayaṃ   abhinivajjetvā
upekkhako   vihareyyaṃ   sato   sampajānoti   upekkhako   tattha  viharati
sato sampajāno.
     [1259]  Ajjhattaṃ  citte  .pe.  bahiddhā  citte .pe. Ajjhatta-
bahiddhā    citte    samudayadhammānupassī    viharati   .   ajjhattabahiddhā
citte     vayadhammānupassī     viharati    .    ajjhattabahiddhā    citte
samudayavayadhammānupassī viharati ātāpī .pe. Abhijjhādomanassaṃ.
     [1260]    So    sace    ākaṅkhati    appaṭikūle   paṭikūlasaññī
vihareyyanti    paṭikūlasaññī   tattha   viharati   .pe.   upekkhako   tattha
viharati sato sampajāno.
     [1261]   Ajjhattaṃ   dhammesu   .pe.   bahiddhā  dhammesu  .pe.
Ajjhattabahiddhā      dhammesu      samudayadhammānupassī      viharati    .
Ajjhattabahiddhā   dhammesu   vayadhammānupassī   viharati   .   ajjhattabahiddhā
dhammesu    samudayavayadhammānupassī   viharati   ātāpī   sampajāno   satimā
vineyya loke abhijjhādomanassaṃ.
     [1262]    So    sace    ākaṅkhati    appaṭikūle   paṭikūlasaññī
vihareyyanti    paṭikūlasaññī   tattha   viharati   .pe.   upekkhako   tattha
viharati   sato   sampajāno   .   ettāvatā   kho   āvuso  bhikkhuno
cattāro satipaṭṭhānā āraddhā hontīti.



             The Pali Tipitaka in Roman Character Volume 19 page 376-379. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1253&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1253&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1253&items=10              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1253&items=10              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1253              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7432              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7432              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :