ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1327]    Ānāpānassatisamādhi    bhikkhave   bhāvito   bahulīkato
mahapphalo hoti mahānisaṃso.
     [1328]  Kathaṃ  bhāvito ca bhikkhave ānāpānassatisamādhi kathaṃ bahulīkato
mahapphalo   hoti   mahānisaṃso   .  idha  bhikkhave  bhikkhu  araññagato  vā
rukkhamūlagato   vā   suññāgāragato   vā   nisīdati   pallaṅkaṃ  ābhujitvā

--------------------------------------------------------------------------------------------- page401.

Ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā . so satova assasati sato passasati . dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti (vitthāretabbā yāva paṭinissaggānupassī assasissāmīti sikkhati paṭinissaggānupassī passasissāmīti sikkhati) . evaṃ bhāvito kho bhikkhave ānāpānassatisamādhi evaṃ bahulīkato mahapphalo hoti mahānisaṃso. [1329] Ahampi sudaṃ bhikkhave pubbeva sambodhā anabhisambuddho bodhisattova samāno iminā vihārena bahulaṃ viharāmi . tassa mayhaṃ bhikkhave iminā vihārena bahulaṃ viharato neva kāyo kilamati 1- na cakkhūni anupādāya ca me āsavehi cittaṃ vimuccati 2-. [1330] Tasmā tiha bhikkhave bhikkhu cepi ākaṅkheyya neva me kāyopi kilameyya na cakkhūni anupādāya ca me āsavehi cittaṃ vimucceyyāti ayameva ānāpānassatisamādhi sādhukaṃ manasikātabbo. [1331] Tasmā tiha bhikkhave bhikkhu cepi ākaṅkheyya ye me gehasitā sarasaṅkappā te pahīyeyyunti ayameva ānāpānassatisamādhi sādhukaṃ manasikātabbo. [1332] Tasmā tiha bhikkhave bhikkhu cepi ākaṅkheyya appaṭikūle paṭikūlasaññī vihareyyanti ayameva ānāpānassatisamādhi sādhukaṃ manasikātabbo. [1333] Tasmā tiha bhikkhave bhikkhu cepi ākaṅkheyya paṭikūle @Footnote: 1 Sī. kilami. 2 Sī. Ma. vimucci.

--------------------------------------------------------------------------------------------- page402.

Appaṭikūlasaññī vihareyyanti ayameva ānāpānassatisamādhi sādhukaṃ manasikātabbo. [1334] Tasmā tiha bhikkhave bhikkhu cepi ākaṅkheyya appaṭikūle ca paṭikūle ca paṭikūlasaññī vihareyyanti ayameva ānāpānassatisamādhi sādhukaṃ manasikātabbo. [1335] Tasmā tiha bhikkhave bhikkhu cepi ākaṅkheyya paṭikūle ca appaṭikūle ca appaṭikūlasaññī vihareyyanti ayameva ānāpānassatisamādhi sādhukaṃ manasikātabbo. [1336] Tasmā tiha bhikkhave bhikkhu cepi ākaṅkheyya appaṭikūlañca paṭikūlañca tadubhayaṃ abhinivajjetvā upekkhako vihareyyaṃ sato sampajānoti ayameva ānāpānassatisamādhi sādhukaṃ manasikātabbo. [1337] Tasmā tiha bhikkhave bhikkhu cepi ākaṅkheyya vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja vihareyyanti ayameva ānāpānassatisamādhi sādhukaṃ manasikātabbo. [1338] Tasmā tiha bhikkhave bhikkhu cepi ākaṅkheyya vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihareyyanti ayameva ānāpānassatisamādhi sādhukaṃ manasikātabbo. [1339] Tasmā tiha bhikkhave bhikkhu cepi ākaṅkheyya pītiyā

--------------------------------------------------------------------------------------------- page403.

Ca virāgā upekkhako ca vihareyyaṃ sato ca sampajāno sukhañca kāyena paṭisaṃvedeyyaṃ yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja vihareyyanti ayameva ānāpānassatisamādhi sādhukaṃ manasikātabbo. [1340] Tasmā tiha bhikkhave bhikkhu cepi ākaṅkheyya sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja vihareyyanti ayameva ānāpānassatisamādhi sādhukaṃ manasikātabbo. [1341] Tasmā tiha bhikkhave bhikkhu cepi ākaṅkheyya sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja vihareyyanti ayameva ānāpānassatisamādhi sādhukaṃ manasikātabbo. [1342] Tasmā tiha bhikkhave bhikkhu cepi ākaṅkheyya sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja vihareyyanti ayameva ānāpānassatisamādhi sādhukaṃ manasikātabbo. [1343] Tasmā tiha bhikkhave bhikkhu cepi ākaṅkheyya sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja vihareyyanti ayameva ānāpānassatisamādhi sādhukaṃ manasikātabbo.

--------------------------------------------------------------------------------------------- page404.

[1344] Tasmā tiha bhikkhave bhikkhu cepi ākaṅkheyya sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja vihareyyanti ayameva ānāpānassatisamādhi sādhukaṃ manasikātabbo. [1345] Tasmā tiha bhikkhave bhikkhu cepi ākaṅkheyya sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja vihareyyanti ayameva ānāpānassatisamādhi sādhukaṃ manasikātabbo. [1346] Evaṃ bhāvite kho bhikkhave ānāpānassatisamādhimhi evaṃ bahulīkate sukhañce vedanaṃ vedayati 1- sā aniccāti pajānāti anajjhositāti pajānāti anabhinanditāti pajānāti . dukkhañce vedanaṃ vedayati sā aniccāti pajānāti anajjhositāti pajānāti anabhinanditāti pajānāti . adukkhamasukhañce vedanaṃ vedayati sā aniccāti pajānāti anajjhositāti pajānāti anabhinanditāti pajānāti . so sukhaṃ ce vedanaṃ vedayati visaṃyutto naṃ vedayati . Dukkhaṃ ce vedanaṃ vedayati visaṃyutto naṃ vedayati . adukkhamasukhaṃ ce vedanaṃ vedayati visaṃyutto naṃ vedayati . so kāyapariyantikaṃ vedanaṃ vedayamāno 2- kāyapariyantikaṃ vedanaṃ vedayāmīti 3- pajānāti jīvitapariyantikaṃ vedanaṃ vedayamāno jīvitapariyantikaṃ vedanaṃ vedayāmīti pajānāti kāyassa bhedā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītibhavissantīti pajānāti. [1347] Seyyathāpi bhikkhave telañca paṭicca vaṭṭiñca paṭicca @Footnote: 1-2 Po. Yu. sabbattha vediyati. vediyamāno. 3 Po. Yu. vediyāmīti. evamupari.

--------------------------------------------------------------------------------------------- page405.

Telappadīpo jhāyeyya tasseva telassa ca vaṭṭiyā ca pariyādānā anāhāro nibbāyeyya . evameva kho bhikkhave bhikkhu kāyapariyantikaṃ vedanaṃ vedayamāno kāyapariyantikaṃ vedanaṃ vedayāmīti pajānāti jīvitapariyantikaṃ vedanaṃ vedayamāno jīvitapariyantikaṃ vedanaṃ vedayāmīti pajānāti kāyassa bhedā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītibhavissantīti pajānātīti.


             The Pali Tipitaka in Roman Character Volume 19 page 400-405. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1327&items=21&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1327&items=21&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1327&items=21&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1327&items=21&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1327              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7485              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7485              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :