ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1404]   Atha  kho  sambahulā  bhikkhū  yena  bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ  nisīdiṃsu  .  ekamantaṃ
nisinne   kho   te   bhikkhū  bhagavā  etadavoca  atthi  nu  kho  bhikkhave
ekadhammo   bhāvito   bahulīkato   cattāro  dhamme  paripūreti  cattāro
dhammā   bhāvitā   bahulīkatā   satta   dhamme   paripūrenti  satta  dhammā
bhāvitā   bahulīkatā   dve   dhamme   paripūrentīti   .  bhagavaṃmūlakā  no
bhante   dhammā   .pe.  bhagavato  sutvā  bhikkhū  dhāressantīti  .  atthi
bhikkhave   ekadhammo   bhāvito   bahulīkato   cattāro  dhamme  paripūreti
cattāro   dhammā   bhāvitā   bahulīkatā  satta  dhamme  paripūrenti  satta
dhammā bhāvitā bahulīkatā dve dhamme paripūrenti.
     [1405]   Katamo   ca   bhikkhave   ekadhammo  bhāvito  bahulīkato
cattāro   dhamme   paripūreti   cattāro   dhammā   bhāvitā   bahulīkatā
satta   dhamme   paripūrenti   satta   dhammā   bhāvitā   bahulīkatā  dve
dhamme   paripūrenti  .  ānāpānassatisamādhi  [1]-  bhikkhave  ekadhammo
bhāvito  bahulīkato  cattāro  satipaṭṭhāne  paripūreti cattāro satipaṭṭhānā
bhāvitā   bahulīkatā   satta   bojjhaṅge   paripūrenti   satta  bojjhaṅgā
bhāvitā   bahulīkatā   vijjāvimuttiṃ   paripūrentīti   .pe.   (yathā  dutiyaṃ
veyyākaraṇaṃ tathā bhikkhūnaṃ kātabbaṃ) .pe.



             The Pali Tipitaka in Roman Character Volume 19 page 425. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1404&items=2&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1404&items=2&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1404&items=2&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1404&items=2&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1404              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :