ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1434]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  sambahulā
bhikkhū   bhagavato   cīvarakammaṃ  karonti  niṭṭhitacīvaro  bhagavā  temāsaccayena
cārikaṃ pakkamissatīti.
     [1435]   Tena   kho   pana   samayena   isidattapurāṇā  thapatayo
sādhuke  paṭivasanti  kenacideva  karaṇīyena  .  assosuṃ  kho isidattapurāṇā
thapatayo    sambahulā    kira    bhikkhū    bhagavato    cīvarakammaṃ   karonti
niṭṭhitacīvaro   bhagavā   temāsaccayena   cārikaṃ   pakkamissatīti   .   atha
kho   isidattapurāṇā   thapatayo  magge  purisaṃ  ṭhapesuṃ  yadā  tvaṃ  ambho
purisa    passeyyāsi    bhagavantaṃ    āgacchantaṃ   arahantaṃ   sammāsambuddhaṃ
atha   2-   amhākaṃ   āroceyyāsīti   .   dvīhaṃ   tīhaṃ   ṭhito   kho
@Footnote: 1 Ma. Yu. yo hi sārīputta ... .  2 Yu. athakho.

--------------------------------------------------------------------------------------------- page436.

So puriso addasa bhagavantaṃ dūratova āgacchantaṃ disvāna yena isidattapurāṇā thapatayo tenupasaṅkami upasaṅkamitvā isidattapurāṇe thapatayo etadavoca ayaṃ so bhante bhagavā āgacchati arahaṃ sammāsambuddho yassadāni kālaṃ maññathāti. [1436] Atha kho isidattapurāṇā thapatayo yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā bhagavantaṃ piṭṭhito paṭṭhito anubandhiṃsu . atha kho bhagavā maggā okkamma yena aññataraṃ rukkhamūlaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . Isidattapurāṇā thapatayo bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . Ekamantaṃ nisinnā kho te isidattapurāṇā thapatayo bhagavantaṃ etadavocuṃ [1437] Yadā mayaṃ bhante bhagavantaṃ suṇāma sāvatthiyā kosalesu cārikaṃ pakkamissatīti hoti no tasmiṃ samaye anattamanatā hoti domanassaṃ dūre no bhagavā bhavissatīti . yadā pana mayaṃ bhante bhagavantaṃ suṇāma sāvatthiyā kosalesu cārikaṃ pakkantoti hoti no tasmiṃ samaye anattamanatā hoti domanassaṃ dūre no bhagavāti. [1438] Yadā pana mayaṃ bhante bhagavantaṃ suṇāma kosalehi malliṃ 1- cārikaṃ pakkamissatīti hoti no tasmiṃ samaye anattamanatā hoti domanassaṃ dūre no bhagavā bhavissatīti . yadā pana mayaṃ @Footnote: 1 Ma. mallesu. Yu. malle. evamuparipi.

--------------------------------------------------------------------------------------------- page437.

Bhante bhagavantaṃ suṇāma kosalehi malliṃ cārikaṃ pakkantoti hoti no tasmiṃ samaye anattamanatā hoti domanassaṃ dūre no bhagavāti. [1439] Yadā pana mayaṃ bhante bhagavantaṃ suṇāma mallehi vajjiṃ 1- cārikaṃ pakkamissatīti hoti no tasmiṃ samaye anattamanatā hoti domanassaṃ dūre no bhagavā bhavissatīti . yadā pana mayaṃ bhante bhagavantaṃ suṇāma mallehi vajjiṃ cārikaṃ pakkantoti hoti no tasmiṃ samaye anattamanatā hoti domanassaṃ dūre no bhagavāti. [1440] Yadā pana mayaṃ bhante bhagavantaṃ suṇāma vajjīhi kāsiṃ 2- cārikaṃ pakkamissatīti hoti no tasmiṃ samaye anattamanatā hoti domanassaṃ dūre no bhagavā bhavissatīti . yadā pana mayaṃ bhante bhagavantaṃ suṇāma vajjīhi kāsiṃ cārikaṃ pakkantoti hoti no tasmiṃ samaye anattamanatā hoti domanassaṃ dūre no bhagavāti. [1441] Yadā pana mayaṃ bhante bhagavantaṃ suṇāma kāsīhi magadhe 3- cārikaṃ pakkamissatīti hoti no tasmiṃ samaye anattamanatā hoti domanassaṃ dūre no bhagavā bhavissatīti . yadā pana mayaṃ bhante bhagavantaṃ suṇāma kāsīhi magadhe cārikaṃ pakkantoti hoti anappakā no tasmiṃ samaye anattamanatā hoti anappakaṃ domassaṃ dūre no bhagavāti. @Footnote: 1 Ma. vajjīsu. evamupari. 2 Ma. kāsīsu. evamuparipi. 3 Ma. māgadhe. evamuparipi.

--------------------------------------------------------------------------------------------- page438.

[1442] Yadā pana mayaṃ bhante bhagavantaṃ suṇāma magadhehi 1- kāsiṃ cārikaṃ pakkamissatīti hoti no tasmiṃ samaye attamanatā hoti somanassaṃ āsanne no bhagavā bhavissatīti . yadā pana mayaṃ bhante bhagavantaṃ suṇāma magadhehi kāsiṃ cārikaṃ pakkantoti hoti no tasmiṃ samaye attamanatā hoti somanassaṃ āsanne no bhagavāti. [1443] Yadā pana mayaṃ bhante bhagavantaṃ suṇāma kāsīhi vajjiṃ cārikaṃ pakkamissatīti hoti no tasmiṃ samaye attamanatā hoti somanassaṃ āsanne no bhagavā bhavissatīti . yadā pana mayaṃ bhante bhagavantaṃ suṇāma kāsīhi vajjiṃ cārikaṃ pakkantoti hoti no tasmiṃ samaye attamanatā hoti somanassaṃ āsanne no bhagavāti. [1444] Yadā pana mayaṃ bhante bhagavantaṃ suṇāma vajjīhi malliṃ cārikaṃ pakkamissatīti hoti no tasmiṃ samaye attamanatā hoti somanassaṃ āsanne no bhagavā bhavissatīti . yadā pana mayaṃ bhante bhagavantaṃ suṇāma vajjīhi malliṃ cārikaṃ pakkantoti hoti no tasmiṃ samaye attamanatā hoti somanassaṃ āsanne no bhagavāti. [1445] Yadā pana mayaṃ bhante bhagavantaṃ suṇāma mallīhi kosalesu 2- cārikaṃ pakkamissatīti hoti no tasmiṃ samaye attamanatā @Footnote: 1 Ma. Yu. māgadhehi. evamuparipi. 2 Ma. kosale. evamuparipi.

--------------------------------------------------------------------------------------------- page439.

Hoti somanassaṃ āsanne no bhagavā bhavissatīti . yadā pana mayaṃ bhante bhagavantaṃ suṇāma mallīhi kosalesu cārikaṃ pakkantoti hoti no tasmiṃ samaye attamanatā hoti somanassaṃ āsanne no bhagavāti. [1446] Yadā pana mayaṃ bhante bhagavantaṃ suṇāma kosalehi sāvatthiṃ cārikaṃ pakkamissatīti hoti no tasmiṃ samaye attamanatā hoti somanassaṃ āsanne no bhagavā bhavissatīti . yadā pana mayaṃ bhante bhagavantaṃ suṇāma sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāmeti hoti anappakā no tasmiṃ samaye attamanatā hoti anappakaṃ somanassaṃ āsanne no bhagavāti. [1447] Tasmā tiha thapatayo sambādho gharāvāso rajāpatho abbhokāso pabbajjā alaṃ ca pana vo thapatayo appamādāyāti. [1448] Atthi kho no bhante etamhā sambādhā añño sambādho sambādhataro ceva sambādhasaṅkhātataro cāti . katamo pana vo thapatayo etamhā sambādhā añño sambādho sambādhataro ceva sambādhasaṅkhātataro cāti. [1449] Idha mayaṃ bhante yadā rājā pasenadi kosalo uyyānabhūmiṃ niyyātukāmo hoti ye te rañño pasenadissa kosalassa nāgā oparuyhā 1- te kappetvā yā tā rañño pasenadissa kosalassa pajāpatiyo piyā manāpā tā ekaṃ purato ekaṃ @Footnote: 1 Ma. Yu. opavayhā.

--------------------------------------------------------------------------------------------- page440.

Pacchato nisīdāpema . tāsaṃ kho pana bhante bhaginīnaṃ evarūpo gandho hoti seyyathāpi nāma gandhakaraṇḍakassa tāvadeva vivariyamānassa yathā taṃ rājakaññānaṃ 1- gandhena vibhūsitānaṃ. Tāsaṃ kho pana bhante bhaginīnaṃ evarūpo kāyasamphasso hoti seyyathāpi nāma tūlapicuno vā kappāsapicuno vā yathā taṃ rājakaññānaṃ sukheṭhitānaṃ 2-. Tasmiṃ kho pana bhante samaye nāgopi rakkhitabbo hoti tāpi bhaginiyo rakkhitabbā honti attāpi rakkhitabbo hoti. [1450] Na kho pana mayaṃ bhante abhijānāma tāsu bhaginīsu pāpakaṃ cittaṃ uppādetā . ayaṃ kho no bhante etamhā sambādhā añño sambādho sambādhataro ceva sambādhasaṅkhātataro cāti. [1451] Tasmā tiha thapatayo sambādho gharāvāso rajāpatho abbhokāso pabbajjā alaṃ ca pana vo thapatayo appamādāya. [1452] Catūhi kho thapatayo dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyano . Katamehi catūhi . idha thapatayo ariyasāvako buddhe aveccappasādena samannāgato hoti itipi so bhagavā .pe. satthā devamanussānaṃ buddho bhagavāti . dhamme saṅghe . vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇī vossaggarato yācayogo dānasaṃvibhāgarato . imehi kho thapatayo catūhi dhammehi samannāgato @Footnote: 1 Po. rājarahena ... vibhūsitānaṃ . 2 sukhedhitānanti vā pāṭho.

--------------------------------------------------------------------------------------------- page441.

Ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyano. [1453] Tumhe kho thapatayo buddhe aveccappasādena samannāgatā itipi so bhagavā .pe. satthā devamanussānaṃ buddho bhagavāti . Dhamme saṅghe . yaṃ kho pana kiñci kule deyyadhammaṃ sabbantaṃ appaṭivibhattaṃ sīlavantehi kalyāṇadhammehi . taṃ kiṃ maññatha thapatayo . Kati viya 1- te kosalesu manussā ye tumhākaṃ samasamā yadidaṃ dānadānasaṃvibhāgehīti 2- . lābhā no bhante suladdhaṃ no bhante yesaṃ no bhagavā evaṃ pajānātīti.


             The Pali Tipitaka in Roman Character Volume 19 page 435-441. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1434&items=20&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1434&items=20&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1434&items=20&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1434&items=20&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1434              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7811              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7811              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :