ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1482]  Sāvatthīnidānaṃ  .  brāhmaṇā  bhikkhave  udayagāminiṃ  nāma
paṭipadaṃ    paññapenti   te   sāvakaṃ   evaṃ   samādapenti   ehi   tvaṃ
ambho   purisa   kālasseva   uṭṭhāya   pācīnamukho  yāhi  so  tvaṃ  mā
sobbhaṃ    parivajjehi    mā   papātaṃ   mā   khāṇuṃ   mā   kaṇṭakaṭṭhānaṃ
mā  candanikaṃ  1-  mā  oḷigallaṃ  yattheva  2- papateyyāsi tattheva maraṇaṃ
āgameyyāsi   evaṃ   tvaṃ   ambho  purisa  kāyassa  bhedā  paraṃ  maraṇā
sugatiṃ saggaṃ lokaṃ upapajjissasīti.
@Footnote: 1 Ma. candaniyaṃ. 2 Ma. yattha.

--------------------------------------------------------------------------------------------- page453.

[1483] Taṃ kho panetaṃ bhikkhave brāhmaṇānaṃ bālagamanametaṃ mūḷhagamanametaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati . ahañca kho bhikkhave ariyassa vinaye udayagāminiṃ paṭipadaṃ paññapemi 1- yā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. [1484] Katamā ca sā bhikkhave udayagāminī paṭipadā yā ekantanibbidāya .pe. nibbānāya saṃvattati . idha bhikkhave ariyasāvako buddhe aveccappasādena samannāgato hoti itipi so bhagavā .pe. satthā devamanussānaṃ buddho bhagavāti . dhamme saṅghe . ariyakantehi sīlehi samannāgato hoti akkhaṇḍehi .pe. Samādhisaṃvattanikehi . ayaṃ kho sā bhikkhave udayagāminī paṭipadā yā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattatīti.


             The Pali Tipitaka in Roman Character Volume 19 page 452-453. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1482&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1482&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1482&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1482&items=3&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1482              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7991              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7991              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :