ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1574]   Sāvatthīnidānaṃ   .  ekamantaṃ  nisinnaṃ  kho  anāthapiṇḍikaṃ
gahapatiṃ    bhagavā    etadavoca    yato    kho   gahapati   ariyasāvakassa
pañca  bhayāni  verāni  vūpasantāni  ca  honti  catūhi  ca sotāpattiyaṅgehi
samannāgato   hoti   ariyo   cassa   ñāyo   paññāya   sudiṭṭho  hoti
suppaṭividdho   .   so   ākaṅkhamāno   attanāva  attānaṃ  byākareyya
khīṇanirayomhi      khīṇatiracchānayoniyo      khīṇapittivisayo      khīṇāpāya-
duggativinipāto      sotāpannohamasmi      avinipātadhammo      niyato
sambodhiparāyano.
@Footnote: 1-2 Ma. Yu. homi.
     [1575]   Katamāni  pañca  bhayāni  verāni  vūpasantāni  honti .
Yaṃ    gahapati    pāṇātipātī    pāṇātipātapaccayā   diṭṭhadhammikampi   bhayaṃ
veraṃ   pasavati   samparāyikampi   bhayaṃ   veraṃ   pasavati   cetasikampi  dukkhaṃ
domanassaṃ    paṭisaṃvedayati    pāṇātipātā    paṭiviratassa   evantaṃ   bhayaṃ
veraṃ   vūpasantaṃ   hoti   .   yaṃ   gahapati   adinnādāyī  .  yaṃ  gahapati
kāmesu  micchācārī  .  yaṃ  gahapati  musāvādī  .  yaṃ  gahapati surāmeraya-
majjapamādaṭṭhāyī      surāmerayamajjapamādaṭṭhānapaccayā     diṭṭhadhammikampi
bhayaṃ   veraṃ   pasavati  samparāyikampi  bhayaṃ  veraṃ  pasavati  cetasikampi  dukkhaṃ
domanassaṃ     paṭisaṃvedayati     surāmerayamajjapamādaṭṭhānā     paṭiviratassa
evantaṃ   bhayaṃ   veraṃ  vūpasantaṃ  hoti  .  imāni  pañca  bhayāni  verāni
vūpasantāni honti.
     [1576]  Katamehi  catūhi  sotāpattiyaṅgehi  samannāgato  hoti .
Idha    gahapati    ariyasāvako   buddhe   aveccappasādena   samannāgato
hoti  itipi  so  bhagavā  .pe.  satthā  devamanussānaṃ  buddho bhagavāti.
Dhamme  saṅghe  .  ariyakantehi  sīlehi  samannāgato  hoti  akkhaṇḍehi.
.pe.    Samādhisaṃvattanikehi    .    imehi    catūhi   sotāpattiyaṅgehi
samannāgato hoti.
     [1577]   Katamo   cassa  ariyo  ñāyo  paññāya  sudiṭṭho  hoti
suppaṭividdho    .    idha    gahapati   ariyasāvako   paṭiccasamuppādaññeva
sādhukaṃ   yoniso  manasikaroti  iti  imasmiṃ  sati  idaṃ  hoti  imassuppādā
Pādā   idaṃ   uppajjati   iti   imasmiṃ   asati   idaṃ  na  hoti  imassa
nirodhā  idaṃ  nirujjhati  .  yadidaṃ  avijjāpaccayā  saṅkhārā saṅkhārapaccayā
viññāṇaṃ    .pe.    evametassa    kevalassa   dukkhakkhandhassa   samudayo
hoti   .   avijjāya  tveva  asesavirāganirodhā  saṅkhāranirodho  .pe.
Evametassa   kevalassa   dukkhakkhandhassa   nirodho   hoti   .   ayamassa
ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho.
     [1578]   Yato  kho  gahapati  ariyasāvakassa  imāni  pañca  bhayāni
verāni  vūpasantāni  honti  imehi  catūhi  sotāpattiyaṅgehi  samannāgato
hoti  ayañcassa  ariyo  ñāyo  paññāya  sudiṭṭho  hoti  suppaṭividdho .
So    ākaṅkhamāno    attanāva   attānaṃ   byākareyya   khīṇanirayomhi
khīṇatiracchānayoniyo         khīṇapittivisayo        khīṇāpāyaduggativinipāto
sotāpannohamasmi avinipātadhammo niyato sambodhiparāyanoti.



             The Pali Tipitaka in Roman Character Volume 19 page 488-490. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1574&items=5&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1574&items=5              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1574&items=5&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1574&items=5&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1574              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :