ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1590]   Ekaṃ   samayaṃ   bhagavā   sakkesu   viharati  kapilavatthusmiṃ
nigrodhārāme  .  atha  kho  mahānāmo  sakko  yena bhagavā tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho   mahānāmo   sakko   bhagavantaṃ   etadavoca   kittāvatā
nu  kho  bhante  upāsako  hotīti  .  yato  kho  mahānāma  buddhaṃ  saraṇaṃ
gato   hoti   dhammaṃ   saraṇaṃ   gato  hoti  saṅghaṃ  saraṇaṃ  gato  hoti .
Ettāvatā kho mahānāma upāsako hotīti.
     [1591]  Kittāvatā  pana  bhante  upāsako  sīlasampanno hotīti.
Yato  kho  mahānāma  upāsako  pāṇātipātā paṭivirato hoti adinnādānā
paṭivirato   hoti   kāmesu   micchācārā   paṭivirato   hoti  musāvādā
paṭivirato    hoti    surāmerayamajjapamādaṭṭhānā   paṭivirato   hoti  .
Ettāvatā kho mahānāma upāsako sīlasampanno hotīti.
     [1592]  Kittāvatā  pana  bhante upāsako saddhāsampanno hotīti.
Idha   mahānāma   upāsako   saddho   hoti   saddahati  tathāgatassa  bodhiṃ
itipi   so   bhagavā   .pe.  satthā  devamanussānaṃ  buddho  bhagavāti .
Ettāvatā kho mahānāma upāsako saddhāsampanno hotīti.
     [1593]  Kittāvatā  pana  bhante  upāsako cāgasampanno hotīti.
Idha   mahānāma  upāsako  vigatamalamaccherena  cetasā  agāraṃ  ajjhāvasati
Muttacāgo   payatapāṇī   vossaggarato   yācayogo   dānasaṃvibhāgarato .
Ettāvatā kho mahānāma upāsako cāgasampanno hotīti.
     [1594]   Kittāvatā   pana   bhante   upāsako   paññāsampanno
hotīti   .   idha   mahānāma  upāsako  paññavā  hoti  udayatthagāminiyā
paññāya   samannāgato   ariyāya  nibbedhikāya  sammādukkhakkhayagāminiyā .
Ettāvatā kho mahānāma upāsako paññāsampanno hotīti.



             The Pali Tipitaka in Roman Character Volume 19 page 497-498. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1590&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1590&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1590&items=5              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1590&items=5              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1590              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :