ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1602]   Kathañca   nandiya  ariyasāvako  appamādavihārī  hoti .
Idha    nandiya    ariyasāvako   buddhe   aveccappasādena   samannāgato
hoti    itipi   so   bhagavā   .pe.   satthā   devamanussānaṃ   buddho
bhagavāti   .   so   tena  buddhe  aveccappasādena  asantuṭṭho  uttariṃ
vāyamati   divā   pavivekāya   rattiyā   paṭisallānāya   .  tassa  evaṃ
appamattassa    viharato    pāmujjaṃ    jāyati   pamuditassa   pīti   jāyati
pītimanassa   kāyo   passambhati   passaddhakāyo  sukhaṃ  vedayati  1-  sukhino
cittaṃ   samādhiyati   samāhite   citte   dhammā   pātubhavanti  .  dhammānaṃ
pātubhāvā   appamādavihārītveva   saṅkhaṃ   gacchati  .  puna  caparaṃ  nandiya
ariyasāvako   dhamme   saṅghe   .   ariyakantehi   sīlehi   samannāgato
hoti   akkhaṇḍehi  .pe.  samādhisaṃvattanikehi  .  so  tehi  ariyakantehi
sīlehi    asantuṭṭho    uttariṃ   vāyamati   divā   pavivekāya   rattiyā
@Footnote: 1 Ma. Yu. sabbattha vediyati.
Paṭisallānāya   .   tassa   evaṃ  appamattassa  viharato  pāmujjaṃ  jāyati
pamuditassa   pīti   jāyati   pītimanassa   kāyo   passambhati   passaddhakāyo
sukhaṃ   vedayati   sukhino   cittaṃ   samādhiyati   samāhite   citte   dhammā
pātubhavanti    .    dhammānaṃ    pātubhāvā   appamādavihārītveva   saṅkhaṃ
gacchati. Evaṃ kho nandiya ariyasāvako appamādavihārī hotīti.
                  Puññābhisandavaggo catuttho.
                        Tassuddānaṃ
         abhisandena 1- tayo vuttā     dve devapadāni ca
         sabhāgataṃ mahānāmo               vāsī 2- kāḷi ca nandiyāti.
                     -------------
@Footnote: 1 Ma. Yu. abhisandā. 2 Ma. Yu. vassaṃ.



             The Pali Tipitaka in Roman Character Volume 19 page 501-502. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1602&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1602&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1602&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1602&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1602              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=8085              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=8085              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :