ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1623]   Ekaṃ   samayaṃ   bhagavā   sāvatthiyaṃ   viharati   jetavane
anāthapiṇḍikassa   ārāme  .  tena  kho  pana  samayena  aññataro  bhikkhu
sāvatthiyaṃ   vassaṃ   vuttho   kapilavatthuṃ   anuppatto   hoti  kenaci  deva
karaṇīyena   .   assosuṃ  kho  kāpilavatthavā  sakyā  aññataro  kira  1-
@Footnote: 1 Yu. kirasaddo natthi.
Bhikkhu   sāvatthiyaṃ   vassaṃ   vuttho   kapilavatthuṃ  anuppattoti  .  atha  kho
kāpilavatthavā   sakyā   yena   so   bhikkhu  tenupasaṅkamiṃsu  upasaṅkamitvā
taṃ   bhikkhuṃ   abhivādetvā  ekamantaṃ  nisīdiṃsu  .  ekamantaṃ  nisinnā  kho
kāpilavatthavā sakyā taṃ bhikkhuṃ etadavocuṃ
     [1624]  Kacci  bhante  bhagavā arogo ceva balavā cāti. Arogo
ceva  āvuso  bhagavā balavā cāti. Kacci pana bhante sārīputtamoggallānā
arogā    ceva   balavanto   cāti   .   sārīputtamoggallānāpi   kho
āvuso  arogā  ceva  balavanto  cāti  .  kacci  pana bhante bhikkhusaṅgho
arogo   ca   balavā  cāti  .  bhikkhusaṅghopi  kho  āvuso  arogo  ca
balavā   cāti   .  atthi  pana  te  bhante  kiñci  iminā  antaravassena
bhagavato   sammukhā   sutaṃ   sammukhā   paṭiggahitanti   .   sammukhā   metaṃ
āvuso   bhagavato   sutaṃ   sammukhā   paṭiggahitaṃ   appakā   te  bhikkhave
bhikkhū   ye  āsavānaṃ  khayā  anāsavaṃ  cetovimuttiṃ  paññāvimuttiṃ  diṭṭheva
dhamme   sayaṃ   abhiññā   sacchikatvā   upasampajja   viharanti   atha   kho
eteva   bahutarā   bhikkhū   ye   pañcannaṃ   orambhāgiyānaṃ  saññojanānaṃ
parikkhayā     opapātikā     tattha     parinibbāyino    anāvattidhammā
asmā lokāti.
     {1624.1}  Aparaṃpi  kho  me  āvuso bhagavato sammukhā sutaṃ sammukhā
paṭiggahitaṃ   appakā   te   bhikkhave  bhikkhū  ye  pañcannaṃ  orambhāgiyānaṃ
saññojanānaṃ      parikkhayā     opapātikā     tattha     parinibbāyino
anāvattidhammā    asmā    lokā    atha    kho    eteva   bahutarā
Bhikkhū   ye   tiṇṇaṃ   saññojanānaṃ   parikkhayā   rāgadosamohānaṃ  tanuttā
sakadāgāmino  sakideva  imaṃ  lokaṃ  āgantvā  dukkhassantaṃ  karissantīti .
Aparaṃpi   kho   me   āvuso  bhagavato  sammukhā  sutaṃ  sammukhā  paṭiggahitaṃ
appakā   te   bhikkhave   bhikkhū   ye    tiṇṇaṃ   saññojanānaṃ  parikkhayā
rāgadosamohānaṃ   tanuttā  sakadāgāmino  sakideva  imaṃ  lokaṃ  āgantvā
dukkhassantaṃ   karissanti   atha   kho   eteva  bahutarā  bhikkhū  ye  tiṇṇaṃ
saññojanānaṃ     parikkhayā     sotāpannā     avinipātadhammā    niyatā
sambodhiparāyanāti.



             The Pali Tipitaka in Roman Character Volume 19 page 510-512. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1623&items=2&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1623&items=2              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1623&items=2&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1623&items=2&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1623              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=8111              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=8111              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :