ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1660]  Mā  bhikkhave  pāpake  akusale  vitakke vitakketha 1-.
@Footnote: 1 Ma. Yu. vitakkeyyātha.

--------------------------------------------------------------------------------------------- page524.

Seyyathīdaṃ . kāmavitakkaṃ byāpādavitakkaṃ vihiṃsāvitakkaṃ . taṃ kissa hetu . nete bhikkhave vitakkā atthasañhitā nādibrahmacariyakā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattanti . vitakkantā 1- ca kho tumhe bhikkhave idaṃ dukkhanti vitakkeyyātha ayaṃ dukkhasamudayoti vitakkeyyātha ayaṃ dukkhanirodhoti vitakkeyyātha ayaṃ dukkhanirodhagāminī paṭipadāti vitakkeyyātha . Taṃ kissa hetu. Ete bhikkhave vitakkā atthasañhitā [2]- ete ādibrahmacariyakā ete nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti . tasmā tiha bhikkhave idaṃ dukkhanti yogo karaṇīyo .pe. ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti. [1661] Mā bhikkhave pāpakaṃ akusalaṃ cittaṃ cintetha 3- sassato lokoti vā asassato lokoti vā antavā lokoti vā anantavā lokoti vā taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vā hoti tathāgato paraṃ maraṇāti vā na hoti tathāgato paraṃ maraṇāti vā hoti ca na ca hoti tathāgato paraṃ maraṇāti vā neva hoti na na hoti tathāgato paraṃ maraṇāti vā . taṃ kissa hetu . nesā bhikkhave cintā atthasañhitā nādibrahmacariyakā na nibbidāya na virāgāya na nirodhāya na @Footnote: 1 Ma. Yu. vitakkentā. 2 Yu. brahmacariyakā. 3 Ma. Yu. cinteyyātha.

--------------------------------------------------------------------------------------------- page525.

Upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati 1- . Cintentā ca kho tumhe bhikkhave idaṃ dukkhanti cinteyyātha ayaṃ dukkhasamudayoti cinteyyātha ayaṃ dukkhanirodhoti cinteyyātha ayaṃ dukkhanirodhagāminī paṭipadāti cinteyyātha . taṃ kissa hetu . Esā bhikkhave cintā atthasañhitā esā ādibrahmacariyakā esā nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati . tasmā tiha bhikkhave idaṃ dukkhanti yogo karaṇīyo .pe. Ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti. [1662] Mā bhikkhave viggāhikakathaṃ kathetha 2- na tvaṃ imaṃ dhammavinayaṃ ājānāsi ahaṃ imaṃ dhammavinayaṃ ājānāmi kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi micchāpaṭipanno tvamasi ahamasmi sammāpaṭipanno pure vacanīyaṃ pacchā avaca pacchā vacanīyaṃ pure avaca sahitaṃ me asahitante āciṇṇante 3- viparāvattaṃ āropito te vādo paravādappamokkhāya 4- niggahitosi nibbedhehi vā sace pahosīti . Taṃ kissa hetu . nesā bhikkhave kathā atthasañhitā nādibrahmacariyakā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati . kathentā ca kho tumhe bhikkhave idaṃ dukkhanti katheyyātha ayaṃ dukkhasamudayoti @Footnote: 1 Yu. saṃvattanti. 2 Ma. Yu. katheyyātha. 3 Ma. adhiciṇṇaṃ te .... @4 Ma. Yu. caravādappamokkhāya.

--------------------------------------------------------------------------------------------- page526.

Katheyyātha ayaṃ dukkhanirodhoti katheyyātha ayaṃ dukkhanirodhagāminī paṭipadāti .pe. Yogo karaṇīyoti.


             The Pali Tipitaka in Roman Character Volume 19 page 523-526. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1660&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1660&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1660&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1660&items=3&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1660              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :