ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1692]  Dhāretha  no  tumhe  bhikkhave  mayā cattāri ariyasaccāni
desitānīti   .   evaṃ   vutte   aññataro   bhikkhu  bhagavantaṃ  etadavoca
ahaṃ  kho  bhante  dhāremi  bhagavatā  cattāri  ariyasaccāni  desitānīti .
Yathākathaṃ  pana  tvaṃ  bhikkhu  dhāresi  mayā cattāri ariyasaccāni desitānīti.
Dukkhaṃ  khvāhaṃ  bhante  bhagavatā  paṭhamaṃ  ariyasaccaṃ  desitaṃ  dhāremi. Yo hi
koci   bhante  samaṇo  vā  brāhmaṇo  vā  evaṃ  vadeyya  netaṃ  dukkhaṃ
paṭhamaṃ    ariyasaccaṃ   yaṃ   samaṇena   gotamena   desitaṃ   ahametaṃ   dukkhaṃ
paṭhamaṃ    ariyasaccaṃ    paccakkhāya    aññaṃ    dukkhaṃ    paṭhamaṃ    ariyasaccaṃ
paññapessāmīti  netaṃ  ṭhānaṃ  vijjati  .  dukkhasamudayaṃ  khvāhaṃ bhante bhagavatā
.pe.    dukkhanirodhagāminīpaṭipadaṃ    khvāhaṃ    bhante    bhagavatā   catutthaṃ
ariyasaccaṃ   desitaṃ   dhāremi   .   yo   hi  koci  bhante  samaṇo  vā
brāhmaṇo    vā    evaṃ    vadeyya    netaṃ   dukkhanirodhagāminīpaṭipadā
catutthaṃ    ariyasaccaṃ    yaṃ    samaṇena    gotamena    desitaṃ    ahametaṃ
dukkhanirodhagāminīpaṭipadaṃ     catutthaṃ     ariyasaccaṃ     paccakkhāya     aññaṃ
dukkhanirodhagāminīpaṭipadaṃ       catutthaṃ       ariyasaccaṃ      paññapessāmīti
netaṃ  ṭhānaṃ  vijjati  .  evaṃ  khvāhaṃ  bhante  dhāremi  bhagavatā  cattāri
ariyasaccāni desitānīti.
     [1693]  Sādhu  sādhu  bhikkhu  sādhu  kho  tvaṃ  bhikkhu  dhāresi mayā

--------------------------------------------------------------------------------------------- page538.

Cattāri ariyasaccāni desitāni . dukkhaṃ kho bhikkhu mayā paṭhamaṃ ariyasaccaṃ desitaṃ tathā naṃ dhārehi . yo hi koci bhikkhu samaṇo vā brāhmaṇo vā evaṃ vadeyya netaṃ dukkhaṃ paṭhamaṃ ariyasaccaṃ yaṃ 1- samaṇena gotamena desitaṃ ahametaṃ dukkhaṃ paṭhamaṃ ariyasaccaṃ paccakkhāya aññaṃ dukkhaṃ paṭhamaṃ ariyasaccaṃ paññapessāmīti netaṃ ṭhānaṃ vijjati . dukkhasamudayo kho bhikkhu .pe. dukkhanirodho kho bhikkhu .pe. dukkhanirodhagāminīpaṭipadā kho bhikkhu mayā catutthaṃ ariyasaccaṃ desitaṃ tathā naṃ dhārehi . yo hi koci bhikkhu samaṇo vā brāhmaṇo vā evaṃ vadeyya netaṃ dukkhanirodhagāminīpaṭipadā catutthaṃ ariyasaccaṃ yaṃ samaṇena gotamena desitaṃ ahametaṃ dukkhanirodha- gāminīpaṭipadaṃ catutthaṃ ariyasaccaṃ paccakkhāya aññaṃ dukkhanirodhagāminī- paṭipadaṃ catutthaṃ ariyasaccaṃ paññapessāmīti netaṃ ṭhānaṃ vijjati . evaṃ kho tvaṃ bhikkhu dhārehi mayā cattāri ariyasaccāni desitāni. Tasmā tiha bhikkhu idaṃ dukkhanti yogo karaṇīyo .pe. ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.


             The Pali Tipitaka in Roman Character Volume 19 page 537-538. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1692&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1692&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1692&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1692&items=2&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1692              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :