ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1719]   Seyyathāpi   bhikkhave   puriso   yaṃ   imasmiṃ  jambudīpe
@Footnote: 1 Ma. Yu. āmeṇḍitaṃ. 2 Ma. ayaṃ pāṭho natthi.
Tiṇakaṭṭhasākhāpalāsaṃ  tacchetvā  1-  ekajjhaṃ  saṃhareyya  ekajjhaṃ saṃharitvā
sūlaṃ   kareyya   sūlaṃ   katvā   ye  mahāsamudde  mahantakā  pāṇā  te
mahantakesu   sūlesu   āvuneyya   ye   mahāsamudde   majjhimakā  pāṇā
te   majjhimakesu   sūlesu  āvuneyya  ye  mahāsamudde  sukhumakā  pāṇā
te  sukhumakesu  sūlesu  āvuneyya . Apariyādinnā ca bhikkhave mahāsamudde
oḷārikā   pāṇā   assu   atha   imasmiṃ  jambudīpe  tiṇakaṭṭhasākhāpalāsaṃ
parikkhayaṃ     pariyādānaṃ     gaccheyya    .    ito    2-    bahutarā
kho  bhikkhave  mahāsamudde  sukhumakā  pāṇā  ye  na  sukarā  sūlena  3-
āvunituṃ  .  taṃ  kissa  hetu  .  sukhumakattā  4-  bhikkhave attabhāvassa.
Evaṃ   mahā  kho  bhikkhave  apāyo  .  evaṃ  mahantasmā  kho  bhikkhave
apāyasmā   parimutto   diṭṭhisampanno   puggalo   idaṃ  dukkhanti  yathābhūtaṃ
pajānāti  .pe.  ayaṃ  dukkhanirodhagāminī  paṭipadāti  yathābhūtaṃ  pajānāti .
Tasmā   tiha   bhikkhave   idaṃ   dukkhanti   yogo   karaṇīyo  .pe.  ayaṃ
dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.
     [1720]   Suriyassa  5-  bhikkhave  udayato  etaṃ  pubbaṅgamaṃ  etaṃ
pubbanimittaṃ   yadidaṃ  aruṇuggaṃ  .  evameva  kho  bhikkhave  bhikkhuno  catunnaṃ
ariyasaccānaṃ   yathābhūtaṃ   abhisamayāya   etaṃ   pubbaṅgamaṃ  etaṃ  pubbanimittaṃ
yadidaṃ  sammādiṭṭhi  .  sammādiṭṭhikassetaṃ  6-  bhikkhave  bhikkhuno  pāṭikaṅkhaṃ
idaṃ    dukkhanti   yathābhūtaṃ   pajānissati   .pe.   ayaṃ   dukkhanirodhagāminī
paṭipadāti    yathābhūtaṃ    pajānissati   .   tasmā   tiha   bhikkhave   idaṃ
@Footnote: 1 Yu. taṃ chetvā. 2 Yu. ato. 3 Ma. Yu. sūlesu. 4 Ma. Yu. sukhumattā.
@5 Ma. sūriyassa. 6 Ma. ... tassetaṃ.
Dukkhanti   yogo   karaṇīyo   .pe.   ayaṃ   dukkhanirodhagāminī   paṭipadāti
yogo karaṇīyoti.
     [1721]  Yāvakīvañca  bhikkhave  candimasuriyā  loke nuppajjanti neva
tāva   mahato  ālokassa  pātubhāvo  hoti  mahato  obhāsassa  andhatamaṃ
tadā    hoti   andhakāratimisā   neva   tāva   rattindivā   paññāyanti
na    māsaddhamāsā    paññāyanti    na   utusaṃvaccharā   paññāyanti  .
Yato   ca   kho   bhikkhave  candimasuriyā  loke  uppajjanti  atha  mahato
ālokassa   pātubhāvo   hoti   mahato  obhāsassa  neva  andhatamaṃ  1-
tadā    hoti    na    andhakāratimisā    atha   rattindivā   paññāyanti
māsaddhamāsā      paññāyanti      utusaṃvaccharā      paññāyanti    .
Evameva   kho   bhikkhave  yāvakīvañca  tathāgato  loke  nuppajjati  arahaṃ
sammāsambuddho   neva   tāva   mahato   ālokassa   pātubhāvo   hoti
mahato    obhāsassa    andhatamaṃ   tadā   hoti   andhakāratimisā   neva
tāva   catunnaṃ   ariyasaccānaṃ   ācikkhaṇā   hoti   desanā   paññāpanā
paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ.
     {1721.1}  Yato  ca  kho  bhikkhave tathāgato loke uppajjati arahaṃ
sammāsambuddho   atha   mahato   ālokassa   pātubhāvo   hoti   mahato
obhāsassa   neva   andhatamaṃ   tadā   hoti   na   andhakāratimisā   atha
catunnaṃ     ariyasaccānaṃ    ācikkhaṇā    hoti    desanā    paññāpanā
paṭṭhapanā   vivaraṇā   vibhajanā   uttānīkammaṃ   .   katamesaṃ   catunnaṃ .
Dukkhassa       ariyasaccassa       .pe.       dukkhanirodhagāminīpaṭipadāya
@Footnote: 1 Ma. andhakāratamaṃ.
Ariyasaccassa   .   tasmā   tiha  bhikkhave  idaṃ  dukkhanti  yogo  karaṇīyo
.pe. Ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.



             The Pali Tipitaka in Roman Character Volume 19 page 551-554. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1719&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1719&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1719&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1719&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1719              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :