ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1746]   Seyyathāpi  bhikkhave  sineru  pabbatarājā  2-  parikkhayaṃ
pariyādānaṃ   gaccheyya   ṭhapetvā  satta  muggamattiyo  pāsāṇasakkharā .
Taṃ  kiṃ  maññatha  bhikkhave  katamaṃ  nu  kho  bahutaraṃ  .  yaṃ  3- vā sinerussa
pabbatarājassa    parikkhīṇaṃ    pariyādinnaṃ   yā   ca   satta   muggamattiyo
pāsāṇasakkharā     avasiṭṭhāti     .     etadeva    bhante    bahutaraṃ
sinerussa    pabbatarājassa    yadidaṃ   parikkhīṇaṃ   pariyādinnaṃ   appamattikā
@Footnote: 1 Ma. vā. 2 Ma. Yu. pabbatarājāyaṃ. 3 Ma. Yu. yā.
Satta   muggamattiyo   pāsāṇasakkharā   avasiṭṭhā   saṅkhampi   na  upenti
upanidhampi   na  upenti  kalabhāgampi  na  upenti  sinerussa  pabbatarājassa
parikkhīṇaṃ    pariyādinnaṃ   upanidhāya   satta   muggamattiyo   pāsāṇasakkharā
avasiṭṭhāti.
     {1746.1}  Evameva  kho  bhikkhave  ariyasāvakassa  diṭṭhisampannassa
puggalassa     abhisametāvino     etadeva     bahutaraṃ    dukkhaṃ    yadidaṃ
parikkhīṇaṃ    pariyādinnaṃ    appamattakaṃ    avasiṭṭhaṃ   saṅkhampi   na   upeti
upanidhampi    na   upeti   kalabhāgampi   na   upeti   purimaṃ   dukkhakkhandhaṃ
parikkhīṇaṃ   pariyādinnaṃ   upanidhāya   yadidaṃ  sattakkhattuṃparamatā  .  yo  idaṃ
dukkhanti   yathābhūtaṃ   pajānāti   .pe.   ayaṃ  dukkhanirodhagāminī  paṭipadāti
yathābhūtaṃ  pajānāti  .  tasmā  tiha  bhikkhave  idaṃ  dukkhanti yogo karaṇīyo
.pe. Ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.
                     Papātavaggo pañcamo.
                         Tassuddānaṃ
         cintā papāto pariḷāho      kūṭaṃ vālandhakārinaṃ 1-
         chiggaḷena ca dve vuttā         sineru apare duveti.
                    ---------------
@Footnote: 1 Sī. kuṭaṅgalandhakārinaṃ. Ma. kūṭaṃ vālandhakāro ca. Yu. kuṭāgārandhakārinaṃ.



             The Pali Tipitaka in Roman Character Volume 19 page 570-571. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1746&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1746&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1746&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1746&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1746              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :