ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
                    Abhisamayavaggo chaṭṭho
     [1747]   Atha  kho  bhagavā  parittaṃ  nakhasikhāyaṃ  paṃsu  āropetvā
bhikkhū   āmantesi   taṃ   kiṃ  maññatha  bhikkhave  katamaṃ  nu  kho  bahutaraṃ .
Yo  vāyaṃ  mayā  paritto  nakhasikhāyaṃ  paṃsu āropito ayaṃ vā mahāpaṭhavīti.
Etadeva     bhante     bahutaraṃ     yadidaṃ    mahāpaṭhavī    appamattakāyaṃ
bhagavatā   paritto   nakhasikhāyaṃ   paṃsu   āropito   saṅkhampi   na  upeti
upanidhampi   na   upeti   kalabhāgampi   na   upeti   mahāpaṭhaviṃ  upanidhāya
bhagavatā  paritto  nakhasikhāyaṃ  paṃsu  āropitoti  .  evameva  kho bhikkhave
ariyasāvakassa       diṭṭhisampannassa       puggalassa      abhisametāvino
etadeva    bahutaraṃ    dukkhaṃ   yadidaṃ   parikkhīṇaṃ   pariyādinnaṃ   appamattakaṃ
avasiṭṭhaṃ   saṅkhampi   na   upeti   upanidhampi   na  upeti  kalabhāgampi  na
upeti    purimaṃ    dukkhakkhandhaṃ   parikkhīṇaṃ   pariyādinnaṃ   upanidhāya   yadidaṃ
sattakkhattuṃparamatā   .   yo   idaṃ   dukkhanti  yathābhūtaṃ  pajānāti  .pe.
Ayaṃ   dukkhanirodhagāminī   paṭipadāti   yathābhūtaṃ   pajānāti  .  tasmā  tiha
bhikkhave   idaṃ   dukkhanti   yogo  karaṇīyo  .pe.  ayaṃ  dukkhanirodhagāminī
paṭipadāti yogo karaṇīyoti.
     [1748]   Seyyathāpi   bhikkhave   pokkharaṇī   paññāsa   yojanāni
āyāmena    paññāsa    yojanāni    vitthārena    paññāsa   yojanāni
ubbedhena   puṇṇā   udakassa   samatittikā   kākapeyyā   tato  puriso
Kusaggena   udakaṃ   uddhareyya   .   taṃ   kiṃ   maññatha   bhikkhave   katamaṃ
nu   kho   bahutaraṃ   .  yaṃ  vā  kusaggena  ubbhataṃ  yaṃ  vā  pokkharaṇiyā
udakanti   .   etadeva   bhante   bahutaraṃ   yadidaṃ   pokkharaṇiyā   udakaṃ
appamattakaṃ   kusaggena   udakaṃ   ubbhataṃ   saṅkhampi   na  upeti  upanidhampi
na   upeti   kalabhāgampi   na   upeti   pokkharaṇiyā   udakaṃ   upanidhāya
kusaggena  udakaṃ  ubbhatanti  .  evameva  1-  kho  bhikkhave ariyasāvakassa
.pe. Yogo karaṇīyoti.
     [1749]   Seyyathāpi   bhikkhave   yatthimā   mahānadiyo  saṃsandanti
samenti  .  seyyathīdaṃ  .  gaṅgā  yamunā  aciravatī  sarabhū  mahī  .  tato
puriso   dve   vā   tīṇi   vā   udakaphusitāni   uddhareyya  .  taṃ  kiṃ
maññatha   bhikkhave  katamaṃ  nu  kho  bahutaraṃ  .  yāni  vā  2-  dve  vā
tīṇi   vā   udakaphusitāni   ubbhatāni   yaṃ   vā   sambhejjaṃ  udakanti .
Etadeva    bhante    bahutaraṃ   yadidaṃ   sambhejjaṃ   udakaṃ   appamattakāni
dve   vā   tīṇi   vā   udakaphusitāni   ubbhatāni  saṅkhampi  na  upenti
upanidhampi   na   upenti   kalabhāgampi   na   upenti   sambhejjaṃ   udakaṃ
upanidhāya   dve   vā  tīṇi  vā  udakaphusitāni  ubbhatānīti  .  evameva
kho bhikkhave ariyasāvakassa (soyeva peyyālo) yogo karaṇīyoti.
     [1750]   Seyyathāpi   bhikkhave   yatthimā   mahānadiyo  saṃsandanti
samenti   .   seyyathīdaṃ  .  gaṅgā  yamunā  aciravatī  sarabhū  mahī  .  taṃ
udakaṃ   parikkhayaṃ   pariyādānaṃ   gaccheyya  ṭhapetvā  dve  vā  tīṇi  vā
@Footnote: 1 Yu. evaṃ kho. 2 Ma. yāni dve vā.
Udakaphusitāni   .  taṃ  kiṃ  maññatha  bhikkhave  katamaṃ  nu  kho  bahutaraṃ  .  yaṃ
vā  sambhejjaṃ  udakaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya 1- dve 2- vā tīṇi 3-
vā   udakaphusitāni   avasiṭṭhānīti  .  etadeva  bhante  bahutaraṃ  sambhejjaṃ
udakaṃ   yadidaṃ   parikkhīṇaṃ   pariyādinnaṃ   appamattakāni   dve   vā   tīṇi
vā   udakaphusitāni   avasiṭṭhāni   saṅkhampi   na   upenti   upanidhampi  na
upenti   kalabhāgampi   na  upenti  sambhejjaṃ  udakaṃ  parikkhīṇaṃ  pariyādinnaṃ
upanidhāya   dve  vā  tīṇi  vā  udakaphusitāni  avasiṭṭhānīti  .  evameva
kho bhikkhave ariyasāvakassa .pe. Yogo karaṇīyoti.
     [1751]    Seyyathāpi    bhikkhave   puriso   mahāpaṭhaviyā   satta
kolaṭṭhimattiyo   guḷikā   upanikkhipeyya   .   taṃ   kiṃ   maññatha  bhikkhave
katamaṃ   nu   kho   bahutaraṃ   .   yā  vā  satta  kolaṭṭhimattiyo  guḷikā
upanikkhittā   ayaṃ   vā  mahāpaṭhavīti  .  etadeva  bhante  bahutaraṃ  yadidaṃ
mahāpaṭhavī    appamattikā   satta   kolaṭṭhimattiyo   guḷikā   upanikkhittā
saṅkhampi   na   upenti   upanidhampi  na  upenti  kalabhāgampi  na  upenti
mahāpaṭhavī   upanidhāya   satta   kolaṭṭhimattiyo   guḷikā  upanikkhittāti .
Evameva   kho   bhikkhave   ariyasāvakassa  (soyeva  peyyālo)  yogo
karaṇīyoti.
     [1752]   Seyyathāpi   bhikkhave   mahāpaṭhavī   parikkhayaṃ  pariyādānaṃ
gaccheyya   ṭhapetvā   satta   kolaṭṭhimattiyo  guḷikā  .  taṃ  kiṃ  maññatha
bhikkhave   katamaṃ   nu   kho   bahutaraṃ   .  yaṃ  vā  mahāpaṭhaviyā  parikkhīṇaṃ
@Footnote: 1 Ma. Yu. yāni. 2-3 Yu. ime pāṭhā natthi.
Pariyādinnaṃ   yā   vā   satta   kolaṭṭhimattiyo   guḷikā  avasiṭṭhāti .
Etadeva   bhante   bahutaraṃ   mahāpaṭhaviyā   yadidaṃ   parikkhīṇaṃ   pariyādinnaṃ
appamattikā    satta    kolaṭṭhimattiyo    guḷikā    avasiṭṭhā   saṅkhampi
na  upenti  upanidhampi  na  upenti  kalabhāgampi na upenti mahāpaṭhaviyā 1-
parikkhīṇaṃ    pariyādinnaṃ    upanidhāya    satta    kolaṭṭhimattiyo    guḷikā
avasiṭṭhāti    .   evameva   kho   bhikkhave   ariyasāvakassa   (soyeva
peyyālo) yogo karaṇīyoti.
     [1753]  Seyyathāpi  bhikkhave  puriso  mahāsamudde 2- dve vā tīṇi
vā  udakaphusitāni  uddhareyya  3-  .  taṃ  kiṃ  maññatha  bhikkhave  katamaṃ  nu
kho  bahutaraṃ  .  yāni  vā  4-  dve  vā tīṇi vā udakaphusitāni ubbhatāni
yaṃ   vā   mahāsamudde   udakanti   .   etadeva  bhante  bahutaraṃ  yadidaṃ
mahāsamudde   udakaṃ   appamattakāni   dve   vā  tīṇi  vā  udakaphusitāni
ubbhatāni   saṅkhampi   na  upenti  upanidhampi  na  upenti  kalabhāgampi  na
upenti  mahāsamudde  udakaṃ  upanidhāya  dve  vā  tīṇi  vā  udakaphusitāni
ubbhatānīti  .  evameva  kho  bhikkhave ariyasāvakassa (soyeva peyyālo)
yogo karaṇīyoti.
     [1754]  Seyyathāpi  bhikkhave  mahāsamuddo  5-  parikkhayaṃ pariyādānaṃ
gaccheyya   ṭhapetvā   dve   vā   tīṇi   vā  udakaphusitāni  .  taṃ  kiṃ
maññatha   bhikkhave   katamaṃ   nu   kho   bahutaraṃ   .  yaṃ  vā  mahāsamudde
@Footnote: 1 Ma. Yu. paṭhavī .   2 Ma. mahāsamuddato .  3 Ma. uddharitāni .  4 Ma. vāsaddo natthi.
@evamuparipi .   5 Ma. Yu. mahāsamudde udakaṃ.
Udakaṃ  parikkhīṇaṃ  pariyādinnaṃ  yāni  vā  dve  vā  tīṇi  vā  udakaphusitāni
avasiṭṭhānīti   .   etadeva   bhante  bahutaraṃ  mahāsamudde  udakaṃ  [1]-
parikkhīṇaṃ   pariyādinnaṃ   appamattakāni   dve  vā  tīṇi  vā  udakaphusitāni
avasiṭṭhāni   saṅkhampi   na   upenti   upanidhampi  na  upenti  kalabhāgampi
na   upenti   mahāsamudde  udakaṃ  parikkhīṇaṃ  pariyādinnaṃ  upanidhāya  [2]-
dve  vā  tīṇi  vā  udakaphusitāni  avasiṭṭhānīti  .  evameva kho bhikkhave
ariyasāvakassa (soyeva peyyālo) yogo karaṇīyoti.
     [1755]  Seyyathāpi  bhikkhave  puriso  himavato  pabbatarājassa satta
sāsapamattiyo    pāsāṇasakkharā    upanikkhipeyya   .   taṃ   kiṃ   maññatha
bhikkhave   katamaṃ   nu   kho   bahutaraṃ   .  yā  vā  satta  sāsapamattiyo
pāsāṇasakkharā    upanikkhittā   ayaṃ   vā   himavā   pabbatarājāti  .
Etadeva   bhante   bahutaraṃ   yadidaṃ   himavā   pabbatarājā   appamattikā
satta    sāsapamattiyo    pāsāṇasakkharā    upanikkhittā    saṅkhampi   na
upenti   upanidhampi   na   upenti   kalabhāgampi   na   upenti  himavantaṃ
pabbatarājānaṃ     upanidhāya     satta    sāsapamattiyo    pāsāṇasakkharā
upanikkhittāti   .  evameva  kho  bhikkhave  ariyasāvakassa  .pe.  yogo
karaṇīyoti.
     [1756]   Seyyathāpi   bhikkhave   himavā   pabbatarājā   parikkhayaṃ
pariyādānaṃ   gaccheyya  ṭhapetvā  satta  sāsapamattiyo  pāsāṇasakkharā .
Taṃ   kiṃ   maññatha   bhikkhave  katamaṃ  nu  kho  bahutaraṃ  .  yaṃ  vā  himavato
@Footnote: 1 Ma. Yu. yadidaṃ. 2 Ma. yāni.
Pabbatarājassa   parikkhīṇaṃ   pariyādinnaṃ   yā   vā   satta   sāsapamattiyo
pāsāṇasakkharā   avasiṭṭhāti   .   etadeva   bhante   bahutaraṃ   himavato
pabbatarājassa    yadidaṃ    parikkhīṇaṃ    pariyādinnaṃ    appamattikā    satta
sāsapamattiyo    pāsāṇasakkharā    avasiṭṭhā    saṅkhampi    na   upenti
upanidhampi   na   upenti  kalabhāgampi  na  upenti  himavato  pabbatarājassa
parikkhīṇaṃ   pariyādinnaṃ   upanidhāya   satta   sāsapamattiyo   pāsāṇasakkharā
avasiṭṭhāti.
     {1756.1}  Evameva  kho  bhikkhave  ariyasāvakassa  diṭṭhisampannassa
puggalassa     abhisametāvino     etadeva     bahutaraṃ    dukkhaṃ    yadidaṃ
parikkhīṇaṃ    pariyādinnaṃ    appamattakaṃ    avasiṭṭhaṃ   saṅkhampi   na   upeti
upanidhampi    na   upeti   kalabhāgampi   na   upeti   purimaṃ   dukkhakkhandhaṃ
parikkhīṇaṃ    pariyādinnaṃ   upanidhāya   yadidaṃ   sattakkhattuṃparamatā   .   yo
idaṃ    dukkhanti    yathābhūtaṃ   pajānāti   .pe.   ayaṃ   dukkhanirodhagāminī
paṭipadāti   yathābhūtaṃ   pajānāti   .  tasmā  tiha  bhikkhave  idaṃ  dukkhanti
yogo    karaṇīyo   .pe.   ayaṃ   dukkhanirodhagāminī   paṭipadāti   yogo
karaṇīyoti.
                    Abhisamayavaggo chaṭṭho.
                        Tassuddānaṃ
         nakhasikhāpokkharaṇiyo        sambhejja apare duve
         paṭhavī dvesamuddehi          dvemā ca pabbatūpamāti.
                    --------------



             The Pali Tipitaka in Roman Character Volume 19 page 572-577. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1747&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1747&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1747&items=10              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1747&items=10              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1747              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=8410              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=8410              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :