ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
              Āmakadhaññapeyyāle tatiyavaggo navamo
     [1776] Evameva kho bhikkhave appakā te sattā ye naccagītavādita-
visūkadassanā   paṭiviratā   atha   kho   eteva   bahutarā   sattā  ye
naccagītavāditavisūkadassanā appaṭiviratā. Taṃ kissa hetu .pe.
     [1777]   Evameva   kho   bhikkhave   appakā  te  sattā  ye
uccāsayanamahāsayanā     paṭiviratā    atha    kho    eteva    bahutarā
sattā ye uccāsayanamahāsayanā appaṭiviratā .pe.
     [1778]   Evameva   kho   bhikkhave   appakā  te  sattā  ye
jātarūparajatapaṭiggahaṇā    paṭiviratā    atha    kho    eteva    bahutarā
sattā ye jātarūparajatapaṭiggahaṇā appaṭiviratā .pe.
     [1779]   Evameva   kho   bhikkhave   appakā  te  sattā  ye
āmakadhaññapaṭiggahaṇā     paṭiviratā    atha    kho    eteva    bahutarā
sattā ye āmakadhaññapaṭiggahaṇā appaṭiviratā .pe.
     [1780]  Evameva  kho  bhikkhave appakā te sattā ye āmakamaṃsa-
paṭiggahaṇā   paṭiviratā   atha   kho   eteva   bahutarā   sattā   ye
āmakamaṃsapaṭiggahaṇā appaṭiviratā .pe.
     [1781]   Evameva   kho   bhikkhave   appakā  te  sattā  ye
itthīkumārikapaṭiggahaṇā    paṭiviratā    atha    kho    eteva    bahutarā
sattā ye itthīkumārikapaṭiggahaṇā appaṭiviratā .pe.
     [1782]   Evameva   kho   bhikkhave   appakā  te  sattā  ye
dāsīdāsapaṭiggahaṇā   paṭiviratā   atha   kho   eteva   bahutarā   sattā
ye dāsīdāsapaṭiggahaṇā appaṭiviratā .pe.
     [1783]   Evameva   kho   bhikkhave   appakā  te  sattā  ye
ajeḷakapaṭiggahaṇā    paṭiviratā   atha   kho   eteva   bahutarā   sattā
ye ajeḷakapaṭiggahaṇā appaṭiviratā .pe.
     [1784]   Evameva   kho   bhikkhave   appakā  te  sattā  ye
kukkuṭasūkarapaṭiggahaṇā   paṭiviratā   atha   kho   eteva   bahutarā  sattā
ye kukkuṭasūkarapaṭiggahaṇā appaṭiviratā .pe.
     [1785]   Evameva   kho   bhikkhave   appakā  te  sattā  ye
hatthigavassavaḷavāpaṭiggahaṇā    1-    paṭiviratā    atha    kho    eteva
bahutarā sattā ye hatthigavassavaḷavāpaṭiggahaṇā appaṭiviratā.
                        Vaggo.
                        Uddānaṃ
         naccaṃ sayanaṃ rajataṃ              dhaññaṃ maṃsaṃ kumārikā 2-
         dāsī ajeḷakañceva          kukkuṭasūkarahatthinoti.
                    ---------------
@Footnote: 1 Ma. ... vaḷavapaṭiggahaṇā. evamuparipi. 2 Yu. kumāriyaṃ.



             The Pali Tipitaka in Roman Character Volume 19 page 583-584. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1776&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1776&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1776&items=10              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1776&items=10              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1776              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=8448              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=8448              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :