ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
                  Gaṅgāpeyyālo 1- navamo
     [183]  Sāvatthīnidānaṃ . Seyyathāpi bhikkhave gaṅgā nadī pācīnaninnā
pācīnapoṇā   pācīnapabbhārā   evameva   kho   bhikkhave   bhikkhu   ariyaṃ
aṭṭhaṅgikaṃ   maggaṃ   bhāvento   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.
     [184]  Kathañca  bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvento
ariyaṃ     aṭṭhaṅgikaṃ     maggaṃ    bahulīkaronto    nibbānaninno    hoti
nibbānapoṇo   nibbānapabbhāro   .   idha   bhikkhave   bhikkhu  sammādiṭṭhiṃ
bhāveti    vivekanissitaṃ    virāganissitaṃ    nirodhanissitaṃ   vossaggapariṇāmiṃ
.pe.   sammāsamādhiṃ   bhāveti   vivekanissitaṃ   virāganissitaṃ  nirodhanissitaṃ
vossaggapariṇāmiṃ   .   evaṃ  kho  bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ
bhāvento    ariyaṃ    aṭṭhaṅgikaṃ    maggaṃ   bahulīkaronto   nibbānaninno
hoti nibbānapoṇo nibbānapabbhāroti.
     [185]   Sāvatthīnidānaṃ   .   seyyathāpi   bhikkhave   yamunā  nadī
pācīnaninnā pācīnapoṇā pācīnapabbhārā evameva kho bhikkhave .pe.
     [186]   Sāvatthīnidānaṃ   .   seyyathāpi   bhikkhave  aciravatī  nadī
pācīnaninnā pācīnapoṇā pācīnapabbhārā evameva kho bhikkhave .pe.
     [187]   Sāvatthīnidānaṃ   .   seyyathāpi   bhikkhave   sarabhū   nadī
pācīnaninnā pācīnapoṇā pācīnapabbhārā evameva kho bhikkhave .pe.
@Footnote: 1 Ma. gaṅgāpeyyālavagga.
     [188]  Sāvatthīnidānaṃ  .  seyyathāpi  bhikkhave mahī nadī pācīnaninnā
pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave .pe.
     [189]  Sāvatthīnidānaṃ  .  seyyathāpi  bhikkhave  yā  kācimā  1-
mahānadiyo  .  seyyathīdaṃ  .  gaṅgā  yamunā  aciravatī  sarabhū  mahī  sabbā
tā   pācīnaninnā   pācīnapoṇā   pācīnapabbhārā   .   evameva   kho
bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvento  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.
     [190]  Kathañca  bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvento
ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  bahulīkaronto  nibbānaninno  hoti  nibbānapoṇo
nibbānapabbhāro  .  idha  bhikkhave  bhikkhu  sammādiṭṭhiṃ  bhāveti vivekanissitaṃ
virāganissitaṃ   .pe.   sammāsamādhiṃ   bhāveti   vivekanissitaṃ  virāganissitaṃ
nirodhanissitaṃ  vossaggapariṇāmiṃ  .  evaṃ  kho  bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ
maggaṃ   bhāvento   ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  bahulīkaronto  nibbānaninno
hoti nibbānapoṇo nibbānapabbhāroti.
     [191]  Sāvatthīnidānaṃ . Seyyathāpi bhikkhave gaṅgā nadī samuddaninnā
samuddapoṇā   samuddapabbhārā   .   evameva  kho  bhikkhave  bhikkhu  ariyaṃ
aṭṭhaṅgikaṃ   maggaṃ   bhāvento   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.
     [192]  Kathañca  bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvento
@Footnote: 1 Yu. kāci. evamuparipi.
Ariyaṃ     aṭṭhaṅgikaṃ     maggaṃ    bahulīkaronto    nibbānaninno    hoti
nibbānapoṇo   nibbānapabbhāro   .   idha   bhikkhave   bhikkhu  sammādiṭṭhiṃ
bhāveti    vivekanissitaṃ    .pe.   sammāsamādhiṃ   bhāveti   vivekanissitaṃ
virāganissitaṃ   nirodhanissitaṃ   vossaggapariṇāmiṃ   .   evaṃ   kho  bhikkhave
bhikkhu   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bhāvento   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ
bahulīkaronto         nibbānaninno        hoti        nibbānapoṇo
nibbānapabbhāroti.
     [193]   Sāvatthīnidānaṃ   .   seyyathāpi   bhikkhave   yamunā  nadī
samuddaninnā      samuddapoṇā      samuddapabbhārā     .     evameva
kho bhikkhave bhikkhu .pe.
     [194]   Sāvatthīnidānaṃ   .   seyyathāpi   bhikkhave  aciravatī  nadī
samuddaninnā    samuddapoṇā    samuddapabbhārā    .    evameva    kho
bhikkhave bhikkhu .pe.
     [195]  Sāvatthīnidānaṃ  .  seyyathāpi bhikkhave sarabhū nadī samuddaninnā
samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave bhikkhu .pe.
     [196]  Sāvatthīnidānaṃ  .  seyyathāpi  bhikkhave mahī nadī samuddaninnā
samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave bhikkhu .pe.
     [197]   Sāvatthīnidānaṃ   .   seyyathāpi   bhikkhave  yā  kācimā
mahānadiyo  .  seyyathīdaṃ  .  gaṅgā  yamunā  aciravatī  sarabhū  mahī  sabbā
tā   samuddaninnā   samuddapoṇā   samuddapabbhārā   .   evameva   kho
bhikkhave   bhikkhu   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bhāvento  ariyaṃ  aṭṭhaṅgikaṃ
Maggaṃ      bahulīkaronto      nibbānaninno     hoti     nibbānapoṇo
nibbānapabbhāro.
     [198]  Kathañca  bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvento
ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  bahulīkaronto  nibbānaninno  hoti  nibbānapoṇo
nibbānapabbhāro  .  idha  bhikkhave  bhikkhu  sammādiṭṭhiṃ  bhāveti vivekanissitaṃ
virāganissitaṃ    nirodhanissitaṃ    vossaggapariṇāmiṃ    .pe.    sammāsamādhiṃ
bhāveti   vivekanissitaṃ   virāganissitaṃ   nirodhanissitaṃ   vossaggapariṇāmiṃ .
Evaṃ  kho  bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ
maggaṃ      bahulīkaronto      nibbānaninno     hoti     nibbānapoṇo
nibbānapabbhāroti.
     Gaṅgāpeyyālavāraṃ saṅkhepena likhitaṃ peyyāle vitthāretabbaṃ.
                      Tassuddānaṃ
     cha pācīnato ninnā                  cha ninnā [1]- samuddato
     dve 2- dhammā dasā honti      vaggo 3- tena pavuccatīti.
     Gaṅgāpeyyālī pācīnaninnavācanamaggī vivekanissitadvādasakī paṭhamakī.
                  ---------------



             The Pali Tipitaka in Roman Character Volume 19 page 48-51. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=183&items=16              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=183&items=16&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=183&items=16              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=183&items=16              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=183              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :