ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
                  Esanāvaggo  dvādasamo
     [298]  Sāvatthīnidānaṃ  .  tisso  imā  bhikkhave esanā. Katamā
tisso  .  kāmesanā  bhavesanā  brahmacariyesanā  .  imā  kho bhikkhave
tisso esanā.
     [299]  Imāsaṃ  kho  bhikkhave  tissannaṃ  esanānaṃ  abhiññāya ariyo
aṭṭhaṅgiko  maggo  bhāvetabbo  .  katamo  ariyo  aṭṭhaṅgiko  maggo.
Idha  bhikkhave  bhikkhu  sammādiṭṭhiṃ  bhāveti  vivekanissitaṃ  .pe. Sammāsamādhiṃ
bhāveti   vivekanissitaṃ   virāganissitaṃ   nirodhanissitaṃ   vossaggapariṇāmiṃ .
Imāsaṃ   kho   bhikkhave   tissannaṃ   esanānaṃ   abhiññāya   ayaṃ   ariyo
aṭṭhaṅgiko maggo bhāvetabboti.
     [300]  Sāvatthīnidānaṃ  .  tisso  imā  [1]- bhikkhave esanā.
Katamā  tisso  .  kāmesanā  bhavesanā  brahmacariyesanā  .  imā  kho
bhikkhave tisso esanā.
     [301]  Imāsaṃ  kho  bhikkhave  tissannaṃ  esanānaṃ  abhiññāya ariyo
aṭṭhaṅgiko  maggo  bhāvetabbo  .  katamo  ariyo  aṭṭhaṅgiko  maggo.
Idha   bhikkhave   bhikkhu  sammādiṭṭhiṃ  bhāveti  .pe.  sammāsamādhiṃ  bhāveti
rāgavinayapariyosānaṃ     dosavinayapariyosānaṃ     mohavinayapariyosānaṃ    .
Imāsaṃ   kho   bhikkhave   tissannaṃ   esanānaṃ   abhiññāya   ayaṃ   ariyo
aṭṭhaṅgiko maggo bhāvetabboti.
@Footnote: 1 Ma. kho. evamuparipi.
     [302]  Sāvatthīnidānaṃ  .  tisso  imā  bhikkhave esanā. Katamā
tisso  .  kāmesanā  bhavesanā  brahmacariyesanā  .  imā  kho bhikkhave
tisso esanā.
     [303]  Imāsaṃ  kho  bhikkhave  tissannaṃ  esanānaṃ  abhiññāya ariyo
aṭṭhaṅgiko  maggo  bhāvetabbo  .  katamo  ariyo  aṭṭhaṅgiko  maggo.
Idha   bhikkhave   bhikkhu  sammādiṭṭhiṃ  bhāveti  .pe.  sammāsamādhiṃ  bhāveti
amatogadhaṃ    amataparāyanaṃ   amatapariyosānaṃ   .   imāsaṃ   kho   bhikkhave
tissannaṃ    esanānaṃ    abhiññāya    ayaṃ   ariyo   aṭṭhaṅgiko   maggo
bhāvetabboti.
     [304]  Sāvatthīnidānaṃ  .  tisso  imā  bhikkhave esanā. Katamā
tisso  .  kāmesanā  bhavesanā  brahmacariyesanā  .  imā  kho bhikkhave
tisso esanā.
     [305]  Imāsaṃ  kho  bhikkhave  tissannaṃ  esanānaṃ  abhiññāya ariyo
aṭṭhaṅgiko  maggo  bhāvetabbo  .  katamo  ariyo  aṭṭhaṅgiko  maggo.
Idha   bhikkhave   bhikkhu  sammādiṭṭhiṃ  bhāveti  .pe.  sammāsamādhiṃ  bhāveti
nibbānaninnaṃ   nibbānapoṇaṃ   nibbānapabbhāraṃ   .   imāsaṃ   kho  bhikkhave
tissannaṃ    esanānaṃ    abhiññāya    ayaṃ   ariyo   aṭṭhaṅgiko   maggo
bhāvetabboti.
     [306]  Sāvatthīnidānaṃ  .  tisso  imā  bhikkhave esanā. Katamā
tisso  .  kāmesanā  bhavesanā  brahmacariyesanā  .  imā  kho bhikkhave
Tisso esanā.
     [307]  Imāsaṃ  kho  bhikkhave  tissannaṃ  esanānaṃ  pariññāya .pe.
Ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
     [308]  Sāvatthīnidānaṃ  .  tisso  imā  bhikkhave esanā. Katamā
tisso     .     kāmesanā    bhavesanā    brahmacariyesanā    .pe.
(yadapi abhiññā tadapi pariññāya vitthāretabbaṃ) .pe.
     [309]  Sāvatthīnidānaṃ  .  tisso  imā  bhikkhave esanā. Katamā
tisso  .  kāmesanā  bhavesanā  brahmacariyesanā  .  imā  kho bhikkhave
tisso esanā.
     [310]  Imāsaṃ  kho  bhikkhave  tissannaṃ  esanānaṃ parikkhayāya .pe.
Ayaṃ   ariyo   aṭṭhaṅgiko   maggo   bhāvetabboti   .  (yadapi  abhiññā
tadapi pariññāya vitthāretabbaṃ parikkhayāya vitthāretabbaṃ) .pe.
     [311]  Sāvatthīnidānaṃ  .  tisso  imā  bhikkhave esanā. Katamā
tisso  .  kāmesanā  bhavesanā  brahmacariyesanā  .  imā  kho bhikkhave
tisso esanā.
     [312]  Imāsaṃ  kho  bhikkhave  tissannaṃ  esanānaṃ  pahānāya ariyo
aṭṭhaṅgiko  maggo  bhāvetabbo  .  katamo  ariyo  aṭṭhaṅgiko  maggo.
Idha   bhikkhave   bhikkhu  sammādiṭṭhiṃ  bhāveti  .pe.  sammāsamādhiṃ  bhāveti
vivekanissitaṃ   virāganissitaṃ   nirodhanissitaṃ   vossaggapariṇāmiṃ   .   imāsaṃ
kho   bhikkhave   tissannaṃ   esanānaṃ   pahānāya  ayaṃ  ariyo  aṭṭhaṅgiko
Maggo    bhāvetabboti    .    (yadapi    abhiññāya   tadapi   pahānāya
vitthāretabbaṃ) .pe.



             The Pali Tipitaka in Roman Character Volume 19 page 81-84. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=298&items=15              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=298&items=15&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=298&items=15              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=298&items=15              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=298              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=4398              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=4398              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :