ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [327]  Sāvatthīnidānaṃ  .  tisso  imā  bhikkhave vedanā. Katamā
tisso   .   sukhā   vedanā  dukkhā  vedanā  adukkhamasukhā  vedanā .
Imā kho bhikkhave tisso vedanā.
     [328]   Imāsaṃ   kho   bhikkhave   tissannaṃ   vedanānaṃ  abhiññāya
pariññāya    parikkhayāya   pahānāya   .pe.   ayaṃ   ariyo   aṭṭhaṅgiko
maggo bhāvetabboti.
     [329]   Tisso   imā   bhikkhave  taṇhā  .  katamā  tisso .
Kāmataṇhā   bhavataṇhā   vibhavataṇhā   .   imā   kho   bhikkhave  tisso
taṇhā.
     [330]   Imāsaṃ   kho   bhikkhave   tissannaṃ   taṇhānaṃ   abhiññāya
pariññāya    parikkhayāya   pahānāya   .pe.   ayaṃ   ariyo   aṭṭhaṅgiko
maggo   bhāvetabbo   .   katamo   ariyo  aṭṭhaṅgiko  maggo  .  idha
Bhikkhave    bhikkhu    sammādiṭṭhiṃ    bhāveti    vivekanissitaṃ   virāganissitaṃ
nirodhanissitaṃ     vossaggapariṇāmiṃ     .pe.     sammāsamādhiṃ    bhāveti
vivekanissitaṃ     virāganissitaṃ     nirodhanissitaṃ     vossaggapariṇāmiṃ   .
Imāsaṃ    kho    bhikkhave    tissannaṃ    taṇhānaṃ   abhiññāya   pariññāya
parikkhayāya    pahānāya    .pe.    ayaṃ   ariyo   aṭṭhaṅgiko   maggo
bhāvetabboti.
     [331] Tisso imā bhikkhave taṇhā 1- .pe.
     [332]   Imāsaṃ   kho   bhikkhave   tissannaṃ   taṇhānaṃ   abhiññāya
pariññāya     parikkhayāya     pahānāya     .pe.    rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ   mohavinayapariyosānaṃ   .pe.   amatogadhaṃ  amataparāyanaṃ
amatapariyosānaṃ   .pe.   nibbānaninnaṃ   nibbānapoṇaṃ   nibbānapabbhāraṃ .
Imāsaṃ   kho   bhikkhave   tissannaṃ   taṇhānaṃ   2-   abhiññāya  pariññāya
parikkhayāya    pahānāya    .pe.    ayaṃ   ariyo   aṭṭhaṅgiko   maggo
bhāvetabboti.
                   Esanāvaggo niṭṭhito.
                        Tassuddānaṃ
         esanā vidhā āsavo        dukkhatā ca tisso khilā
         malaṃ nigho ca vedanā         duvena taṇhāyena cāti 3-.
                       ---------
@Footnote: 1 Ma. Yu. tasinā. 2 Ma. Yu. tasinānaṃ. 3 Ma. Yu. dve taṇhā tasināya cāti.



             The Pali Tipitaka in Roman Character Volume 19 page 86-87. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=327&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=327&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=327&items=6              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=327&items=6              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=327              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :