ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [373]   Ye   te   bhikkhave  bhikkhū  sīlasampannā  samādhisampannā
paññāsampannā         vimuttisampannā         vimuttiñāṇadassanasampannā
dassanampahaṃ  1-  bhikkhave  tesaṃ  bhikkhūnaṃ  bahūpakāraṃ  2-  vadāmi  savanampahaṃ
bhikkhave   tesaṃ  bhikkhūnaṃ  bahūpakāraṃ  vadāmi  upasaṅkamanampahaṃ  bhikkhave  tesaṃ
bhikkhūnaṃ    bahūpakāraṃ   vadāmi   payirupāsanampahaṃ   bhikkhave   tesaṃ   bhikkhūnaṃ
bahūpakāraṃ   vadāmi  anussatimpahaṃ  bhikkhave  tesaṃ  bhikkhūnaṃ  bahūpakāraṃ  vadāmi
anupabbajjampahaṃ   bhikkhave   tesaṃ  bhikkhūnaṃ  bahūpakāraṃ  vadāmi  .  taṃ  kissa
hetu  .  tathārūpānaṃ  bhikkhave  bhikkhūnaṃ dhammaṃ sutvā dvayena [3]- vūpakaṭṭho
viharati   kāyavūpakāsena   ca   cittavūpakāsena   ca  so  tathā  vūpakaṭṭho
viharanto taṃ dhammaṃ anussarati anuvitakketi.
@Footnote: 1 Ma. Yu. dassanampāhaṃ. 2 Ma. bahūkāraṃ. Yu. bahukāraṃ. evamupari.
@3 Ma. Yu. vūpakāsena.
     [374]   Yasmiṃ  samaye  bhikkhave  bhikkhu  tathā  vūpakaṭṭho  viharanto
taṃ    dhammaṃ   anussarati   anuvitakketi   satisambojjhaṅgo   tasmiṃ   samaye
bhikkhuno    āraddho    hoti    satisambojjhaṅgaṃ   tasmiṃ   samaye   bhikkhu
bhāveti    satisambojjhaṅgo    tasmiṃ   samaye   bhikkhuno   bhāvanāpāripūriṃ
gacchati    so   tathāsato   viharanto   taṃ    dhammaṃ   paññāya   pavicinati
pavicarati parivīmaṃsamāpajjati.
     [375]  Yasmiṃ  samaye  bhikkhave  bhikkhu  tathāsato  viharanto taṃ dhammaṃ
paññāya    pavicinati    pavicarati   parivīmaṃsamāpajjati   dhammavicayasambojjhaṅgo
tasmiṃ   samaye   bhikkhuno   āraddho   hoti   dhammavicayasambojjhaṅgaṃ  tasmiṃ
samaye   bhikkhu   bhāveti   dhammavicayasambojjhaṅgo   tasmiṃ  samaye  bhikkhuno
bhāvanāpāripūriṃ   gacchati   tassa   taṃ  dhammaṃ  paññāya  pavicinato  pavicarato
parivīmaṃsamāpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ.
     [376]  Yasmiṃ  samaye  bhikkhave  bhikkhuno  taṃ dhammaṃ paññāya pavicinato
pavicarato    parivīmaṃsamāpajjato    āraddhaṃ   hoti   viriyaṃ   asallīnaṃ  .
Viriyasambojjhaṅgo  tasmiṃ  samaye  bhikkhuno  āraddho  hoti viriyasambojjhaṅgaṃ
tasmiṃ   samaye   bhikkhu  bhāveti  viriyasambojjhaṅgo  tasmiṃ  samaye  bhikkhuno
bhāvanāpāripūriṃ gacchati āraddhaviriyassa uppajjati pīti nirāmisā.
     [377]  Yasmiṃ  samaye  bhikkhave  bhikkhuno  āraddhaviriyassa  uppajjati
Pīti   nirāmisā   .   pītisambojjhaṅgo  tasmiṃ  samaye  bhikkhuno  āraddho
hoti   pītisambojjhaṅgaṃ   tasmiṃ   samaye   bhikkhu  bhāveti  pītisambojjhaṅgo
tasmiṃ   samaye   bhikkhuno   bhāvanāpāripūriṃ   gacchati   pītimanassa   kāyopi
passambhati cittampi passambhati.
     [378]  Yasmiṃ  samaye  bhikkhave  bhikkhuno pītimanassa kāyopi passambhati
cittampi    passambhati    passaddhisambojjhaṅgo    tasmiṃ   samaye   bhikkhuno
āraddho   hoti   passaddhisambojjhaṅgaṃ   tasmiṃ   samaye   bhikkhu   bhāveti
passaddhisambojjhaṅgo   tasmiṃ   samaye   bhikkhuno   bhāvanāpāripūriṃ   gacchati
passaddhakāyassa [1]- sukhino cittaṃ samādhiyati.
     [379]   Yasmiṃ   samaye  bhikkhave  bhikkhuno  passaddhakāyassa  sukhino
cittaṃ   samādhiyati   samādhisambojjhaṅgo   tasmiṃ   samaye  bhikkhave  bhikkhuno
āraddho    hoti   samādhisambojjhaṅgaṃ   tasmiṃ   samaye   bhikkhu   bhāveti
samādhisambojjhaṅgo    tasmiṃ   samaye   bhikkhuno   bhāvanāpāripūriṃ   gacchati
so tathā samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti.
     [380]  Yasmiṃ  samaye  bhikkhave  bhikkhu  tathā  samāhitaṃ  cittaṃ sādhukaṃ
ajjhupekkhitā    hoti   upekkhāsambojjhaṅgo   tasmiṃ   samaye   bhikkhuno
āraddho   hoti   upekkhāsambojjhaṅgaṃ   tasmiṃ   samaye   bhikkhu  bhāveti
upekkhāsambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
     [381]  Evaṃ  bhāvitesu  kho  bhikkhave  sattasu  bojjhaṅgesu  evaṃ
bahulīkatesu   satta   phalā   sattānisaṃsā   pāṭikaṅkhā   .  katame  satta
@Footnote: 1 Yu. sukhaṃ hoti.
Phalā sattānisaṃsā.
     [382]   Diṭṭheva   dhamme   paṭikacca  aññaṃ  ārādheti  no  ce
diṭṭheva   dhamme   paṭikacca   aññaṃ   ārādheti   atha  maraṇakāle  aññaṃ
ārādheti  .  no  ce  diṭṭheva  dhamme  paṭikacca  aññaṃ  ārādheti no
ce    maraṇakāle   aññaṃ   ārādheti   atha   pañcannaṃ   orambhāgiyānaṃ
saññojanānaṃ   parikkhayā   antarāparinibbāyī  hoti  .  no  ce  diṭṭheva
dhamme    paṭikacca   aññaṃ   ārādheti   no   ce   maraṇakāle   aññaṃ
ārādheti   no   ce   pañcannaṃ  orambhāgiyānaṃ  saññojanānaṃ  parikkhayā
antarāparinibbāyī   hoti   atha   pañcannaṃ   orambhāgiyānaṃ   saññojanānaṃ
parikkhayā  upahaccaparinibbāyī  hoti  .  no  ce  diṭṭheva  dhamme paṭikacca
aññaṃ   ārādheti   no   ce   maraṇakāle  aññaṃ  ārādheti  no  ce
pañcannaṃ    orambhāgiyānaṃ    saññojanānaṃ   parikkhayā   antarāparinibbāyī
hoti    no   ce   pañcannaṃ   orambhāgiyānaṃ   saññojanānaṃ   parikkhayā
upahaccaparinibbāyī      hoti      atha      pañcannaṃ     orambhāgiyānaṃ
saññojanānaṃ parikkhayā asaṅkhāraparinibbāyī hoti.
     {382.1}  No  ce diṭṭheva dhamme paṭikacca aññaṃ ārādheti no ce
maraṇakāle  aññaṃ  ārādheti  no  ce pañcannaṃ orambhāgiyānaṃ saññojanānaṃ
parikkhayā   antarāparinibbāyī   hoti   no  ce  pañcannaṃ  orambhāgiyānaṃ
saññojanānaṃ   parikkhayā   upahaccaparinibbāyī   hoti   no   ce  pañcannaṃ
orambhāgiyānaṃ    saññojanānaṃ    parikkhayā    asaṅkhāraparinibbāyī   hoti
Atha   pañcannaṃ  orambhāgiyānaṃ  saññojanānaṃ  parikkhayā  sasaṅkhāraparinibbāyī
hoti  .  no  ce  diṭṭheva  dhamme  paṭikacca  aññaṃ  ārādheti  no ce
maraṇakāle    aññaṃ   ārādheti   no   ce   pañcannaṃ   orambhāgiyānaṃ
saññojanānaṃ   parikkhayā   antarāparinibbāyī   hoti   no   ce  pañcannaṃ
orambhāgiyānaṃ   saññojanānaṃ   parikkhayā   upahaccaparinibbāyī   hoti  no
ce   pañcannaṃ  orambhāgiyānaṃ  saññojanānaṃ  parikkhayā  asaṅkhāraparinibbāyī
hoti    no   ce   pañcannaṃ   orambhāgiyānaṃ   saññojanānaṃ   parikkhayā
sasaṅkhāraparinibbāyī   hoti   atha   pañcannaṃ   orambhāgiyānaṃ  saññojanānaṃ
parikkhayā  uddhaṃsoto  hoti  akaniṭṭhagāmī  .  evaṃ  bhāvitesu kho bhikkhave
sattasu   bojjhaṅgesu   evaṃ  bahulīkatesu  ime  satta  phalā  sattānisaṃsā
pāṭikaṅkhāti.



             The Pali Tipitaka in Roman Character Volume 19 page 98-102. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=373&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=373&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=373&items=10              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=373&items=10              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=373              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=4518              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=4518              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :