ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [458]  Ekaṃ  samayaṃ  bhagavā  sumbhesu  viharati  setakannāma sumbhānaṃ
nigamo  .  atha  kho  āyasmā  udāyi  yena  bhagavā  tenupasaṅkami .pe.
Ekamantaṃ   nisīdi  .  ekamantaṃ  nisinno  kho  āyasmā  udāyi  bhagavantaṃ
etadavoca.
     [459]  Acchariyaṃ  bhante  abbhūtaṃ  1-  bhante  yāva bahukārāpi 2-
me   bhante   bhagavati   pemañca   gāravo   ca   hiri   ca  ottappañca
ahañhi    bhante   pubbe   āgārikabhūto   samāno   abahukato   ahosiṃ
dhammena  abahukato  saṅghena  so  khvāhaṃ  [3]-  bhagavati  pemañca  gāravaṃ
ca    hiriṃ   ca   ottappaṃ   ca   sampassamāno   agārasmā   anagāriyaṃ
pabbajiṃ   4-   tassa  me  bhagavā  dhammaṃ  desesi  iti  rūpaṃ  iti  rūpassa
samudayo   iti  rūpassa  atthaṅgamo  iti  vedanā  .pe.  iti  saññā .
Iti   saṅkhārā   .   iti   viññāṇaṃ   iti   viññāṇassa   samudayo  iti
viññāṇassa atthaṅgamoti.
     [460]  So khvāhaṃ bhante suññāgāragato imesaṃ pañcupādānakkhandhānaṃ
@Footnote: 1 Ma. Yu. abbhutaṃ. 2 Ma. Yu. bahukatañca. 3 Yu. bhante. 4 Ma. Yu. pabbajito.
Ukkujjāvakujjaṃ     samparivattanto    1-    idaṃ    dukkhanti    yathābhūtaṃ
abbhaññāsiṃ     ayaṃ     dukkhasamudayoti     yathābhūtaṃ    abbhaññāsiṃ    ayaṃ
dukkhanirodhoti      yathābhūtaṃ     abbhaññāsiṃ     ayaṃ     dukkhanirodhagāminī
paṭipadāti yathābhūtaṃ abbhaññāsiṃ.
     [461]  Dhammo  ca me bhante abhisameto 2- maggo ca me paṭiladdho
yo  me  bhāvito  bahulīkato  tathā  tathā  viharantaṃ  tathattāya  upanessati
yathāhaṃ  khīṇā  jāti  vusitaṃ  brahmacariyaṃ  kataṃ  karaṇīyaṃ  nāparaṃ  itthattāyāti
pajānissāmi   .   satisambojjhaṅgo   me   bhante   paṭiladdho  yo  me
bhāvito    bahulīkato    tathā   tathā   viharantaṃ   tathattāya   upanessati
yathāhaṃ    khīṇā    jāti    vusitaṃ    brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ
itthattāyāti     pajānissāmi    .pe.    upekkhāsambojjhaṅgo    me
bhante   paṭiladdho   yo   me  bhāvito  bahulīkato  tathā  tathā  viharantaṃ
tathattāya    upanessati    yathāhaṃ    khīṇā    jāti   vusitaṃ   brahmacariyaṃ
kataṃ   karaṇīyaṃ   nāparaṃ   itthattāyāti   pajānissāmi   .  ayaṃ  kho  me
bhante   maggo   paṭiladdho   yo   me  bhāvito  bahulīkato  tathā  tathā
viharantaṃ    tathattāya    upanessati    yathāhaṃ    khīṇā    jāti    vusitaṃ
brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānissāmīti.
     [462]   Sādhu   sādhu   udāyi   eso  hi  te  udāyi  maggo
paṭiladdho    yo    te   bhāvito   bahulīkato   tathā   tathā   viharantaṃ
tathattāya   upanessati   yathā   tvaṃ   khīṇā   jāti   vusitaṃ   brahmacariyaṃ
@Footnote: 1 Ma. Yu. samparivattento. 2 Ma. Yu. abhisamito.
Kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānissasīti.
                       Udāyivaggo tatiyo.
                          Tassuddānaṃ
         bodhanā 1- desanāṭṭhānā     ayoniso cāparihāni 2-
         khayo nirodho nibbedho           ekadhammo udāyināti.
                         ---------
@Footnote: 1 Ma. bodhāya. 2 Ma. cāparihānī.



             The Pali Tipitaka in Roman Character Volume 19 page 126-128. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=458&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=458&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=458&items=5              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=458&items=5              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=458              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=4725              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=4725              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :