ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [458]  Ekaṃ  samayaṃ  bhagavā  sumbhesu  viharati  setakannāma sumbhānaṃ
nigamo  .  atha  kho  āyasmā  udāyi  yena  bhagavā  tenupasaṅkami .pe.
Ekamantaṃ   nisīdi  .  ekamantaṃ  nisinno  kho  āyasmā  udāyi  bhagavantaṃ
etadavoca.
     [459]  Acchariyaṃ  bhante  abbhūtaṃ  1-  bhante  yāva bahukārāpi 2-
me   bhante   bhagavati   pemañca   gāravo   ca   hiri   ca  ottappañca
ahañhi    bhante   pubbe   āgārikabhūto   samāno   abahukato   ahosiṃ
dhammena  abahukato  saṅghena  so  khvāhaṃ  [3]-  bhagavati  pemañca  gāravaṃ
ca    hiriṃ   ca   ottappaṃ   ca   sampassamāno   agārasmā   anagāriyaṃ
pabbajiṃ   4-   tassa  me  bhagavā  dhammaṃ  desesi  iti  rūpaṃ  iti  rūpassa
samudayo   iti  rūpassa  atthaṅgamo  iti  vedanā  .pe.  iti  saññā .
Iti   saṅkhārā   .   iti   viññāṇaṃ   iti   viññāṇassa   samudayo  iti
viññāṇassa atthaṅgamoti.
     [460]  So khvāhaṃ bhante suññāgāragato imesaṃ pañcupādānakkhandhānaṃ
@Footnote: 1 Ma. Yu. abbhutaṃ. 2 Ma. Yu. bahukatañca. 3 Yu. bhante. 4 Ma. Yu. pabbajito.

--------------------------------------------------------------------------------------------- page127.

Ukkujjāvakujjaṃ samparivattanto 1- idaṃ dukkhanti yathābhūtaṃ abbhaññāsiṃ ayaṃ dukkhasamudayoti yathābhūtaṃ abbhaññāsiṃ ayaṃ dukkhanirodhoti yathābhūtaṃ abbhaññāsiṃ ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ abbhaññāsiṃ. [461] Dhammo ca me bhante abhisameto 2- maggo ca me paṭiladdho yo me bhāvito bahulīkato tathā tathā viharantaṃ tathattāya upanessati yathāhaṃ khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānissāmi . satisambojjhaṅgo me bhante paṭiladdho yo me bhāvito bahulīkato tathā tathā viharantaṃ tathattāya upanessati yathāhaṃ khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānissāmi .pe. upekkhāsambojjhaṅgo me bhante paṭiladdho yo me bhāvito bahulīkato tathā tathā viharantaṃ tathattāya upanessati yathāhaṃ khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānissāmi . ayaṃ kho me bhante maggo paṭiladdho yo me bhāvito bahulīkato tathā tathā viharantaṃ tathattāya upanessati yathāhaṃ khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānissāmīti. [462] Sādhu sādhu udāyi eso hi te udāyi maggo paṭiladdho yo te bhāvito bahulīkato tathā tathā viharantaṃ tathattāya upanessati yathā tvaṃ khīṇā jāti vusitaṃ brahmacariyaṃ @Footnote: 1 Ma. Yu. samparivattento. 2 Ma. Yu. abhisamito.

--------------------------------------------------------------------------------------------- page128.

Kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānissasīti. Udāyivaggo tatiyo. Tassuddānaṃ bodhanā 1- desanāṭṭhānā ayoniso cāparihāni 2- khayo nirodho nibbedho ekadhammo udāyināti. --------- @Footnote: 1 Ma. bodhāya. 2 Ma. cāparihānī.


             The Pali Tipitaka in Roman Character Volume 19 page 126-128. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=458&items=5&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=458&items=5&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=458&items=5&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=458&items=5&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=458              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=4725              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=4725              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :