ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [701]   Atthi   bhikkhave   himavato  pabbatarājassa  duggā  visamā
desā   yattha   neva  makkaṭānaṃ  cāri  na  manussānaṃ  .  atthi  bhikkhave
himavato   pabbatarājassa   duggā   visamā   desā   yattha   makkaṭānañhi
kho  cāri  na  manussānaṃ  .  atthi  bhikkhave  himavato  pabbatarājassa samā
bhūmibhāgā   ramaṇīyā   yattha   makkaṭānañceva   cāri   manussānaṃ   ca .
Tatra   kho   bhikkhave   luddhā   makkaṭavīthīsu  lepaṃ  oḍḍenti  makkaṭānaṃ
bādhanāya.
     {701.1}   Tatra   bhikkhave   ye   te   makkaṭā  abālajātikā
alolajātikā   te  taṃ  lepaṃ  disvā  ārakā parivajjenti. Yo pana so
@Footnote:* mīkār—kṛ´์ khagœ cattaro peḌna cattāro
Hoti   makkaṭo   bālajātiko  lolajātiko  so  taṃ  lepaṃ  upasaṅkamitvā
hatthena   gaṇhāti   so   tattha   bajjhati   hatthaṃ  mocessāmīti  dutiyena
hatthena   gaṇhāti   so   tattha   bajjhati   ubho   hatthe  mocessāmīti
pādena   gaṇhāti   so   tattha   bajjhati   ubho   hatthe   mocessāmi
pādaṃ   cāti   dutiyena   pādena   gaṇhāti   so   tattha  bajjhati  ubho
hatthe   mocessāmi   pāde   cāti   tuṇḍena   gaṇhāti   so   tattha
bajjhati   .   evaṃ   hi  so  bhikkhave  makkaṭo  pañcoḍḍito  thunaṃ  seti
anayaṃ   āpanno   byasanaṃ   āpanno   yathā   kāmakaraṇīyo  luddassa .
Tamenaṃ    bhikkhave   luddo   vijjhitvā   tasmiṃyeva   makkaṭaṃ   uddharitvā
avissajjetvā   yena   kāmaṃ   pakkamati  .  evaṃ  hetaṃ  bhikkhave  hoti
yo agocare carati paravisaye.
     [702]  Tasmā  tiha  bhikkhave  mā  agocare  carittha  paravisaye.
Agocare   bhikkhave   carataṃ   paravisaye   lacchati  māro  otāraṃ  lacchati
māro  ārammaṇaṃ  .  ko  ca  bhikkhave  bhikkhuno  agocaro  paravisayo .
Yadidaṃ   pañca   kāmaguṇā   .   katame   pañca  .  cakkhuviññeyyā  rūpā
iṭṭhā     kantā     manāpā     piyarūpā    kāmūpasañhitā    rajaniyā
sotaviññeyyā   saddā   .  ghānaviññeyyā  gandhā  .  jivhāviññeyyā
rasā   .   kāyaviññeyyā  phoṭṭhabbā  iṭṭhā  kantā  manāpā  piyarūpā
kāmūpasañhitā rajaniyā. Ayaṃ bhikkhave bhikkhuno agocaro paravisayo.
     [703]  Gocare  bhikkhave  caratha  sake  pettike visaye. Gocare
Bhikkhave   carataṃ   sake   pettike   visaye  na  lacchati  māro  otāraṃ
na   lacchati   māro   ārammaṇaṃ  .  ko  ca  bhikkhave  bhikkhuno  gocaro
sako   pettiko   visayo   .  yadidaṃ  cattāro  satipaṭṭhānā  .  katame
cattāro   .  idha  bhikkhave  bhikkhu  kāye  kāyānupassī  viharati  ātāpī
sampajāno   satimā   vineyya   loke   abhijjhādomanassaṃ   .  vedanāsu
citte   dhammesu   dhammānupassī   viharati   ātāpī   sampajāno   satimā
vineyya   loke   abhijjhādomanassaṃ   .  ayaṃ  bhikkhave  bhikkhuno  gocaro
sako pettiko visayoti.



             The Pali Tipitaka in Roman Character Volume 19 page 198-200. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=701&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=701&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=701&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=701&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=701              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=5963              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=5963              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :