ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [8]   Sāvatthīnidānaṃ   .   atha  kho  āyasmā  sārīputto  yena
bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ
nisīdi   .   ekamantaṃ   nisinno   kho   āyasmā   sārīputto  bhagavantaṃ
etadavoca    sakalamidaṃ    bhante    brahmacariyaṃ    yadidaṃ   kalyāṇamittatā
kalyāṇasahāyatā kalyāṇasampavaṅkatāti.
@Footnote: 1 Ma. Yu. tadamināpetaṃ.
     [9]   Sādhu   sādhu   sārīputta   sakalamidaṃ   sārīputta  brahmacariyaṃ
yadidaṃ     kalyāṇamittatā    kalyāṇasahāyatā    kalyāṇasampavaṅkatā   .
Kalyāṇamittassetaṃ    sārīputta    bhikkhuno    pāṭikaṅkhaṃ   kalyāṇasahāyassa
kalyāṇasampavaṅkassa    ariyaṃ    aṭṭhaṅgikaṃ    maggaṃ    bhāvessati    ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti.
     [10]   Kathañca   sārīputta   bhikkhu   kalyāṇamitto  kalyāṇasahāyo
kalyāṇasampavaṅko   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bhāveti   ariyaṃ  aṭṭhaṅgikaṃ
maggaṃ   bahulīkaroti   .   idha   sārīputta   bhikkhu   sammādiṭṭhiṃ   bhāveti
vivekanissitaṃ    virāganissitaṃ    nirodhanissitaṃ    vossaggapariṇāmiṃ    .pe.
Sammāsamādhiṃ     bhāveti     vivekanissitaṃ    virāganissitaṃ    nirodhanissitaṃ
vossaggapariṇāmiṃ    .    evaṃ   kho   sārīputta   bhikkhu   kalyāṇamitto
kalyāṇasahāyo      kalyāṇasampavaṅko     ariyaṃ     aṭṭhaṅgikaṃ     maggaṃ
bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti.
     [11]    Tadimināpetaṃ   sārīputta   pariyāyena   veditabbaṃ   yathā
sakalamidaṃ     brahmacariyaṃ     yadidaṃ     kalyāṇamittatā    kalyāṇasahāyatā
kalyāṇasampavaṅkatāti      .      mamañhi     sārīputta     kalyāṇamittaṃ
āgamma    jātidhammā    sattā    jātiyā    parimuccanti    jarādhammā
sattā   jarāya   parimuccanti   maraṇadhammā   sattā   maraṇena  parimuccanti
sokaparidevadukkhadomanassupāyāsadhammā       sattā      sokaparidevadukkha-
domanassupāyāsehi  parimuccanti  .  iminā  kho etaṃ sārīputta pariyāyena
Veditabbaṃ     yathā    sakalamidaṃ    brahmacariyaṃ    yadidaṃ    kalyāṇamittatā
kalyāṇasahāyatā kalyāṇasampavaṅkatāti.



             The Pali Tipitaka in Roman Character Volume 19 page 3-5. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=8&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=8&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=8&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=8&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=8              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3940              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3940              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :