ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [844]   Pañcimāni   bhikkhave   indriyāni  .  katamāni  pañca .
Saddhindriyaṃ   viriyindriyaṃ   satindriyaṃ   samādhindriyaṃ   paññindriyaṃ .
Yato    kho    bhikkhave    ariyasāvako   imesaṃ   pañcannaṃ   indriyānaṃ
(samudayañca    atthaṅgamañca)   1-   assādañca   ādīnavañca   nissaraṇañca
yathābhūtaṃ   pajānāti   .  ayaṃ  vuccati  bhikkhave  ariyasāvako  sotāpanno
avinipātadhammo niyato sambodhiparāyanoti.
     [845]   Pañcimāni   bhikkhave   indriyāni  .  katamāni  pañca .
Saddhindriyaṃ   viriyindriyaṃ   satindriyaṃ   samādhindriyaṃ   paññindriyaṃ .
Yato    kho    bhikkhave    ariyasāvako   imesaṃ   pañcannaṃ   indriyānaṃ
samudayañca     atthaṅgamañca     assādañca     ādīnavañca     nissaraṇañca
yathābhūtaṃ   pajānāti   .  ayaṃ  vuccati  bhikkhave  ariyasāvako  sotāpanno
@Footnote: 1 Ma. idaṃ pāṭhadvayaṃ na dissati.
Avinipātadhammo niyato sambodhiparāyanoti.
     [846]   Pañcimāni   bhikkhave   indriyāni  .  katamāni  pañca .
Saddhindriyaṃ   viriyindriyaṃ   satindriyaṃ   samādhindriyaṃ   paññindriyaṃ .
Yato   kho   bhikkhave  bhikkhu  1-  imesaṃ  pañcannaṃ  indriyānaṃ  samudayañca
atthaṅgamañca    assādañca    2-    ādīnavañca    nissaraṇañca   yathābhūtaṃ
viditvā  anupādā  vimutto  hoti  .  ayaṃ  vuccati  bhikkhave  bhikkhu  arahaṃ
khīṇāsavo     vusitavā     katakaraṇīyo    ohitabhāro    anuppattasadattho
parikkhīṇabhavasaññojano sammadaññāvimuttoti.
     [847]   Pañcimāni   bhikkhave   indriyāni  .  katamāni  pañca .
Saddhindriyaṃ   viriyindriyaṃ   satindriyaṃ   samādhindriyaṃ   paññindriyaṃ .
Yato   kho   bhikkhave   bhikkhu   imesaṃ   pañcannaṃ   indriyānaṃ  samudayañca
atthaṅgamañca    assādañca   ādīnavañca   nissaraṇañca   yathābhūtaṃ   viditvā
anupādā   vimutto   hoti   .   ayaṃ   vuccati   bhikkhave   bhikkhu  arahaṃ
khīṇāsavo     vusitavā     katakaraṇīyo    ohitabhāro    anuppattasadattho
parikkhīṇabhavasaññojano sammadaññāvimuttoti.
     [848]   Pañcimāni   bhikkhave   indriyāni  .  katamāni  pañca .
Saddhindriyaṃ   viriyindriyaṃ   satindriyaṃ   samādhindriyaṃ   paññindriyaṃ .
Ye   hi   keci  bhikkhave  samaṇā  vā  brāhmaṇā  vā  imesaṃ  pañcannaṃ
indriyānaṃ     samudayañca     atthaṅgamañca     assādañca     ādīnavañca
nissaraṇañca   yathābhūtaṃ   nappajānanti   .   name   te   bhikkhave  samaṇā
@Footnote: 1 Ma. Yu. ariyasāvako. 2 ime pāṭhā na dissanti.
Vā    brāhmaṇā    vā    samaṇesu   vā   samaṇasammatā   brāhmaṇesu
vā    brāhmaṇasammatā    na   ca   panete   āyasmanto   sāmaññatthaṃ
vā   brāhmaññatthaṃ  1-  vā  diṭṭheva  dhamme  sayaṃ  abhiññā  sacchikatvā
upasampajja viharanti.
     [849]  Ye  ca  kho  te  2-  bhikkhave samaṇā vā brāhmaṇā vā
imesaṃ    pañcannaṃ    indriyānaṃ    samudayañca   atthaṅgamañca   assādañca
ādīnavañca   nissaraṇañca   yathābhūtaṃ   pajānanti   .  te  khome  bhikkhave
samaṇā   vā   brāhmaṇā  vā  samaṇesu  ceva  samaṇasammatā  brāhmaṇesu
ca     brāhmaṇasammatā     te    ca    panāyasmanto    sāmaññatthañca
brāhmaññatthañca     diṭṭheva    dhamme    sayaṃ    abhiññā    sacchikatvā
upasampajja viharantīti.



             The Pali Tipitaka in Roman Character Volume 19 page 256-258. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=844&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=844&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=844&items=6              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=844&items=6              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=844              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :