ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [844]   Pañcimāni   bhikkhave   indriyāni  .  katamāni  pañca .
Saddhindriyaṃ   viriyindriyaṃ   satindriyaṃ   samādhindriyaṃ   paññindriyaṃ .
Yato    kho    bhikkhave    ariyasāvako   imesaṃ   pañcannaṃ   indriyānaṃ
(samudayañca    atthaṅgamañca)   1-   assādañca   ādīnavañca   nissaraṇañca
yathābhūtaṃ   pajānāti   .  ayaṃ  vuccati  bhikkhave  ariyasāvako  sotāpanno
avinipātadhammo niyato sambodhiparāyanoti.
     [845]   Pañcimāni   bhikkhave   indriyāni  .  katamāni  pañca .
Saddhindriyaṃ   viriyindriyaṃ   satindriyaṃ   samādhindriyaṃ   paññindriyaṃ .
Yato    kho    bhikkhave    ariyasāvako   imesaṃ   pañcannaṃ   indriyānaṃ
samudayañca     atthaṅgamañca     assādañca     ādīnavañca     nissaraṇañca
yathābhūtaṃ   pajānāti   .  ayaṃ  vuccati  bhikkhave  ariyasāvako  sotāpanno
@Footnote: 1 Ma. idaṃ pāṭhadvayaṃ na dissati.

--------------------------------------------------------------------------------------------- page257.

Avinipātadhammo niyato sambodhiparāyanoti. [846] Pañcimāni bhikkhave indriyāni . katamāni pañca . Saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ . Yato kho bhikkhave bhikkhu 1- imesaṃ pañcannaṃ indriyānaṃ samudayañca atthaṅgamañca assādañca 2- ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādā vimutto hoti . ayaṃ vuccati bhikkhave bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññāvimuttoti. [847] Pañcimāni bhikkhave indriyāni . katamāni pañca . Saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ . Yato kho bhikkhave bhikkhu imesaṃ pañcannaṃ indriyānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādā vimutto hoti . ayaṃ vuccati bhikkhave bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññāvimuttoti. [848] Pañcimāni bhikkhave indriyāni . katamāni pañca . Saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ . Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā imesaṃ pañcannaṃ indriyānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānanti . name te bhikkhave samaṇā @Footnote: 1 Ma. Yu. ariyasāvako. 2 ime pāṭhā na dissanti.

--------------------------------------------------------------------------------------------- page258.

Vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā na ca panete āyasmanto sāmaññatthaṃ vā brāhmaññatthaṃ 1- vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. [849] Ye ca kho te 2- bhikkhave samaṇā vā brāhmaṇā vā imesaṃ pañcannaṃ indriyānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānanti . te khome bhikkhave samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā te ca panāyasmanto sāmaññatthañca brāhmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantīti.


             The Pali Tipitaka in Roman Character Volume 19 page 256-258. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=844&items=6&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=844&items=6&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=844&items=6&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=844&items=6&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=844              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :