ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
                    Paṭipattivaggo catuttho
     [89]  Sāvatthīnidānaṃ  .  micchāpaṭipattiñca  vo bhikkhave desessāmi
sammāpaṭipattiñca taṃ suṇātha.
     [90]  Katamā  ca  bhikkhave  micchāpaṭipatti. Seyyathīdaṃ. Micchādiṭṭhi
.pe. Micchāsamādhi. Ayaṃ vuccati bhikkhave micchāpaṭipatti.
     [91]  Katamā  ca  bhikkhave  sammāpaṭipatti. Seyyathīdaṃ. Sammādiṭṭhi
.pe. Sammāsamādhi. Ayaṃ vuccati bhikkhave sammāpaṭipattīti.
     [92]  Sāvatthīnidānaṃ  .  micchāpaṭipannañca  vo  bhikkhave desissāmi
sammāpaṭipannañca taṃ suṇātha.
     [93]   Katamo   ca   bhikkhave   micchāpaṭipanno  .  idha  bhikkhave
ekacco   micchādiṭṭhiko   hoti   .pe.   micchāsamādhi  .  ayaṃ  vuccati
bhikkhave 1- micchāpaṭipanno.
     [94]  Katamo  ca  bhikkhave  sammāpaṭipanno. Idha bhikkhave ekacco
sammādiṭṭhiko   hoti   .pe.   sammāsamādhi   .   ayaṃ  vuccati  bhikkhave
sammāpaṭipannoti.
     [95]  Sāvatthīnidānaṃ  .  yesaṃ  kesañci  bhikkhave ariyo aṭṭhaṅgiko
maggo  viraddho viraddho tesaṃ ariyo aṭṭhaṅgiko maggo sammādukkhakkhayagāmī.
Yesaṃ  kesañci  bhikkhave  ariyo  aṭṭhaṅgiko maggo āraddho āraddho tesaṃ
ariyo aṭṭhaṅgiko maggo sammādukkhakkhayagāmī.
@Footnote: 1 Yu. ayaṃ pāṭho natthi.
     [96]  Katamo  ca  bhikkhave  ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ.
Sammādiṭṭhi  .pe.  sammāsamādhi  .  yesaṃ kesañci [1]- ariyo aṭṭhaṅgiko
maggo viraddho viraddho tesaṃ ariyo aṭṭhaṅgiko maggo sammādukkhakkhayāgāmī.
Yesaṃ      kesañci      bhikkhave     ariyo     aṭṭhaṅgiko     maggo
āraddho āraddho tesaṃ ariyo aṭṭhaṅgiko maggo sammādukkhakkhayagāmīti.
     [97]   Sāvatthīnidānaṃ   .   aṭṭhime   bhikkhave   dhammā  bhāvitā
bahulīkatā   apārā   pāraṃ   gamanāya   saṃvattanti   .  katame  aṭṭha .
Seyyathīdaṃ  .  sammādiṭṭhi  .pe.  sammāsamādhi  .  ime  kho [2]- aṭṭha
dhammā   bhāvitā   bahulīkatā   apārā   pāraṃ   gamanāya  saṃvattantīti .
Idamavoca    bhagavā    idaṃ    vatvāna    sugato   athāparaṃ   etadavoca
satthā
     [98] Appakā te manussesu        ye janā pāragāmino
         athāyaṃ itarā pajā                 tīramevānudhāvati.
         Ye ca kho sammadakkhāte          dhamme dhammānuvattino
         te janā pāramessanti           maccudheyyaṃ suduttaraṃ.
         Kaṇhaṃ dhammaṃ vippahāya           sukkaṃ bhāvetha paṇḍito
         okā anokamāgamma             viveke yattha dūramaṃ
         tatrābhiratimiccheyya              hitvā kāme akiñcano
         pariyodapeyya attānaṃ          cittaklesehi paṇḍito.
@Footnote: 1 Ma. Yu. bhikkhave ayaṃ .... 2 Po. Ma. Yu. bhikkhave.
         Yesaṃ sambodhiyaṅgesu             sammā cittaṃ subhāvitaṃ
         ādānapaṭinissagge            anupādāya ye ratā
         khīṇāsavā jutimanto             te loke parinibbutāti.
     [99]   Sāvatthīnidānaṃ   .  sāmaññañca  vo  bhikkhave  desessāmi
sāmaññaphalāni ca taṃ suṇātha.
     [100]  Katamañca  [1]- bhikkhave sāmaññaṃ. Ayamevāriyo aṭṭhaṅgiko
maggo  .  seyyathīdaṃ  .  sammādiṭṭhi  .pe.  sammāsamādhi  .  idaṃ vuccati
bhikkhave sāmaññaṃ.
     [101]   Katamāni   ca   bhikkhave  sāmaññaphalāni  .  sotāpattiphalaṃ
sakadāgāmiphalaṃ   anāgāmiphalaṃ   arahattaphalaṃ   .   imāni  vuccanti  bhikkhave
sāmaññaphalāni.
     [102]   Sāvatthīnidānaṃ   .  sāmaññañca  vo  bhikkhave  desissāmi
sāmaññatthañca taṃ suṇātha.
     [103]  Katamañca  [2]- bhikkhave sāmaññaṃ. Ayamevāriyo aṭṭhaṅgiko
maggo   .   seyyathīdaṃ   .   sammādiṭṭhi   .pe.  sammāsamādhi  .  idaṃ
vuccati bhikkhave sāmaññaṃ.
     [104]   Katamo  ca  bhikkhave  sāmaññattho  .  yo  kho  bhikkhave
rāgakkhayo    dosakkhayo    mohakkhayo    .    ayaṃ   vuccati   bhikkhave
sāmaññatthoti.
     [105]   Sāvatthīnidānaṃ  .  brahmaññañca  vo  bhikkhave  desissāmi
@Footnote: 1-2 Ma. kho.
Brahmaññaphalāni ca taṃ suṇātha.
     [106]  Katamañca [1]- bhikkhave brahmaññaṃ. Ayamevāriyo aṭṭhaṅgiko
maggo   .   seyyathīdaṃ   .   sammādiṭṭhi   .pe.  sammāsamādhi  .  idaṃ
vuccati bhikkhave brahmaññaṃ.
     [107]   Katamāni   ca  bhikkhave  brahmaññaphalāni  .  sotāpattiphalaṃ
sakadāgāmiphalaṃ   anāgāmiphalaṃ   arahattaphalaṃ   .   imāni  vuccanti  bhikkhave
brahmaññaphalānīti.
     [108]   Sāvatthīnidānaṃ  .  brahmaññañca  vo  bhikkhave  desissāmi
brahmaññatthañca taṃ suṇātha.
     [109]    Katamañca   bhikkhave   brahmaññaṃ   .   ayameva   ariyo
aṭṭhaṅgiko  maggo  .  seyyathīdaṃ  .  sammādiṭṭhi  .pe.  sammāsamādhi .
Idaṃ vuccati bhikkhave brahmaññaṃ.
     [110]   Katamo   ca   bhikkhave   brahmaññattho  .  yo  ca  2-
bhikkhave   rāgakkhayo   dosakkhayo   mohakkhayo  .  ayaṃ  vuccati  bhikkhave
brahmaññatthoti.
     [111]  Sāvatthīnidānaṃ  .  brahmacariyañca  vo  bhikkhave  desissāmi
brahmacariyaphalāni ca taṃ suṇātha.
     [112]  Katamañca  bhikkhave  brahmacariyaṃ  .  ayamevāriyo aṭṭhaṅgiko
maggo   .   seyyathīdaṃ   .   sammādiṭṭhi   .pe.  sammāsamādhi  .  idaṃ
vuccati bhikkhave brahmacariyaṃ.
@Footnote: 1-2 Ma. Yu. kho.
     [113]   Katamāni  ca  bhikkhave  brahmacariyaphalāni  .  sotāpattiphalaṃ
sakadāgāmiphalaṃ   anāgāmiphalaṃ   arahattaphalaṃ   .   imāni  vuccanti  bhikkhave
brahmacariyaphalānīti.
     [114]  Sāvatthīnidānaṃ  .  brahmacariyañca  vo  bhikkhave  desissāmi
brahmacariyatthañca taṃ suṇātha.
     [115]  Katamañca  bhikkhave  brahmacariyaṃ  .  ayamevāriyo aṭṭhaṅgiko
maggo   .   seyyathīdaṃ   .   sammādiṭṭhi   .pe.  sammāsamādhi  .  idaṃ
vuccati bhikkhave brahmacariyaṃ.
     [116]  Katamo  ca  bhikkhave  brahmacariyattho . Yo ca 1- bhikkhave
rāgakkhayo    dosakkhayo    mohakkhayo    .    ayaṃ   vuccati   bhikkhave
brahmacariyatthoti.
                   Paṭipattivaggo catuttho.
                        Tassuddānaṃ
         paṭipatti paṭipanno ca              viraddhañca 2- pāraṃ gamā
         sāmaññena [3]- dve vuttā     brahmaññā apare duve
         brahmacariyena dve vuttā          vaggo tena pavuccatīti.
                      ----------
@Footnote: 1 Ma. Yu. kho. 2 Po. viraddhaṃ aparaṃ gamā. 3 Ma. ca.



             The Pali Tipitaka in Roman Character Volume 19 page 28-32. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=89&items=28              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=89&items=28&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=89&items=28              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=89&items=28              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=89              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=4271              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=4271              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :