ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [912]  Ye  hi  keci bhikkhave samaṇā vā brāhmaṇā vā cakkhundriyaṃ
nappajānanti      cakkhundriyasamudayaṃ      nappajānanti     cakkhundriyanirodhaṃ
@Footnote: 1 Po. hisaddo natthi. 2 Po. Ma. ye ca kho.

--------------------------------------------------------------------------------------------- page274.

Nappajānanti cakkhundriyanirodhagāminīpaṭipadaṃ nappajānanti sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ manindriyaṃ nappajānanti manindriyasamudayaṃ nappajānanti manindriyanirodhaṃ nappajānanti manindriyanirodhagāminīpaṭipadaṃ nappajānanti . name te bhikkhave .pe. Sayaṃ abhiññā sacchikatvā upasampajja viharanti. [913] Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā cakkhundriyaṃ pajānanti cakkhundriyasamudayaṃ pajānanti cakkhundriyanirodhaṃ pajānanti cakkhundriyanirodhagāminīpaṭipadaṃ pajānanti sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ manindriyaṃ pajānanti manindriyasamudayaṃ pajānanti manindriyanirodhaṃ pajānanti manindriya- nirodhagāminīpaṭipadaṃ pajānanti . te khome bhikkhave samaṇā vā brāhmaṇā vā samaṇesu ceva 1- samaṇasammatā brāhmaṇesu ca 2- brāhmaṇasammatā te ca panāyasmanto sāmaññatthañca brāhmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantīti. Chaḷindriyavaggo tatiyo. Tassuddānaṃ nabbhavo 3- jīvitaññāya ekābhiññañca suddhakaṃ soto dve arahā 4- dve samaṇabrāhmaṇena cāti. ------------ @Footnote: 1-2 Po. vā. 3 Po. na hatajīvitaññāya ekābhiññañceva suddhakaṃ. Ma. punabbhavo @... ekabijīca ... soto arahasambuddho dve ca samaṇabrāhmaṇāti. 4 Yu. ... @arahatā ....


             The Pali Tipitaka in Roman Character Volume 19 page 273-274. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=912&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=912&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=912&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=912&items=2&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=912              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :