ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [975]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  sākete  viharati
añjanavane   migadāye   .   tatra  kho  bhagavā  bhikkhū  āmantesi  atthi
nu   kho   bhikkhave  pariyāyo  yaṃ  pariyāyaṃ  āgamma  yāni  pañcindriyāni
tāni   pañca   balāni   honti  yāni  pañca  balāni  tāni  pañcindriyāni
hontīti    .    bhagavaṃmūlakā    no    bhante    dhammā   bhagavaṃnettikā
bhagavaṃpaṭisaraṇā    sādhu   vata   bhante   bhagavantaṃyeva   paṭibhātu   etassa
bhāsitassa attho bhagavato sutvā bhikkhū dhāressantīti .pe.
     [976]   Atthi   bhikkhave   pariyāyo   yaṃ  pariyāyaṃ  āgamma  yāni
pañcindriyāni    tāni   pañca   balāni   honti   yāni   pañca   balāni
tāni   pañcindriyāni   honti   .   katamo   ca  bhikkhave  pariyāyo  yaṃ
pariyāyaṃ   āgamma   yāni   pañcindriyāni   tāni   pañca  balāni  honti
yāni pañca balāni tāni pañcindriyāni honti.
     [977]   Yaṃ   bhikkhave  saddhindriyaṃ  taṃ  saddhābalaṃ  yaṃ  saddhābalaṃ  taṃ
saddhindriyaṃ  yaṃ  viriyindriyaṃ  taṃ  viriyabalaṃ  yaṃ  viriyabalaṃ taṃ viriyindriyaṃ
yaṃ   satindriyaṃ   taṃ   satabalaṃ   yaṃ  satibalaṃ  taṃ  satindriyaṃ  yaṃ  samādhindriyaṃ
@Footnote: 1 Po. Ma. ayaṃ pāṭho natthi.
Taṃ   samādhibalaṃ   yaṃ   samādhibalaṃ   taṃ   samādhindriyaṃ   yaṃ   paññindriyaṃ  taṃ
paññābalaṃ yaṃ paññābalaṃ taṃ paññindriyaṃ.
     [978]    Seyyathāpi   bhikkhave   nadī   pācīnaninnā   pācīnapoṇā
pācīnapabbhārā   tassā   majjhe  dīpo  .  atthi  bhikkhave  pariyāyo  yaṃ
pariyāyaṃ  āgamma  tassā  nadiyā  eko  sototveva  saṅkhaṃ 1- gacchati.
Atthi   pana   bhikkhave   pariyāyo   yaṃ  pariyāyaṃ  āgamma  tassā  nadiyā
dve sotānitveva saṅkhaṃ gacchati.
     [979]   Katamo   ca   bhikkhave   pariyāyo   yaṃ  pariyāyaṃ  āgamma
tassā   nadiyā   eko   sototveva  saṅkhaṃ  gacchati  .  yañca  bhikkhave
tassa   dīpassa  puratthimante  2-  udakaṃ  yañca  pacchimante  udakaṃ  .  ayaṃ
kho   bhikkhave   pariyāyo   yaṃ  pariyāyaṃ  āgamma  tassā  nadiyā  eko
sototveva saṅkhaṃ gacchati.
     [980]   Katamo   ca   bhikkhave   pariyāyo   yaṃ  pariyāyaṃ  āgamma
tassā   nadiyā   dve  sotānitveva  saṅkhaṃ  gacchanti  .  yañca  bhikkhave
tassa   dīpassa   uttarante   udakaṃ   yañca   dakkhiṇante   udakaṃ  .  ayaṃ
kho   bhikkhave   pariyāyo   yaṃ   pariyāyaṃ  āgamma  tassā  nadiyā  dve
sotānitveva saṅkhaṃ gacchanti.
     [981]   Evameva  kho  bhikkhave  yaṃ  saddhindriyaṃ  taṃ  saddhābalaṃ  yaṃ
saddhābalaṃ   taṃ   saddhindriyaṃ   yaṃ   viriyindriyaṃ  taṃ  viriyabalaṃ  yaṃ  viriyabalaṃ
taṃ   viriyindriyaṃ   yaṃ   satindriyaṃ  taṃ  satibalaṃ  yaṃ  satibalaṃ  taṃ  satindriyaṃ
@Footnote: 1 Ma. Yu. sabbattha saṅkhayaṃ .    2 Ma. purimante.
Yaṃ   samādhindriyaṃ   taṃ   samādhibalaṃ   yaṃ   samādhibalaṃ   taṃ  samādhindriyaṃ  yaṃ
paññindriyaṃ taṃ paññābalaṃ yaṃ paññābalaṃ taṃ paññindriyaṃ.
     [982]   Pañcannaṃ   bhikkhave   indriyānaṃ   bhāvitattā  bahulīkatattā
bhikkhu    āsavānaṃ   khayā   anāsavañcetovimuttiṃ   paññāvimuttiṃ   diṭṭheva
dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti.



             The Pali Tipitaka in Roman Character Volume 19 page 290-292. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=975&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=975&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=975&items=8              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=975&items=8              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=975              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7059              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7059              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :