Navamasikkhāpadaṃ
[109] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa ārāme . tena kho pana samayena chabbaggiyā bhikkhū
nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjanti . manussā ujjhāyanti
khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā nānappakārakaṃ
rūpiyasaṃvohāraṃ samāpajjissanti seyyathāpi gihī kāmabhoginoti .
Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ
vipācentānaṃ . ye te bhikkhū appicchā .pe. te ujjhāyanti
khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū nānappakārakaṃ
rūpiyasaṃvohāraṃ samāpajjissantīti.
{109.1} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . saccaṃ kira
tumhe bhikkhave nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjathāti . saccaṃ
bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā
nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjissatha netaṃ moghapurisā
appasannānaṃ vā pasādāya pasananānaṃ vā bhiyyobhāvāya .pe.
Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
{109.2} yo pana bhikkhu nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjeyya
nissaggiyaṃ pācittiyanti.
[110] Yo panāti yo yādiso .pe. bhikkhūti .pe. ayaṃ
imasmiṃ atthe adhippeto bhikkhūti . nānappakārakaṃ nāma kataṃpi
Akataṃpi katākataṃpi . kataṃ nāma sīsūpagaṃ gīvūpagaṃ hatthūpagaṃ pādūpagaṃ
kaṭūpagaṃ . akataṃ nāma ghanakaṃ vuccati . katākataṃ nāma tadubhayaṃ .
Rūpiyaṃ nāma satthuvaṇṇo kahāpaṇo lohamāsako dārumāsako
jatumāsako ye vohāraṃ gacchanti . samāpajjeyyāti katena kataṃ
cetāpeti nissaggiyaṃ hoti . katena akataṃ cetāpeti nissaggiyaṃ
hoti . katena katākataṃ cetāpeti nissaggiyaṃ hoti . akatena kataṃ
cetāpeti nissaggiyaṃ hoti . akatena akataṃ cetāpeti nissaggiyaṃ
hoti . akatena katākataṃ cetāpeti nissaggiyaṃ hoti . katākatena
kataṃ cetāpeti nissaggiyaṃ hoti . katākatena akataṃ cetāpeti
nissaggiyaṃ hoti . katākatena katākataṃ cetāpeti nissaggiyaṃ hoti .
Saṅghamajjhe nissajjitabbaṃ.
{110.1} Evañca pana bhikkhave nissajjitabbaṃ. Tena bhikkhunā saṅghaṃ
upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde
vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo
ahaṃ bhante nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjiṃ idaṃ me nissaggiyaṃ
imāhaṃ saṅghassa nissajjāmīti . nissajjitvā āpatti desetabbā .
Byattena bhikkhunā paṭibalena āpatti paṭiggahetabbā . sace tattha
āgacchati ārāmiko vā upāsako vā so vattabbo āvuso imaṃ
jānāhīti . sace so bhaṇati iminā kiṃ āhariyatūti . na vattabbo
Imaṃ vā imaṃ vā āharāti . kappiyaṃ ācikkhitabbaṃ sappi vā telaṃ vā
madhu vā phāṇitaṃ vā . sace so tena parivaṭṭitvā kappiyaṃ āharati
rūpiyacetāpakaṃ ṭhapetvā sabbeheva paribhuñjitabbaṃ . evañcetaṃ
labhetha iccetaṃ kusalaṃ no ce labhetha so vattabbo āvuso imaṃ
chaḍḍehīti . sace so chaḍḍeti iccetaṃ kusalaṃ no ce chaḍḍeti
pañcahaṅgehi samannāgato bhikkhu rūpiyachaḍḍako sammannitabbo
yo na chandāgatiṃ gaccheyya na dosāgatiṃ gaccheyya na mohāgatiṃ
gaccheyya na bhayāgatiṃ gaccheyya chaḍḍitāchaḍḍitañca jāneyya .
Evañca pana bhikkhave sammannitabbo . paṭhamaṃ bhikkhu yācitabbo .
Yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
{110.2} suṇātu me bhante saṅgho yadi saṅghassa pattakallaṃ saṅgho
itthannāmaṃ bhikkhuṃ rūpiyachaḍḍakaṃ sammanneyya. Esā ñatti.
{110.3} Suṇātu me bhante saṅgho saṅgho itthannāmaṃ bhikkhuṃ
rūpiyachaḍḍakaṃ sammannati . yassāyasmato khamati itthannāmassa bhikkhuno
rūpiyachaḍḍakassa sammati so tuṇhassa yassa nakkhamati so bhāseyya .
Sammato saṅghena itthannāmo bhikkhu rūpiyachaḍḍako . khamati saṅghassa
tasmā tuṇhī. Evametaṃ dhārayāmīti.
{110.4} Tena sammatena bhikkhunā animittaṃ katvā pātetabbaṃ.
Sace nimittaṃ katvā pāteti āpatti dukkaṭassa.
[111] Rūpiye rūpiyasaññī rūpiyaṃ cetāpeti nissaggiyaṃ pācittiyaṃ.
Rūpiye vematiko rūpiyaṃ cetāpeti nissaggiyaṃ pācittiyaṃ . rūpiye
arūpiyasaññī rūpiyaṃ cetāpeti nissaggiyaṃ pācittiyaṃ . arūpiye
rūpiyasaññī rūpiyaṃ cetāpeti nissaggiyaṃ pācittiyaṃ . arūpiye
vematiko rūpiyaṃ cetāpeti nissaggiyaṃ pācittiyaṃ . arūpiye
arūpiyasaññī rūpiyaṃ cetāpeti nissaggiyaṃ pācittiyaṃ . arūpiye
rūpiyasaññī āpatti dukkaṭassa . arūpiye vematiko āpatti
dukkaṭassa. Arūpiye arūpiyasaññī anāpatti.
[112] Anāpatti ummattakassa ādikammikassāti.
Navamasikkhāpadaṃ niṭṭhitaṃ.
-------
The Pali Tipitaka in Roman Character Volume 2 page 94-97.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=109&items=4
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=109&items=4&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=109&items=4
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=2&item=109&items=4
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=2&i=109
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4909
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4909
Contents of The Tipitaka Volume 2
http://84000.org/tipitaka/read/?index_2
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com