ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                       Dasamasikkhāpadaṃ
     [113]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena āyasmā upanando
sakyaputto  paṭṭho  hoti  cīvarakammaṃ  kātuṃ  .  so  paṭapilotikānaṃ saṅghāṭiṃ
karitvā   surattaṃ   suparikammakataṃ   katvā   pārupi  .   athakho  aññataro
paribbājako   mahagghaṃ  paṭaṃ  pārupitvā  yenāyasmā  upanando  sakyaputto
tenupasaṅkami   upasaṅkamitvā   āyasmantaṃ   upanandaṃ  sakyaputtaṃ  etadavoca
sundarā  kho  tyāyaṃ  āvuso  saṅghāṭi  1- dehi me paṭenāti. Jānāhi
āvusoti. Āmāvuso jānāmīti. Handāvusoti adāsi.
     {113.1}   Athakho   so   paribbājako   taṃ  saṅghāṭiṃ  pārupitvā
paribbājakārāmaṃ     agamāsi     .    paribbājakā    taṃ    paribbājakaṃ
etadavocuṃ   sundarā   kho   tyāyaṃ   āvuso   saṅghāṭi   kuto   tayā
laddhāti   .   tena  me  āvuso  paṭena  parivaṭṭitāti  2-  .  katihipi
tyāyaṃ   āvuso   saṅghāṭi   bhavissati   soyeva   te  paṭo  varoti .
Athakho   so   paribbājako   saccaṃ   kho   paribbājakā   āhaṃsu  katihipi
myāyaṃ   saṅghāṭi   bhavissati   soyeva   me   paṭo  varoti  yenāyasmā
upanando     sakyaputto     tenupasaṅkami    upasaṅkamitvā    āyasmantaṃ
upanandaṃ   sakyaputtaṃ   etadavoca   handa   te   āvuso   saṅghāṭiṃ  3-
dehi   me   paṭanti   .   nanu   tvaṃ   āvuso  mayā  vutto  jānāhi
@Footnote: 1 Yu. saṅghāṭī .  2 Ma. Yu. sabbattha parivattitātīti dissati .  3 Ma. saṅghāṭi.
Āvusoti  nāhaṃ  dassāmīti  .  athakho  so  paribbājako  ujjhāyati  khīyati
vipāceti  gihipi  1-  naṃ  gihissa  vippaṭisārissa  deti 2- kiṃ pana pabbajito
pabbajitassa   na   dassatīti   .  assosuṃ  kho  bhikkhū  tassa  paribbājakassa
ujjhāyantassa   khīyantassa   vipācentassa   .  ye  te  bhikkhū  appicchā
.pe.   te   ujjhāyanti   khīyanti  vipācenti  kathaṃ  hi  nāma  āyasmā
upanando   sakyaputto  paribbājakena  saddhiṃ  kayavikkayaṃ  samāpajjissatīti .
Athakho  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ. Saccaṃ kira tvaṃ upananda
paribbājakena   saddhiṃ   kayavikkayaṃ   samāpajjasīti   .   saccaṃ  bhagavāti .
Vigarahi   buddho   bhagavā   kathaṃ   hi  nāma  tvaṃ  moghapurisa  paribbājakena
saddhiṃ    kayavikkayaṃ    samāpajjissasi    netaṃ    moghapurisa    appasannānaṃ
vā   pasādāya   pasannānaṃ   vā   bhiyyobhāvāya   .pe.  evañca  pana
bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {113.2}  yo  pana  bhikkhu  nānappakārakaṃ  kayavikkayaṃ  samāpajjeyya
nissaggiyaṃ pācittiyanti.



             The Pali Tipitaka in Roman Character Volume 2 page 98-99. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=113&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=113&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=113&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=113&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=113              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4991              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4991              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :